समाचारं

इजरायलस्य प्रधानमन्त्री नेतन्याहू : मध्यपूर्वे एतादृशं स्थानं नास्ति यत् इजरायल् स्पृशितुं न शक्नोति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्णं संस्करणं पश्यन्तु
00:00
00:00
00:00
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुर्वन्तु
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

अयं लेखः [@cctv international news] इत्यस्मात् पुनः प्रदर्शितः;

इजरायलस्य प्रधानमन्त्री नेतन्याहू ३० सितम्बर् दिनाङ्के त्रिनिमेषात्मकं आङ्ग्लभाषायाः भिडियो प्रकाशितवान् यत् एतत् ईरानीजनानाम् समक्षं तस्य "प्रत्यक्षभाषणम्" इति। मध्यपूर्वे एतादृशं स्थानं नास्ति यत् इजरायल्-देशः स्पर्शं कर्तुं न शक्नोति इति सः भिडियायां अवदत् । सः ईरानी-सर्वकारेण "स्वजनस्य व्ययेन मध्यपूर्वं युद्धे निमज्जयति" इति आरोपं कृतवान्, "ईरानीजनाः पदे पदे अगाधस्य समीपं आनयति" इति

नेतन्याहू इत्यनेन उक्तं यत् यदा इरान् "अन्ततः स्वतन्त्रः" भविष्यति तदा इरान् इजरायल् च शान्तिं प्राप्नुयुः, अयं क्षणः "जनाः यत् चिन्तयन्ति तस्मात् बहु शीघ्रं" आगमिष्यति इति ।

नेतन्याहू इत्यस्य तथाकथितस्य "ईरानीजनानाम् समक्षं प्रत्यक्षभाषणस्य" प्रतिक्रिया इराणसर्वकारेण अद्यापि न दत्ता ।