समाचारं

नेतन्याहू ईरानीजनानाम् आह्वानं करोति यत् भवन्तः शीघ्रमेव स्वतन्त्राः भविष्यन्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के स्थानीयसमये इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन प्रायः ३ निमेषस्य दीर्घः भिडियो प्रकाशितः यत् एतत् ईरानीजनानाम् समक्षं तस्य "प्रत्यक्षभाषणम्" इति "इजरायलदेशः इरान्-देशस्य जनानां सह अस्ति... भवन्तः शीघ्रमेव मुक्ताः भविष्यन्ति, जनाः यत् चिन्तयन्ति तस्मात् शीघ्रमेव" इति सः अवदत्।

पूर्णं संस्करणं पश्यन्तु
00:00
00:00
00:00
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुर्वन्तु
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

"प्रतिदिनं भवन्तः पश्यन्ति यत् भवन्तं दमनं कुर्वन्तं शासनं लेबनानदेशस्य रक्षणस्य, गाजादेशस्य रक्षणस्य विषये उग्रभाषणानि करोति। तथापि ते केवलं अस्माकं क्षेत्रं अन्धकारे युद्धे च गभीरतरं निमज्जयन्ति।

नेतन्याहू इराणस्य "कठपुतलीः" समाप्ताः भवन्ति इति उक्तवान्, "मध्यपूर्वे कोऽपि स्थानं नास्ति यत्र इजरायल्-देशः न प्राप्नुयात्, कोऽपि स्थानं नास्ति यत्र वयं स्वजनस्य, स्वदेशस्य च रक्षणं न करिष्यामः |

"एषः शासनः भवन्तं, फारसस्य आर्यजनं, प्रतिनिमेषं अगाधस्य समीपं आनयति। इराणी-देशस्य बहुसंख्यकजनाः जानन्ति यत् तेषां परिचर्या सर्वथा न भवति। यदि ते भवतः विषये यथार्थतया चिन्तयन्ति स्म तर्हि ते पारं कोटि-कोटि-रूप्यकाणां व्ययः त्यजन्ति स्म the middle east "निष्प्रयोजनयुद्धानि कृत्वा स्वजीवने सुधारं कर्तुं आरभत" इति सः अवदत् "कल्पयतु यदि ते परमाणुशस्त्रेषु विदेशीययुद्धेषु च यत् धनं अपव्यययन्ति तत् भवतः बालकानां शिक्षायां, स्वास्थ्यसेवायां, आधारभूतसंरचनायां, अन्यत् सर्वं च भवतः आवश्यकतायां निवेशितं स्यात् ." , तत् कीदृशं स्यात्।”

“यदा इरान् अन्ततः स्वतन्त्रः भविष्यति — यत् जनानां चिन्तापेक्षया बहु शीघ्रं भविष्यति — तदा सर्वं भिन्नं भविष्यति” इति नेतन्याहू अवदत् ।अस्माकं प्राचीनजनद्वयं यहूदी, फारसी च अन्ततः शान्तिपूर्वकं एकत्र जीविष्यति। अस्माकं द्वौ देशौ इजरायल् इरान् च शान्तिपूर्वकं एकत्र जीविष्यतः।