2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समाजस्य उन्नतिना सह अनेकेषां जनानां स्वास्थ्यविषये जागरूकतायां निरन्तरता वर्धमाना अस्ति अतः अनेकेषां जनानां प्रतिवर्षं नियमितरूपेण शारीरिकपरीक्षां कर्तुं आदतिः भवति, येन ते समये एव शरीरस्य आन्तरिकस्वास्थ्यस्य विषये ज्ञातुं शक्नुवन्ति।
परन्तु यदा बहवः जनाः स्वस्य शारीरिकपरीक्षायाः प्रतिवेदनं प्राप्नुवन्ति तदा ते प्रायः "फुफ्फुसेषु छाया" इति शब्दं पश्यन्ति, अतः ते गभीरे आतङ्के पतन्ति, तेषां फुफ्फुसेषु असामान्यता अस्ति इति चिन्तयित्वा
वस्तुतः यदा भवन्तः एतत् शब्दं पश्यन्ति तदा भवन्तः अधिकं चिन्तां कर्तुं न प्रवृत्ताः सन्ति यदि अर्बुदाः सन्ति चेदपि ते अधिकतया सौम्याः भवन्ति तेषां चिकित्सा कर्तुं शक्यते, तदा समस्या आगच्छति,।परीक्षापरिणामेषु फुफ्फुसेषु छायाः दृश्यन्ते इति के कारणानि सन्ति ?
1. यदि परीक्षायाः समये भवन्तः यदृच्छया वक्षःस्थलात् धातुवस्तुं निष्कासयितुं असफलाः भवन्ति, अथवा वैद्यः भवन्तं स्मारयितुं विस्मरति तर्हि परीक्षायाः परिणामेषु छायां दर्शयिष्यति।
2、जन्मजात फुफ्फुससमस्याः।यथा- फुफ्फुसपुटी, फुफ्फुसहमार्टोमा, फुफ्फुसविच्छेदः, फुफ्फुसहमार्टोमा इत्यादयः। परन्तु एषा स्थितिः तुल्यकालिकरूपेण दुर्लभा अस्ति ।