2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सोङ्ग किङ्ग्हुई, एकः प्रसिद्धः अर्थशास्त्री, सिक्योरिटीज डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत्, "अस्मिन् समये शेन्मा इत्यनेन आरब्धाः इक्विटी प्रोत्साहनाः मुख्यतया कम्पनीयाः उत्कृष्टप्रतिभाः आकर्षयितुं, धारयितुं च, एकतायां सुधारं कर्तुं, युद्धप्रभावशीलतां च सुधारयितुम्, तथा च कम्पनीयाः उच्चगुणवत्तायुक्तविकासः अस्मिन् समये इक्विटीप्रोत्साहनकम्पनी उच्चतरप्रदर्शनलक्ष्याणि निर्धारितवती अस्ति प्रबन्धनदक्षतां नवीनताक्षमता च विश्वस्तरीयनायलॉनं प्राप्तुं सम्पूर्णे उद्योगशृङ्खले मूल्यनिर्मातृणां आधारं स्थापयित्वा।”
शेन्मा कम्पनी लिमिटेड् इत्यनेन इक्विटी प्रोत्साहनयोजना प्रकाशिता, आगामिषु वर्षत्रयेषु कार्यप्रदर्शनवृद्धेः लक्ष्याणि निर्धारितानि च ।
प्रतिभूति दैनिक संवाददाता जिओ यांकिंग
२५ सितम्बर् दिनाङ्के शेन्मा कम्पनी लिमिटेड् इत्यनेन २०२४ तमे वर्षे प्रतिबन्धित-स्टॉक-प्रोत्साहनयोजना (मसौदा) प्रकाशिता सितम्बर २०.अस्याः प्रोत्साहनयोजनायाः अन्तर्गतं प्रदत्तानां भागानां मूल्यं ३.८ युआन्/शेयरः अस्ति ।
घोषणायाः अनुसारं इक्विटी-प्रोत्साहनं कम्पनीयाः वर्तमाननिदेशकान्, वरिष्ठप्रबन्धकान्, मध्यमप्रबन्धकान्, प्रमुखकर्मचारिणः च लक्षिताः सन्ति ।