समाचारं

न्यू चाइना इन्शुरन्स् इति सूचीकृतबीमाकम्पनी किमर्थं ध्यानं दातुं योग्या अस्ति?

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः - बीमाकम्पनीनां मूलप्रतिस्पर्धात्मककारकाः चुपचापं परिवर्तन्ते।

अधुना एव बीमा-उद्योगः केन्द्रस्थानं प्राप्तवान् अस्ति ।

११ सितम्बर् दिनाङ्के "बीमाउद्योगस्य पर्यवेक्षणस्य सुदृढीकरणं, जोखिमनिवारणं, उच्चगुणवत्ताविकासं च प्रवर्तयितुं राज्यपरिषदः अनेकाः मताः" आधिकारिकरूपेण प्रकाशिताः

"नवदेशस्य दशलेखाः" इति नाम्ना प्रसिद्धः अयं नीतिदस्तावेजः आर्थिकसामाजिकविकासे स्थिरीकरणकरूपेण बीमाउद्योगस्य भूमिकां पुष्टयति, तथा च बीमाउद्योगस्य उच्चगुणवत्तायुक्तविकासाय विशिष्टमार्गदर्शनं प्रदाति, यत्र सुदृढीकरणं च अस्ति सम्पत्ति-देयतानां संयुक्तप्रबन्धनं, तथा च नगरपालिकातन्त्राणां दिवालियापनप्रक्रियाणां च सुदृढतायां सुधारः, तथा च पेन्शन, चिकित्सा, समावेशीबीमानां विकासं समृद्धं करोति। दस्तावेजस्य बहिः आगते एव दीर्घविक्रयणस्य विषये विपण्यस्य उत्साहः प्रज्वलितः, बीमा-भण्डारेषु च उदयः अभवत् ।

वस्तुतः घरेलुवित्तीयसंस्थासु बीमाकम्पनीनां मूल्यं खलु न्यूनं भवति । सामाजिक "स्थिरीकरणस्य" आर्थिक "बूस्टरस्य" च कार्याणि गृह्णाति, परन्तु तस्य सङ्गतं विपण्यं ध्यानं मूल्याङ्कनं च न प्राप्तम् । "नवदशलेखानां" प्रचारेन निःसंदेहं सूचीकृतबीमाकम्पनीनां पुनर्मूल्यांकने नूतनं गतिः प्रविष्टा अस्ति।

वर्तमान समये बीमा उद्योगः विकासस्य नूतनपदे प्रविशति ननु द्रुतवृद्धेः चरणं अतिक्रान्तवान्। सम्पत्तिपक्षः निवेशविपण्ये परिवर्तनस्य सामनां कुर्वन् अस्ति, तस्य महत्त्वं च अधिकाधिकं प्रमुखं जातम् । एतादृशाः उद्योगप्रवृत्तयः बीमाउद्योगस्य नूतननिवेशतर्कं निर्धारयन्ति ।