समाचारं

गतरात्रौ अद्य प्रातःकाले च प्रमुखवैश्विककम्पनीनां प्रवृत्तिः |.एप्पल् अवकाशदिनात् पूर्वं अन्तिमव्यापारदिने अपि उच्छ्रितः अभवत्;

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशदिनात् पूर्वं अन्तिमव्यापारदिने ए-शेयरस्य उच्छ्रायः निरन्तरं भवति स्म । एप्पल् इत्येतत् openai इत्यस्य वर्तमानवित्तपोषणस्य दौरस्य भागं ग्रहीतुं वार्तायां नास्ति । त्रयः रणनीतिकनिवेशकाः एनआईओ चीनदेशे स्वनिवेशं ३.३ अरब युआन् इत्येव वर्धितवन्तः । चीनदेशे ikea इत्यस्य शॉपिङ्ग् मॉल्स् इत्यत्र ग्राहकयानस्य वृद्धिः दृश्यते । कार्निवल क्रूज लाइन् परिणामस्य घोषणां करोति।

अवकाशदिनात् पूर्वं अन्तिमे व्यापारदिने ए इत्यस्य शेयर्स् इत्यस्य उच्छ्रायः निरन्तरं भवति स्म ।३० सितम्बर् दिनाङ्के समापनपर्यन्तं शङ्घाई समग्रसूचकाङ्कः ३३३६.५ अंकैः समाप्तः, शेन्झेन् घटकसूचकाङ्कः १०५२९.७६ अंकैः समाप्तः, यत् १०.६७% वृद्धिः अभवत्; % । शङ्घाई-समष्टि-सूचकाङ्कस्य, शेन्झेन्-घटकसूचकाङ्कस्य च लाभैः मूल्यसीमानां कार्यान्वयनात् परं सर्वाधिकं दैनिकलाभानां अभिलेखः स्थापितः चिनेक्स्ट् सूचकाङ्कः पुनः इतिहासस्य बृहत्तमं एकदिवसीयं वृद्धिं कृतवान्. दिनभरि द्वयोः नगरयोः कुलकारोबारः २.५९३१ अरब युआन् यावत् अभवत् । द्वयोः नगरयोः कुलम् ५,३३६ स्टॉक्-मध्ये भिन्न-भिन्न-वृद्धिः अभवत्, येषु प्रायः २,६०० स्टॉक्-मध्ये १०% अधिकं वृद्धिः अभवत्, केवलं ८ स्टॉक्-मध्ये हरित-रूपेण बन्दः अभवत्

एप्पल् इत्येतत् openai इत्यस्य वर्तमानवित्तपोषणपरिक्रमे भागं ग्रहीतुं वार्तायां नास्ति; एकः सौदाः अन्यस्मिन् प्रमुखे सिलिकन-उपत्यक-कम्पनीयां iphone-निर्मातृणा दुर्लभः निवेशः स्यात्, परन्तु अन्तिमे निमेषे एव वार्ता समाप्तवती । एप्पल् अद्यैव चर्चाभ्यः निवृत्तः यत् अस्मिन् सप्ताहे समाप्तं भवितुम् अर्हति स्म इति वित्तपोषणचक्रस्य भागं ग्रहीतुं। माइक्रोसॉफ्ट-एन्विडिया-इत्येतयोः अपि अस्मिन् दौरस्य भागं ग्रहीतुं वार्ता अस्ति ।