चीनदेशे लाओराष्ट्रीयवाणिज्य-उद्योगसङ्घस्य हुनानप्रतिनिधिकार्यालयस्य अनावरणं कृतम्
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, चाङ्गशा, ३० सितम्बर (रिपोर्टरः लु यी) लाओराष्ट्रीयवाणिज्य-उद्योगसङ्घस्य चीन-हुनान्-प्रतिनिधिकार्यालयस्य आधिकारिकरूपेण अनावरणं चाङ्गशानगरे ३० सितम्बरदिनाङ्के अभवत् ।लाओसस्य "राष्ट्रीयमैत्रीपदकस्य" विजेता स्थायी च सोङ्गजीफेङ्गः लाओ हुनान सामान्यवाणिज्यसङ्घस्य मानदाध्यक्षः, प्रतिनिधिकार्यालयस्य निदेशकः मुख्यप्रतिनिधिः च इति नियुक्तः अभवत् ।
३० सितम्बर् दिनाङ्के चीनदेशस्य लाओराष्ट्रीयवाणिज्य-उद्योगसङ्घस्य हुनान्-प्रतिनिधिकार्यालयस्य अनावरणं चाङ्गशा-नगरे अभवत् । (फोटो हुनान प्रान्तीय वाणिज्यविभागस्य सौजन्येन)
लाओ राष्ट्रियवाणिज्य-उद्योगसङ्घः आर्थिकव्यापारिकविकासस्य प्रवर्धनार्थं लाओसस्य कृते महत्त्वपूर्णा आर्थिकव्यापारप्रवर्धनसंस्था अस्ति वाणिज्यसङ्घस्य उद्देश्यं लाओस्-देशे विकसितानां उद्यमानाम् हितस्य रक्षणं, समीपस्थैः देशैः सह सहकार्यस्य अवसराः प्रदातुं, सर्वकारेण सह नीतिपरामर्शेषु चर्चासु च उद्यमानाम् प्रतिनिधित्वं कर्तुं, लघुमध्यम-आकारस्य उद्यमानाम् प्रतिस्पर्धायां सुधारः च अस्ति
चीन हुनानप्रतिनिधिकार्यालयस्य स्थापनायाः उद्देश्यं मध्यचीनदेशस्य अन्यप्रान्तेषु नगरेषु च चाङ्गशा (हुनान, हुबेई, गुइझोउ, हेनान्) इत्यत्र लाओस-महावाणिज्यदूतावासस्य अधिकारक्षेत्रे लाओस-प्रान्तानां च मैत्रीपूर्ण-आदान-प्रदानं सहकार्यं च सुदृढं कर्तुं वर्तते।
लाओस् हुनानस्य महत्त्वपूर्णः आर्थिकव्यापारसाझेदारः अस्ति । अन्तिमेषु वर्षेषु द्वयोः स्थानयोः सहकार्यं निरन्तरं गभीरं भवति, लाओस्-हुनान-देशयोः कृषिविकासाय हरितमार्गस्य निर्माणं च त्वरितम् अस्ति अस्मिन् वर्षे अगस्तमासपर्यन्तं हुनान् इत्यनेन लाओस्-देशे कुलम् १९ परिचालनकम्पनयः स्थापिताः, यत्र चीनीयनिवेशः २६० मिलियन-अमेरिकी-डॉलर्-रूप्यकाणि, तथा च निर्माणाधीनानां विदेशीय-अनुबन्धित-परियोजनानां अनुबन्ध-मूल्यं कुलम् ११८ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि सन्ति मालवाहकयानानि संचालिताः सन्ति, यस्य मालवाहकमूल्यं प्रायः ३ अर्ब डॉलर अस्ति ।
आधिकारिकसांख्यिकी दर्शयति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं हुनानप्रान्तस्य लाओसस्य च मध्ये कुलआयातनिर्यातस्य परिमाणं ५८ कोटियुआन् यावत् अभवत्, यत् वर्षे वर्षे ३०.३% वृद्धिः अभवत्, यस्मात् हुनानप्रान्तेन लाओस्तः २८ कोटियुआन् आयातः, ए वर्षे वर्षे ११८.३% वृद्धिः अभवत् । (उपरि)