समाचारं

तियान्युआन्-मण्डलस्य बैहे-विद्यालये अयं मध्याह्नभोजन-संगोष्ठी परिचर्या-पूर्णः आसीत्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 30 सितम्बर(संवाददाता झाओ होङ्गबिन्) नवीनशिक्षकाणां शिक्षां शिक्षणस्य च स्थितिं अवगन्तुं, नवीनशिक्षकाणां दलं अधिकं एकीकृत्य सहायतां कर्तुं, युवाशिक्षकाणां तीव्रवृद्धिं च प्रवर्धयितुं, 29 सितम्बरदिनाङ्के तियान्युआन्-मण्डलस्य बैहे-विद्यालयस्य कनिष्ठ-उच्चविद्यालये नवीनशिक्षकाणां कृते मध्याह्नभोजनसंगोष्ठी आयोजिता।
बैहे स्कूलपार्टी शाखासचिवः हे मुवेन् प्रधानाध्यापकः झाङ्ग ज़िन् च शिक्षकैः सह मध्याह्नभोजनं कृत्वा मास्टर-प्रशिक्षुयुग्मनस्य "नीलपरियोजनायाः" प्रगतेः, सामूहिकपाठस्य सज्जतायाः शिक्षणसंशोधनस्य च मार्गदर्शकभूमिकायाः, तथैव दैनिकशिक्षणस्य, कक्षायाः च चर्चां कृतवन्तौ निर्माणविचार इत्यादयः संवादं कुर्वन्तु, साझां कुर्वन्तु च।
सरलभोजनं, सार्धघण्टायाः प्रश्नानाम् उत्तरं च दत्त्वा अस्मिन् सत्रे बैहे-विद्यालयस्य कनिष्ठ-उच्चविद्यालये सम्मिलिताः २० तः अधिकाः नवीनाः शिक्षकाः आरामदायके सुखद-वातावरणे "चैट-बॉक्स" आरभ्यतुं शक्नुवन्ति स्म एकः शिक्षकः यः नूतनः स्नातकः इति रूपेण विद्यालये सम्मिलितः अभवत् सः स्पष्टतया अवदत् यत्, "एकः नवीनः वर्गशिक्षकः इति नाम्ना मम कार्यं क्लिष्टं किन्तु सुखदम् अस्ति। विद्यालये अध्यापनं, अध्यापनं, अनुसन्धानं, दलनिर्माणम् इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खलां माध्यमेन अहं यथार्थतया अनुभवामि यत् बैहे परिवारस्य उष्णपरिचर्या।"
बैहे विद्यालयः अपि श्रमिकसङ्घेन सह कार्यं करिष्यति यत् शिक्षकानां सुखं वर्धयितुं सुन्दरशिक्षकाणां निर्माणार्थं तेषां सशक्तीकरणं च निरन्तरं क्रियाकलापानाम् एकां श्रृङ्खलां प्रवर्तयिष्यति।
प्रतिवेदन/प्रतिक्रिया