समाचारं

क्षियाङ्गयाङ्ग-नगरस्य बहुविभागाः हरितविकासस्य नूतनं अध्यायं आकर्षयितुं सहकार्यं कुर्वन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu net (hubei daily net) news (रिपोर्टरः xiang qiaodan intern wei chu) 29 सितम्बरस्य अपराह्णे xiangyang city इत्यनेन "20th cpc central committee इत्यस्य तृतीयस्य पूर्णसत्रस्य भावनायाः अध्ययनं कार्यान्वयनञ्च to... चीनी-शैलीयाः आधुनिकीकरणं xiangyang अभ्यासं प्रवर्धयन्तु" (सत्रं 4 - पारिस्थितिकसभ्यताव्यवस्थायाः सुधारं गभीरं करणं), नगरपालिकपारिस्थितिकीपर्यावरणब्यूरो, नगरीयप्राकृतिकसंसाधनं तथा शहरी-ग्रामीणविकासब्यूरो, नगरपालिकजलसंरक्षणब्यूरो, नगरपालिकायाः ​​मुख्यनेतारः नगरविकाससुधारआयोगः अन्ये च इकाइः पत्रकारसम्मेलने उपस्थिताः भूत्वा संवाददातृप्रश्नानां उत्तरं दत्तवन्तः।
पत्रकार सम्मेलन दृश्य। फोटो li xuhui द्वारा
अन्तिमेषु वर्षेषु क्षियाङ्गयाङ्गः सर्वदा पारिस्थितिकसभ्यताव्यवस्थायाः सुधारं समस्यानां समाधानार्थं, विकासस्य प्रवर्धनार्थं, जनानां आजीविकायाः ​​लाभाय च महत्त्वपूर्णं मार्गं मन्यते, पर्यावरणशासनव्यवस्थायाः शासनक्षमतायाः च अनुकूलनं सुधारणं च निरन्तरं कृतवान्, प्रचारस्य समन्वयं च कृतवान् उच्चस्तरीयसंरक्षणस्य उच्चगुणवत्तायुक्तविकासस्य च नगरस्य पारिस्थितिकीपर्यावरणसंरक्षणकार्यं सकारात्मकं परिणामं प्राप्नोति।
नगरपालिका पारिस्थितिकीपर्यावरणब्यूरो : पर्यावरणशासनस्य अनुकूलनं निरन्तरं कुर्वन्तु पारिस्थितिकीसभ्यतायाः निर्माणं च प्रवर्धयन्तु
अन्तिमेषु वर्षेषु क्षियाङ्गयाङ्गनगरपालिकापारिस्थितिकीपर्यावरणब्यूरो पारिस्थितिकसभ्यताव्यवस्थायाः सुधारं समस्यानां समाधानार्थं, विकासस्य प्रवर्धनार्थं, जनानां आजीविकायाः ​​लाभाय च महत्त्वपूर्णं मार्गं मन्यते वायुगुणवत्तायाः दृष्ट्या क्षियाङ्गयाङ्ग-नगरे महत्त्वपूर्णाः सुधाराः अभवन् । २०२३ तमे वर्षे पीएम२.५ इत्यस्य औसतसान्द्रता ४६.९ माइक्रोग्राम/घनमीटर् यावत् न्यूनीभूता, २०१५ तमे वर्षात् ३५.०% न्यूनता, सुदिनानां संख्या २७२ यावत् अभवत्, २०१५ तमे वर्षात् ४२ दिवसानां वृद्धिः च अभवत्; १३ दिवसाः । वायुगुणवत्तासुधारस्य व्यापकक्रमाङ्कनं प्रान्ते प्रथमस्थानं, देशस्य १६८ प्रमुखनगरेषु ९ स्थाने च अस्ति ।
जलपर्यावरणस्य गुणवत्तायां निरन्तरं सुधारः भवति । झाङ्ग-नद्याः जलस्य गुणवत्ता प्रथमश्रेणीं प्राप्नोति, हान-नद्याः, बेइहे, नान्हे, जुहे-नद्याः मुख्यधारायां जलस्य गुणवत्ता स्थिरं भवति, द्वितीयवर्गस्य मानकं च निर्वाहयति, तथा च जिओकिङ्ग्-नद्याः, मान-नद्याः, ताङ्गबाई-नद्याः जलस्य गुणवत्ता च तथा गन रिवर तृतीयवर्गस्य मानकं प्राप्नोति। राष्ट्रीयपरीक्षाखण्डानां जलगुणवत्तादरः पञ्चवर्षेभ्यः क्रमशः शतप्रतिशतम् अभवत्, तथा च २८ प्रान्तीयपरीक्षाखण्डानां जलगुणवत्तादरः अपि प्रथमवारं प्रान्ते जलपर्यावरणगुणवत्तायां शतप्रतिशतम् प्राप्तवान् मृदापर्यावरणगुणवत्ता सामान्यतया स्थिरः एव आसीत् ।
प्रणालीनिर्माणस्य दृष्ट्या क्षियाङ्गयाङ्गनगरे क्रमशः स्थानीयकायदानानां विनियमानाञ्च सङ्ख्या घोषिता, प्रदूषणनिवारणनियन्त्रणस्य प्रभावशीलतायाः मूल्याङ्कनं, प्रमुखकार्यकर्तृणां प्राकृतिकसंसाधनसम्पत्त्याः राजीनामालेखापरीक्षा, नदी इत्यादीनां प्रणालीनां श्रृङ्खलां स्थापिता तथा सरोवरमुख्यव्यवस्था, वनप्रमुखव्यवस्था च, "पारिस्थितिकीसभ्यतायाः कृते प्रणालीनिर्माणम्" इति । पारिस्थितिकपर्यावरणशासनव्यवस्थायां क्रमेण सुधारः कृतः, नगरे जलप्रवाहानाम् वायुगुणवत्तायाश्च पारिस्थितिकक्षतिपूर्तितन्त्रं पूर्णतया आच्छादितम्, क्षियाङ्गयाङ्गमहानगरे पारिस्थितिकपर्यावरणस्य संयुक्तसंरक्षणं संयुक्तशासनं च प्रवर्धितम् पारिस्थितिकपर्यावरणनिरीक्षणं कानूनप्रवर्तनव्यवस्था च निरन्तरं सुधरति, पारिस्थितिकीपर्यावरणसंस्थानिरीक्षणाय कानूनप्रवर्तनार्थं च ऊर्ध्वाधरप्रबन्धनव्यवस्थायाः सुधारः सम्पन्नः अस्ति विगतपञ्चवर्षेषु नगरेण १,२८२ पर्यावरणउल्लङ्घनप्रकरणानाम् अन्वेषणं कृतम्, तेषां निवारणं च कृतम् अस्ति तथा ७७.५६ मिलियन युआन् दण्डः दत्तः ।
पारिस्थितिकसुरक्षाबाधा अधिकं प्रबलं जातम्, नगरस्य पारिस्थितिकपर्यावरणक्षेत्रप्रबन्धनव्यवस्था नियन्त्रणव्यवस्था च निर्मितवती, "त्रीणि रेखाः एकः च" कार्यान्वितः, पारिस्थितिकसंरक्षणस्य लालरेखा परिभाषिता, पारिस्थितिकसभ्यतानिर्माणस्य च अनेकाः प्रदर्शनाः कृताः काउण्टी (जिल्हेषु) तथा "द्वौ पर्वत" नवीनता-अभ्यास-आधाराः निर्मिताः सन्ति, तथा च २०२४ तमे वर्षे केन्द्रीयग्रामीणकृष्णगन्धयुक्तजलशुद्धिकरणस्य पायलटसूचौ सफलतया चयनं कृतम् अस्ति पारिस्थितिकसभ्यतायाः अभिविन्यासः महत्त्वपूर्णतया वर्धितः अस्ति, कार्बनशिखरस्य कार्बनतटस्थतायाः च कार्यं पारिस्थितिकसभ्यतानिर्माणस्य समग्रविन्यासे समावेशितम् अस्ति, क्षियाङ्गयांगराष्ट्रीयकार्बनशिखरस्य पायलटनगरस्य निर्माणं पूर्णतया प्रवर्धितम् अस्ति, तथा च प्रचारं लोकप्रियीकरणं च पारिस्थितिकीसभ्यता सुदृढा अभवत्।
प्राकृतिकसंसाधनस्य नगरीय-ग्रामीणविकासस्य ब्यूरो : हरितपारिस्थितिकीस्थानस्य निर्माणं हरितस्य न्यूनकार्बनविकासस्य च प्रवर्धनम्
२०२० तमे वर्षात् क्षियाङ्गयाङ्ग-नगरपालिकायाः ​​प्राकृतिकसंसाधन-नगरीय-ग्रामीणविकासस्य ब्यूरो-संस्थायाः पारिस्थितिकसभ्यतायाः निर्माणे उल्लेखनीयाः उपलब्धयः अभवन् अस्मिन् नगरे १०९५ मिलियन एकरस्य वनीकरणं सम्पन्नम् अस्ति, वनव्याप्तेः दरः च प्रायः ३ प्रतिशताङ्केन वर्धितः अस्ति ।
हरितपारिस्थितिकीस्थानिकप्रतिमानस्य निर्माणस्य दृष्ट्या वयं "बहुयोजनाएकीकरणम्" सुधारं गभीरं करिष्यामः, उच्चगुणवत्तायुक्तयोजनानां श्रृङ्खलां सज्जीकुर्मः, वैज्ञानिकरूपेण "त्रयः क्षेत्राणि त्रीणि च रेखाः" परिकल्पयिष्यामः, पारिस्थितिकीनिर्माणस्य त्वरिततां च करिष्यामः सुरक्षाप्रतिमान। पारिस्थितिकीसंरक्षणस्य लालरेखाः परिभाषितुं प्रबन्धनं च सुदृढं कुर्वन्तु। "द्वौ पर्वतौ" अवधारणां गभीररूपेण कार्यान्वितुं, पर्वतानाम्, नदीनां, वनानां, क्षेत्राणां, सरोवराणां, तृणानां, वालुकानां च एकीकृतसंरक्षणं पुनर्स्थापनं च प्रवर्तयितुं, वननगरानां, वननगरानां, वनग्रामानां च त्रिस्तरीयसंयुक्तनिर्माणं कर्तुं, सफलतया निर्माणं च कुर्वन्तु अनेकाः राष्ट्रियाः प्रान्तीयाः च वनग्रामाः नगराणि च।
हरित-निम्न-कार्बन-विकासस्य प्रवर्धनस्य दृष्ट्या वयं विद्यमान-भण्डारस्य पुनः सजीवीकरणं गुणवत्तां च सुधारयितुम् आग्रहं कुर्मः, "एकं स्थलं, एकनीतिः" इति त्रिवर्षीय-कार्ययोजनां कार्यान्वितुं, "प्रति एकर-उपज-आधारित-नायकानां" सुधारस्य च प्रचारं कुर्मः |. २०२० तमे वर्षात् अस्मिन् नगरे अप्रयुक्तानि निष्क्रियभूमिः च सञ्चितवती, निष्कासिता च अस्ति, निष्कासनस्य परिमाणं च प्रान्ते शीर्षस्थाने अस्ति । २०२३ तमे वर्षे २०२० तमस्य वर्षस्य तुलने प्रति म्यू निर्माणभूमिः नगरस्य सकलराष्ट्रीयउत्पादः वर्धते । तस्मिन् एव काले वयं सक्रियरूपेण "द्वौ पर्वतौ" परिवर्तनं प्रवर्धयामः तथा च वानिकी-उद्योगस्य विकासं प्रवर्धयितुं प्रान्ते "द्वौ पर्वतौ" प्रदर्शन-मण्डलस्य निर्माणार्थं बाओकाङ्ग-मण्डलस्य उपयोगं कुर्मः नगरस्य वन-उद्योगस्य मूल्यं ७३.८४ अरब युआन् यावत् भविष्यति ।
नगरीयजलसंरक्षणं सरोवरं च ब्यूरो : सुखिनदीनां सरोवराणां च निर्माणार्थं नदीसरोवरप्रमुखव्यवस्थां सम्यक् कार्यान्वितम्
अस्मिन् वर्षे आरम्भात् एव क्षियाङ्गयाङ्ग-नगरेण "नदी-मुख्य-व्यवस्था सुसंगता भवितुमर्हति" इति महत्त्वपूर्ण-निर्देशानां भावनां सम्यक् कार्यान्वितम् अस्ति उच्चगुणवत्तायुक्तविकासस्य मूल्याङ्कनं, पूर्णकवरेजं प्राप्तुं नदीसरोवरप्रमुखप्रतिवेदनव्यवस्था च अनुसृता अस्ति ।
जलस्य गुणवत्तां सुधारयितुम् केन्द्रीकृत्य वयं हाननद्याः प्रवेशं कुर्वतां मलजलनिर्गमानाम् अनुसन्धानक्षमतां सुधारणं च निरन्तरं प्रवर्तयिष्यामः, नगरेषु कृष्णवर्णीय-गन्धयुक्तजलनिकायानां प्रबन्धनाय, रक्षणाय च दीर्घकालीनतन्त्रं स्थापयिष्यामः, सुधारयिष्यामः, कृष्णवर्णीय-गन्धयुक्तजलनिकायानां नियन्त्रणं करिष्यामः | ग्राम्यक्षेत्रेषु, नूतनं वर्षाजलस्य, मलनिकासी-पाइप्-जालस्य निर्माणं च कुर्वन्तु । प्रबन्धन-संरक्षण-प्रतिरूपे नवीनीकरणं, प्रमुख-नदीनां दैनिक-प्रबन्धन-संरक्षणं च सुदृढं कर्तुं व्यावसायिक-प्रबन्धन-संरक्षण-कम्पनीनां नियुक्तिः, सीमापार-नदी-जलाशयेषु जलस्य उपरि प्लवमान-वस्तूनाम् स्वच्छतां, उद्धारं च सुदृढं कर्तुं च।
सुखदनदीनां सरोवराणां च निर्माणे उल्लेखनीयाः परिणामाः प्राप्ताः यिंगहे सुखी नदी तथा सरोवरनिर्माणपरियोजना राष्ट्रियप्रान्तीयस्वीकृतिं पारितवती अस्ति तथा च बाओकाङ्ग किङ्ग्सी नदी च प्रान्तस्य सुखदनदीनां सरोवराणां च रूपेण चयनं कृतम् अस्ति नदी प्रान्तस्य उत्कृष्टानि सुखिनदीनि सरोवराणि च इति चयनिता अस्ति । नगरे सर्वत्र स्वयंसेवीसेवासंस्थाः स्वयंसेवकाः च नदीजलाशयप्रबन्धने रक्षणे च सक्रियरूपेण भागं गृह्णन्ति, येन उत्तमं वातावरणं निर्मीयते यस्मिन् सर्वे जनाः संयुक्तरूपेण सुखिनः नद्यः सरोवराणि च निर्मातुं भागं गृह्णन्ति
तटरेखास्थानिकप्रबन्धनं नियन्त्रणं च सुदृढं कुर्वन्तु, लघुजलप्रवाहानाम् व्यापकप्रबन्धनस्य प्रायोगिकनिर्माणं कुर्वन्तु, जलप्रवाहानाम् व्यापकप्रबन्धनं च निरन्तरं प्रवर्तयन्तु। क्षेत्रीयसमन्वयं सम्बद्धतां च सुदृढं कुर्वन्तु, सीमापार-नदी-बेसिन्-मध्ये "चतुर्-सम्बद्धता"-कार्य-तन्त्रं गभीरं कुर्वन्तु, नदी-जलाशययोः "चतुर्-अराजकतायाः स्वच्छता" सामान्यीकरणं मानकीकरणं च प्रवर्धयन्तु, "नदी-सरोवर-प्रमुखं + पुलिस-प्रमुखं" च सुदृढं कुर्वन्तु तथा च "नदी तथा सरोवर प्रमुख + महाभियोजक" सहयोग तन्त्र।
नगरपालिकाविकाससुधारआयोगः : कार्बनपीकपायलटनगरानां निर्माणं सक्रियरूपेण प्रवर्धयति
अन्तिमेषु वर्षेषु क्षियाङ्गयाङ्ग-नगरेण “द्वय-कार्बन”-रणनीत्याः महत् महत्त्वं दत्तम् अस्ति तथा च “द्विगुण-कार्बन”-कार्यं नगरस्य राष्ट्रिय-अर्थव्यवस्थायाः समाजस्य च समग्र-विकासे एकीकृतम् अस्ति २०२३ तमस्य वर्षस्य नवम्बरमासे क्षियाङ्गयाङ्ग-नगरं राष्ट्रियकार्बन-शिखर-पायलट्-नगरानां प्रथम-समूहे सफलतया चयनितम् ।
पायलट्-नगरानां निर्माणं प्रवर्धयितुं नीतिमार्गदर्शनं सुदृढं कर्तुं च मुख्यलक्ष्याणां स्पष्टीकरणार्थं "राष्ट्रीयकार्बनशिखरपायलट् (xiangyang) कार्यान्वयनयोजना" जारीकृता कार्यसूची, उत्तरदायित्वसूची, परियोजनासूची च स्थापयन्तु, १०० तः अधिकानां परियोजनानां योजनां च कुर्वन्तु ।
औद्योगिकसंरचनायाः अनुकूलनस्य दृष्ट्या, "6+2" प्रमुखोद्योगेषु केन्द्रीकृत्य, वाहन-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्धयन्, नूतन-ऊर्जा-वाहन-उद्योगः तीव्रगत्या वर्धितः अस्ति उदयमानानाम् उद्योगानां अनुपातः वर्धितः, हरितनिर्माणव्यवस्थायां निरन्तरं सुधारः भवति ।
हरित ऊर्जा प्रतिस्थापनस्य दृष्ट्या नूतन ऊर्जा बृहत्-परिमाणस्य हाइड्रोजन-उत्पादन-प्रणालीनां निर्माणं, नवीन-ऊर्जा-भण्डारण-अनुप्रयोगं च प्रवर्धयितुं हाइड्रोजन-ऊर्जा-उद्योग-विकास-योजना जारीकृता नगरस्य नवीकरणीय ऊर्जा स्थापिता क्षमता ५५% अस्ति ।
तदतिरिक्तं वयं ऊर्जा-बचने क्षमतायाः गहनतया अन्वेषणं करिष्यामः, ऊर्जा-बचने कार्बन-कमीकरणस्य च प्रौद्योगिकी-परिवर्तन-परियोजनानां कार्यान्वयनम् करिष्यामः, संसाधन-उपयोग-दक्षतायां सुधारं करिष्यामः, हरित-कम्-कार्बन-नवीनीकरण-प्रणालीनां सुधारं च त्वरितं करिष्यामः |.
प्रतिवेदन/प्रतिक्रिया