समाचारं

सकलराष्ट्रीयउत्पादं वर्धयितुं धनं प्रसारयन्तु! थाईलैण्ड्देशः प्रतिव्यक्तिं १०,००० बाट्-रूप्यकाणां नकदसहायतां दशकोटिजनानाम् कृते वितरितुं आरभते

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 30 सितम्बर (सम्पादक शि झेंगचेंग)अर्थव्यवस्थां सुस्तदलदलात् बहिः आकर्षयितुं दक्षिणपूर्व एशियायाः द्वितीयबृहत्तम अर्थव्यवस्था थाईलैण्ड्देशेन अपेक्षाकृतं सरलं प्रत्यक्षं च पद्धतिं स्वीकृतवती यत् प्रत्यक्षतया दशकोटिजनानाम् कृते धनं वितरति स्म

अस्मिन् वर्षे अगस्तमासे पेथोन्थन् चाइनावाट् थाईलैण्ड्देशस्य प्रधानमन्त्री अभवत् ततः परं फेउ थाई-पक्षस्य नेतृत्वे गठबन्धनसर्वकारेण आर्थिकप्रोत्साहननीतीनां श्रृङ्खलायाः प्रचारः आरब्धः, यस्याः "सुवर्णस्य आविष्कारः" स्तम्भपरियोजना अस्तिएशियायाः कनिष्ठतमः राष्ट्रियनेता (३८ वर्षीयः) इति नाम्ना पेथोन्थान् थाईलैण्डदेशस्य प्रमुखराजनैतिकपरिवारस्य शिनावात्रात् परिवारात् आगतः अस्ति तस्याः पिता थाक्सिन् शिनावात्रा, तस्याः मातुलः यिंगलुक् शिनावात्रा च थाईलैण्डस्य प्रधानमन्त्रिरूपेण कार्यं कृतवन्तौ

(मध्यस्थः व्यक्तिः थाईलैण्ड्देशस्य नूतनः प्रधानमन्त्री पेथोन्थान् अस्ति, स्रोतः : फेउ थाई पार्टी)

जनाः "उल्लासिताः" भवन्ति।

दक्षिणपूर्व एशियायां द्वितीयबृहत्तम अर्थव्यवस्था इति नाम्ना,थाईलैण्ड्देशस्य सकलराष्ट्रीयउत्पादवृद्धिः २०२३ तमे वर्षे १.९% यावत् मन्दं भविष्यति ।उच्चगृहऋणं, दुर्बलनिर्यातः, अर्थव्यवस्थायाः मुख्याधारस्य पर्यटन-उद्योगस्य पतन् राजस्वं च प्रमुखक्षेत्रीय-अर्थव्यवस्थानां अपेक्षया देशस्य दुर्गतिः अभवत् यथा दक्षिणपूर्व एशियायाः बृहत्तमा अर्थव्यवस्था इन्डोनेशियादेशे गतवर्षे आर्थिकवृद्धिः ५% आसीत् ।

थाईलैण्ड्-बैङ्कस्य राजनैतिकविरोधिनां च संशयस्य अभावेऽपि पेथोन्थान्-सर्वकारेण एतस्याः "आविष्कार-सुवर्ण"-नीतेः प्रचारः कृतः ।

फेउ थाई-पक्षः पूर्वं ४५ मिलियन-जनानाम् प्रत्येकं १०,००० बाट्-रूप्यकाणां अनुदानं दास्यति इति प्रतिज्ञां कृतवान् आसीत्, यत् २,१७७ युआन्-रूप्यकाणां बराबरम् अस्ति ।अन्तिमेषु दिनेषु आरब्धे प्रथमे चरणे देशे न्यूनतमा आयः येषां सन्ति तेषां सहितं केचन १४.५ मिलियनं जनाः सर्वकाराद् भुक्तिं प्राप्तुं शक्नुवन्ति कार्यक्रमे प्रारम्भे डिजिटलबटुकद्वारा वितरणस्य कल्पना कृता, परन्तु अन्ततः प्राप्तकर्तानां बैंकखातेषु प्रत्यक्षतया धनं स्थानान्तरयितुं अधिकपरम्परागतपद्धत्या निवसति स्म

अस्य कारणात् थाईलैण्ड्-देशस्य मुख्यधारा-माध्यमाः विगतदिनद्वये "जनाः सुखेन धनं प्राप्नुवन्ति" इति समाचारं दातुं व्यस्ताः सन्ति । थाईलैण्ड्देशस्य तृतीयदूरदर्शनस्य प्रतिवेदनानुसारं जनाः तटस्य पुरतः पङ्क्तिं कृतवन्तः, बहवः च उत्साहस्य अश्रुपातं कृतवन्तः । केचन वृद्धाः अवदन् यत् धनं प्राप्य अधिकांशं स्वसन्ततिपौत्रेभ्यः स्थानान्तरितं भविष्यति, स्वस्य कृते केवलं एकसहस्रं युआन् एव अवशिष्टं भविष्यति

(स्रोतः x)

थाईलैण्ड्देशस्य जनसंख्या ७१ मिलियनतः अधिका इति सांख्यिकी दर्शयति ।अन्तिमेषु दिनेषु थाई-सर्वकारः अपि देशस्य न्यूनतमवेतनं ४०० बाट्/दिनम् (प्रायः ८७.१५ आरएमबी) यावत् वर्धयितुं विधानं प्रवर्तयति ।. क्षेत्रानुसारं थाईलैण्ड्देशे वर्तमानं न्यूनतमं वेतनं ३३०-३७० बाट्/दिनम् अस्ति । फेउ थाई पार्टी २०२७ तमवर्षपर्यन्तं न्यूनतममानकं ६०० बाट्/दिनपर्यन्तं अधिकं वर्धयिष्यति इति प्रतिज्ञां कृतवान् अस्ति ।

"धनवितरणस्य प्रारम्भः" समारोहे पेटुन्टनः अवदत् यत् एषा अनुदानं जनानां कृते आर्थिकावकाशानां वितरणं कर्तुं साहाय्यं कर्तुं शक्नोति। सा प्रतिज्ञातवती,भविष्ये अधिकानि प्रोत्साहननीतयः भविष्यन्ति, तथा च डिजिटल बटुकपरियोजनायाः प्रचारं निरन्तरं करिष्यति।

दीर्घकालीन आर्थिकसमस्यानां समाधानं कर्तव्यम् अस्ति

प्रकाशनात् पूर्वं नवीनतमवार्तानुसारं प्रायः ३६ मिलियन थाईदेशिनः अनुदानं प्राप्तुं पञ्जीकरणं कृतवन्तः । तथापि अर्थशास्त्रज्ञाः अपि तस्य पूर्वानुमानं कुर्वन्तिअस्याः “प्रतिव्यक्तिं १०,००० बाट्” परियोजनायाः दीर्घकालीनः आर्थिकप्रभावः द्रष्टव्यः अस्ति ।थाई-सर्वकारः तस्य अनुमानं करोतिकेवलं नगदभुगतानस्य प्रथमचरणेन अस्मिन् वर्षे सकलराष्ट्रीयउत्पादवृद्धिः ३५ आधारबिन्दुभिः वर्धते।

थाईलैण्ड्-देशस्य बैंकेन पूर्वं अपेक्षा आसीत् यत् अस्मिन् वर्षे देशस्य आर्थिकवृद्धिः २.६% यावत् भविष्यति, परन्तु "संरचनात्मकसमस्यानां" कारणात् अद्यापि अर्थव्यवस्थायाः क्षमतायाः अपेक्षया वृद्धेः दरः न्यूनः अस्ति परन्तु थाईलैण्ड्-देशस्य बैंकेन अस्मिन् वर्षे अगस्त-मासे पञ्चम-समागमाय स्वस्य नीति-व्याज-दरं २.५% इति अपरिवर्तितं कृत्वा व्याज-दर-कटाहस्य सर्वकारस्य आह्वानस्य प्रतिरोधः कृतः तस्मिन् समये मौद्रिकनीतिनिर्मातारः व्याजदराणि तटस्थस्तरस्य सन्ति इति अवदन् ।

वैसे, थाईलैण्ड्-देशस्य बैंकेन एतस्याः "धनवितरणस्य" योजनायाः आलोचना कृता यत् एतत् वित्तीयदृष्ट्या गैरजिम्मेदारं कदमः इति ।

(थाईलैण्डस्य आधारव्याजदरः, स्रोतः: tradingeconomics)

थाईलैण्ड्देशे गृहऋणस्य कुलस्तरः सम्प्रति देशस्य सकलराष्ट्रीयउत्पादस्य ९०% अधिकः अस्ति, अतः एशियादेशस्य सर्वाधिकं भारयुक्तेषु समूहेषु अन्यतमः अस्ति । ऋणदबावेन उपभोक्तृव्ययः अपि मन्दः अभवत् । महामारी आरब्धात् आरभ्य निर्यातस्य दुर्बलतायाः, पर्यटनस्य मन्दतायाः च कारणेन देशस्य अर्थव्यवस्था अपि आहतः अस्ति ।

प्रवासी-चीनी-बैङ्किंग-निगमस्य (ocbc) वरिष्ठा आसियान-अर्थशास्त्री लवन्यवेङ्कटेश्वरन इत्यस्याः अपेक्षा अस्ति यत् परियोजनायाः प्रथमचरणस्य आर्थिकलाभः शीघ्रमेव क्षीणः भविष्यति।यदि सम्पूर्णा परियोजना योजनानुसारं पूर्णतया कार्यान्विता भवति तर्हि सा सकलराष्ट्रीयउत्पादस्य १% भागं वर्धयितुं समर्था भविष्यति।

वेङ्कटेश्वरः चेतावनीम् अददात् यत् "किम् एषः विकासस्य धक्काः स्थायित्वं प्राप्तुं शक्यते? किं धनव्ययस्य सर्वोत्तमः उपायः? थाई अर्थव्यवस्थायाः सम्मुखे स्थापितानां संरचनात्मकसमस्यानां समाधानं कर्तुं साहाय्यं करिष्यति वा? एताः चिन्ताः न गताः।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)
प्रतिवेदन/प्रतिक्रिया