आर्थिकव्यापारसहकार्यस्य नूतनं अध्यायं उद्घाटयतु! मलेशियादेशे आर्थिकव्यापारिकक्रियाकलापानाम् "चोङ्गकिंग ट्रेड ग्लोबल" इति श्रृङ्खला आयोजिता आसीत्
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे चीन-मालदीवयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि, "चीन-मालदीव-मैत्रीवर्षस्य" च ५० वर्षाणि पूर्णानि सन्ति । २४ सितम्बर् तः २८ सितम्बरपर्यन्तं चोङ्गकिंग नगर वाणिज्य आयोगेन मलेशियादेशस्य कुआलालम्पुरनगरे "चोङ्गकिंग ट्रेड ग्लोबल" इत्यादीनां आर्थिकव्यापारक्रियाकलापानाम् एकां श्रृङ्खलां सफलतया आयोजितवती, यत्र आर्थिकव्यापारमेलनसम्मेलनानि, विशेषकृषिउत्पादानाम् (कृषिउत्पादानाम्) प्रदर्शनीः, तथा आर्थिकव्यापारवार्तालापाः।
आर्थिकव्यापारमेलनसमागमः सफलतया आयोजितः
२५ सितम्बर् दिनाङ्के मलेशियादेशस्य कुआलालम्पुरनगरे चीन-मलेशिया-मलेशिया-उद्यम-आर्थिक-व्यापार-मेलनसम्मेलनं सफलतया आयोजितम् ।
चोङ्गकिंग् नगरीयवाणिज्यआयोगस्य उपनिदेशकः ली क्सुनफू इत्यनेन भाषणं कृतम्, सः चोङ्गकिंगस्य स्थानस्य लाभस्य, चैनलस्य लाभस्य, औद्योगिकलाभस्य, व्यापारस्य वातावरणस्य, जीवनस्य वातावरणस्य, बाजारस्य वातावरणस्य, कारकपर्यावरणस्य, सहकार्यस्य अवसरस्य इत्यादीनां, प्रस्तावितानां आर्थिकानां च परिचयं कृतवान् तथा द्वयोः पक्षयोः मध्ये व्यापारसहकार्यं द्विपक्षीयव्यापारस्य परिमाणं विस्तारयितुं, द्विपक्षीयनिवेशस्य स्तरं सुधारयितुम्, डिजिटल-अर्थव्यवस्थायां सहकार्यस्य प्रवर्धनं च, तथैव सजीवाः विस्तृताः च प्रचाराः, व्यावहारिकसहकार्यस्य सुझावाः च सर्वसम्मत्या प्रशंसाम् अवाप्तवन्तः उपस्थितानां अतिथिभ्यः उद्यमिनः च। पर्यटननिदेशकः मलेशिया सेलाङ्गोरः अजरुसाहः, मलेशिया-चीन-सामान्यवाणिज्यसङ्घस्य उपाध्यक्षः दतुक् लिम् हेङ्ग् न्गाई च भाषणं दत्तवन्तौ ।
अस्मिन् कार्यक्रमे मलेशियादेशस्य उद्यमानाम्, व्यापारसङ्घस्य, चोङ्गकिङ्ग्-उद्यमानां च ८० तः अधिकाः प्रतिनिधिभिः भागः गृहीतः, वातावरणं च उष्णम् आसीत् । मलेशिया-देशस्य अतिथयः उद्यमिनः च चोङ्गकिङ्ग्-नगरस्य अद्वितीयस्थान-लाभेषु, चैनल-लाभेषु, औद्योगिक-लाभेषु, उत्तम-मुक्त-वातावरणे च महतीं रुचिं दर्शितवन्तः गहन-साक्षात्कार-सञ्चारस्य माध्यमेन २० तः अधिकाः कम्पनयः कृषि-उर्वरक-खाद्य-प्रक्रिया-विशेष-खाद्य-आदि-क्षेत्रेषु द्विपक्षीय-निरीक्षणं, गहन-डॉकिंग्-आशयं च प्राप्तवन्तः
अस्मिन् प्रदर्शन्यां १० तः अधिकाः चोङ्गकिङ्ग्-कम्पनयः भागं गृहीतवन्तः
२६ सितम्बरतः २८ सितम्बर् पर्यन्तं आयोजिता "7th मलेशिया अन्तर्राष्ट्रीयकृषिविज्ञानप्रौद्योगिकीप्रदर्शनी (agri malaysia 2024)" न केवलं मलेशियादेशस्य बृहत्तमं b2b कृषिसमागमस्थानं, अपितु नवीनतमकृषिउत्पादानाम् उत्तमप्रथासमाधानानाञ्च प्रदर्शनस्य मञ्चः अपि अस्ति .
चोङ्गकिंग-उत्पादानाम् "विदेशेषु गमनम्" इत्यस्य प्रचारार्थं तथा च चोङ्गकिंगस्य विशेषता-कृषि-उत्पादानाम् (कृषि-निवेश-उत्पादानाम्) अद्वितीयं आकर्षणं पूर्णतया प्रदर्शयितुं च, चोङ्गकिंग-नगरीय-वाणिज्य-आयोगेन शुष्क-वस्तूनि, मसालाः, हलाल-भोजनं, चोङ्गकिंग नूडल्स, अम्ल बेरस्य सूपः तथा उत्तरदक्षिणयोः अन्ये लक्षणीयकृषिपदार्थाः उत्पादाः च प्रदर्शिताः आसन् यथा सज्जीकृतशाकानि पोटेशियमडाइहाइड्रोजनफॉस्फेट् उर्वरकं च प्रायः १३,००० क्रेतारः आगत्य वार्तालापं कृतवन्तः इच्छुकग्राहकाः प्रारम्भे स्थले एव प्राप्ताः आसन्।
आर्थिकव्यापारसहकार्यस्य नूतनं अध्यायं उद्घाटयन्
चीनदेशः मलेशियादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, १५ वर्षाणि यावत् क्रमशः निवेशस्य मुख्यः स्रोतः च अस्ति ।
अन्तिमेषु वर्षेषु चोङ्गकिंगेन चीन-मलेशिया-देशयोः पारम्परिकमैत्रीं समर्थितम् अस्ति तथा च मलेशिया-देशेन सह अधिकाधिकं निकटं आर्थिक-व्यापार-सहकार्यं कृतम् अस्ति अस्मिन् वर्षे जनवरी-मासतः अगस्त-मासपर्यन्तं चोङ्गकिंग्-मलेशिया-देशयोः मध्ये कुल-आयात-निर्यात-मात्रा १३.७४ अरब-युआन्-रूप्यकाणि आसीत् वर्षे ११.८% वृद्धिः ।
मलेशियादेशे स्थित्वा चोङ्गकिङ्ग्-व्यापारप्रतिनिधिमण्डलेन मलेशिया-देशस्य रोपण-प्राथमिक-उद्योग-उपमन्त्री चेन् होङ्गक्सियान्-इत्यनेन सह गहन-आदान-प्रदानं कृतम्, मलेशिया-देशे चीन-दूतावासस्य भ्रमणं कृत्वा, मलेशिया-चीन-सामान्य-वाणिज्य-सङ्घस्य, योङ्गशेङ्ग-व्यापार-पक्षि-नेस्ट्-कम्पनी, ltd., shenfeng international group, and haishunlong co., ltd.कम्पनयः अन्ये च व्यावसायिकसङ्घाः उद्यमाः च। गहनसञ्चारस्य आदानप्रदानस्य च माध्यमेन सामान्यतया सर्वेषां मतं यत् चीनस्य पश्चिमतः दक्षिणं यावत् उद्घाटनस्य प्रमुखव्यापारमार्गरूपेण नवीनपश्चिमभूमि-समुद्रगलियारा मलेशिया-दक्षिणपूर्व-एशिया-देशानां क्षेत्राणां च कृते व्यापारं सुदृढं कर्तुं सुविधाजनकं द्रुतं च रसदं प्रदाति | चीनदेशः तथा मध्य एशियायां तथा मध्यपूर्वीययूरोपेषु विपण्यं उद्घाटयति।
सर्वैः अन्तर्देशीयचीन-मध्य-एशिया-मध्य-पूर्वीय-यूरोपयोः मार्केट्-विकिरणार्थं चोङ्गकिंग-नगरे दक्षिणपूर्व-एशिया-देशस्य (मलेशिया-देशस्य) वस्तु-वितरण-वितरण-केन्द्रस्य संयुक्तरूपेण संवर्धनं, निर्माणं च कर्तुं स्वस्य इच्छां प्रकटितवती तथा च निवेशस्य व्यापारसहकार्यस्य च अवसरान् अन्वेष्टुं नूतनानि डिजिटलव्यापारस्वरूपाणि, डिजिटलप्रतिभाप्रशिक्षणं, सीमापारं ई-वाणिज्यम् अन्यक्षेत्राणि च सुदृढं कर्तुं पश्चिमचीन-अन्तर्राष्ट्रीयनिवेश-व्यापारमेले भागं गृह्णन्ति। अस्मिन् काले १० तः अधिकाः सहकार्यस्य अभिप्रायाः प्राप्ताः, येन चोङ्गकिङ्ग्-मलेशिया-देशयोः आर्थिकव्यापारसहकार्यस्य नूतनः अध्यायः उद्घाटितः ।
अपस्ट्रीम न्यूज रिपोर्टर वांग जिहान