2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २८ दिनाङ्के दक्षिणभारतस्य टाटा-इलेक्ट्रॉनिक्स-कारखानस्य प्रवेशद्वारे एकं वाहनम् सुरक्षापरीक्षां उत्तीर्णं जातम् ।
ifeng.com प्रौद्योगिकी समाचार 30 सितम्बर, 2019।दक्षिणभारते स्थितेन टाटा इलेक्ट्रॉनिक्स कारखाना अनिश्चितकालं यावत् उत्पादनं स्थगयिष्यामि इति घोषितम्।सप्ताहान्ते अग्निः प्रज्वलितः ततः परं एषः निर्णयः अभवत्। सोमवासरे अधिकारिणः अवदन् यत् अग्निः अधिकं न प्रसारयितुं बहुविधाः उपायाः कृताः सन्ति तथा च अग्निस्थले सम्बद्धाः iphone भागाः स्वच्छाः कृताः।
टाटा इलेक्ट्रॉनिक्स भारतस्य १६५ अरब डॉलरस्य टाटा समूहस्य भागः अस्ति, यस्य व्यवसायेषु लवणं, सॉफ्टवेयरं च अन्तर्भवति । ताइवानस्य फॉक्सकॉन् इत्यनेन सह टाटा इलेक्ट्रॉनिक्स इत्येतत् भारते एप्पल् इत्यस्य प्रमुखेषु आपूर्तिकर्तासु अन्यतमम् अस्ति ।
क्षेत्रीय-अग्निशामक-अधिकारी एम. वेलुः रायटर्-पत्रिकायाः समीपे दूरभाषेण अवदत् यत् अद्यापि अग्निशामकाः कारखाने स्थिताः सन्ति यत् पतितानां शालानां अवशेषाणां कारणेन नूतनाः अग्निः वा धूमः वा न भवति इति। सः अपि अवदत् यत् "अग्नेः विशिष्टं कारणम् अद्यापि न चिह्नितम्" इति ।
शनिवासरे प्रातःकाले तमिलनाडुनगरस्य टाटा-इलेक्ट्रॉनिक्स-कारखाने अग्निः प्रज्वलितः, यत्र १० जनाः लघु-लघु-घाताः अभवन्, उत्पादन-क्रियाकलापाः स्थगिताः च। तथाएप्पल् चीनदेशात् बहिः स्वव्यापारस्य विविधतां कर्तुं कार्यं कुर्वन् अस्ति तथा च भारतं महत्त्वपूर्णं विकासविपण्यं पश्यति।एषा घटना पुनः भारतस्य iphone-आपूर्तिशृङ्खलायां एप्पल्-सङ्घस्य सम्मुखीभूतानां आव्हानानां प्रकाशनं करोति ।
सोमवासरे अपि उद्धारदलानि अग्निना मलिनमवशेषं निष्कासयन्ति स्म, परन्तु क्षतिविस्तारेण अधिकारिणां कृते स्थलस्य गहननिरीक्षणं कर्तुं कठिनं जातम्।
इदं कथ्यते यत् मुख्यतया अस्य कारखानस्य दायित्वं कीलपृष्ठस्य आवरणं, iphone इत्यस्य अन्येषां भागानां च उत्पादनं भवति । अस्मिन् एव कारखाने अन्यत् भवनं मूलतः वर्षस्य समाप्तेः पूर्वं iphone-संयोजनकार्यं आरभ्यत इति निर्धारितम् आसीत्, परन्तु सम्प्रति अस्पष्टं यत् अग्निना प्रभावितः अभवत् वा, प्रभावस्य विशिष्टविस्तारः च
रविवासरे अग्निप्रकोपस्थलं गत्वा भारतीयस्वास्थ्यस्य वरिष्ठाधिकारी शिल्पाप्रभाकरसतीशः रायटर् इत्यस्मै वर्णितवती यत् -"कारखानम् एतावत् दग्धम् आसीत् यत् अन्तःभागः प्रायः अचिन्त्यः आसीत्।"सा अपि दर्शितवती यत् "भवनं पतितम्, छतम् पतितम्, कोऽपि सर्वथा प्रवेशं कर्तुं न शक्तवान्" इति ।
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।