६ वर्षे विद्यालयं आरभत, स्वीडेन्देशे प्राथमिकविद्यालयप्रवेशवयोः एकवर्षपूर्वं वर्धयितुं योजना अस्ति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वीडिश-सर्वकारेण अद्यैव घोषितं यत् २०२८ तः आरभ्य प्राथमिकविद्यालयस्य दीर्घता एकवर्षेण वर्धिता भविष्यति, देशे बालकाः षड्वर्षेभ्यः प्राथमिकविद्यालये गन्तुं आरभन्ते, यत् वर्तमानप्रवेशवयोः एकवर्षपूर्वं भवति
स्रोतः - अन्तर्जालः
स्वीडिश-सर्वकारेण उक्तं यत् सः प्राथमिकविद्यालयं २०२८ तमस्य वर्षस्य शरद-सत्रे आरभ्य दशवर्षीय-व्यवस्थायां परिवर्तयितुं योजनां करोति, अर्थात् वर्तमान-पूर्वस्कूली-वर्गं रद्दं कृत्वा प्राथमिकविद्यालयस्य प्रथमश्रेण्यां परिवर्तयितुं योजनां करोति, यत्र दशमश्रेणी... प्राथमिकविद्यालयस्य उच्चतमश्रेणी। तत्सह, विद्यालयस्य आरम्भे प्राथमिकविद्यालयस्य छात्राणां कृते अधिकं संरचितं शिक्षणं प्रदत्तं भवति, छात्राणां पठन-लेखन-गणितयोः प्रारम्भिकशिक्षणे अधिकं बलं दत्तं भवति
स्वीडिशदेशस्य शिक्षामन्त्री जोहान पेहर्सन् इत्यनेन उक्तं यत् "विद्यालयेषु मूलभूतविषयेषु पुनः गन्तव्यम्" इति । स्वीडिशसर्वकारेण उक्तं यत् योजनायाः उद्देश्यं राष्ट्रव्यापीषु विद्यालयेषु ज्ञानशिक्षणं सुदृढं कर्तुं, शिक्षायाः गुणवत्तायां सुधारं कर्तुं, देशस्य विद्यालयेषु ज्ञानशिक्षणस्तरस्य अधोगतिप्रवृत्तिं विपर्ययितुं च अस्ति। एतत् स्वीडिशशिक्षाव्यवस्थायाः सुधारः अपि मन्यते, यत् लघुबालानां शिक्षणपद्धतिः क्रीडायाः आधारेण न भविष्यति इति चिह्नितम् ।
केचन विशेषज्ञाः योजनायाः विषये सकारात्मकाः सन्ति। नेदरलैण्ड्देशस्य ग्रोनिन्गेन् विश्वविद्यालयस्य शिक्षायाः प्राध्यापकः जोहान्स् वेस्ट्बर्ग् इत्यस्य मतं यत् एतत् कदमः उचितः अस्ति तथा च षड्वर्षाणां बालकानां कृते अधिका पारम्परिकं विद्यालयशिक्षां प्राप्तुं शक्यते तथा च स्वीडिशविद्यालयशिक्षा अन्यैः यूरोपीयदेशैः सह अधिकं सङ्गतं भविष्यति .
समीक्षकाः मन्यन्ते यत् क्रीडा-आधारितं शिक्षण-वातावरणं बालानाम् विकासाय अधिकं अनुकूलं भवति तथा च बालकान् क्रीडायाः, जिज्ञासा-संवर्धनस्य, मार्गदर्शित-आविष्कारस्य च माध्यमेन अन्वेषणं, निर्माणं, विकासं च कर्तुं प्रोत्साहयितव्यम् इति।
स्वीडिश-सर्वकारेण उक्तं यत् २०२५ तमवर्षपर्यन्तं पूर्वस्कूलीशिक्षायां, प्राथमिकशिक्षायां, विद्यालयात् परं परिचर्यायां च ७० कोटिस्वीडिशक्रोनर्-निवेशं वर्धयिष्यति, पूर्वस्कूलीशिक्षायाः गुणवत्तां सुधारयितुम् ९० कोटि-स्वीडिश-क्रोनर्-रूप्यकाणि च प्रदास्यति
योगदानकर्ता लेखक ली फी