समाचारं

राज्यपरिषदः प्रधानमन्त्रिणा व्यवस्थां कर्तुं सभा कृता, अस्य विषयस्य कार्यान्वयनस्य त्वरितता अवश्यं करणीयम्!

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dong xin द्वारा लिखित |

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २९ सितम्बर् दिनाङ्के प्रधानमन्त्री ली किआङ्ग इत्यनेन राज्यपरिषदः कार्यकारीसभायाः अध्यक्षता कृता यत् "१४ तमे पञ्चवर्षीययोजना" इत्यस्मिन् १०२ प्रमुखपरियोजनानां कार्यान्वयनस्य त्वरिततायै प्रासंगिकपरिपाटनानि परिनियोजितानि।

सभायां सूचितं यत् "१४ तमे पञ्चवर्षीययोजना" अवधिमध्ये १०२ प्रमुखपरियोजनानां कार्यान्वयनम् वर्तमानदीर्घकालीननियोजनाय दलकेन्द्रीयसमित्या कृता महत्त्वपूर्णा व्यवस्था अस्ति।समग्रस्थितौ ध्यानं दत्तुं प्रमुखपरियोजनानां कार्यान्वयनस्य ग्रहणं च, सर्वेषां पक्षानाम् उत्तरदायित्वं अधिकं सुदृढं कर्तुं, विभागसमन्वयं केन्द्रीय-स्थानीयसम्बन्धं च सुदृढं कर्तुं, वित्तीयसमर्थनं कारकसंसाधनप्रतिश्रुतिं च सुदृढं कर्तुं, कठिनतानां नाकाबन्दीनां च समाधानं कर्तुं, तत् सुनिश्चितं कर्तुं च आवश्यकम् अस्ति प्रमुखपरियोजनानां निर्माणेन अपेक्षितं परिणामं प्राप्यते।

अस्मिन् समये "१४ तमे पञ्चवर्षीययोजनायां" १०२ प्रमुखपरियोजनानां कार्यान्वयनस्य त्वरिततां किमर्थं प्रस्तावितं?

△सूचना चार्ट

एकतः आर्थिकवृद्धिं प्रोत्साहयितुं निवेशस्य वर्तमानभूमिकायाः ​​उत्तमः उपयोगः आवश्यकः अस्ति ।

प्रमुखाः परियोजनाः स्थिरसम्पत्तिनिवेशस्य "गिट्टीशिला" सन्ति ।

पूर्वविमोचनानाम् अनुसारं "१४ तमे पञ्चवर्षीययोजनायां" २०३५ तमस्य वर्षस्य दृष्टिलक्ष्यरूपरेखायां च चिह्नितानां १०२ प्रमुखानां अभियांत्रिकीपरियोजनानां मुख्यतया त्रीणि श्रेणयः सन्ति:

प्रथमं प्रमुखाः शोधपरियोजनाः सन्ति ये भविष्यस्य विकासस्य नेतृत्वं करिष्यन्ति, यत्र क्वाण्टम् सूचना, अन्तरतारका अन्वेषणं, वैज्ञानिकं प्रौद्योगिकी च अनुसन्धानम् इत्यादयः सन्ति ।

द्वितीयः आधारभूतसंरचनायाः क्षेत्रे विश्वस्तरीयाः महत्त्वपूर्णाः परियोजनाः सन्ति, यथा सिचुआन्-तिब्बतरेलमार्गः, नद्यः पार्श्वे तटीयरेलमार्गः, ब्रह्मपुत्रनद्याः निम्नभागे जलविद्युत्विकासः च

तृतीयः महत्त्वपूर्णाः जनानां आजीविकासंरक्षणपरियोजनाः, यथा पुरातननगरसमुदायस्य नवीनीकरणं, लोकसेवासुविधानां निर्माणं, जनानां आजीविकायाः ​​प्रत्यक्षतया सम्बद्धाः परियोजनाः, यथा वृद्धानां परिचर्या, बालपालनं च

एतेषु परियोजनासु "राष्ट्रीयघटनानि" "मुख्यविषयाणि" च सन्ति ।

यथाशीघ्रं अधिकं भौतिकं कार्यं जनयितुं एतेषां परियोजनानां निर्माणं त्वरितं कुर्वन्तु, येन अल्पकालीनरूपेण माङ्गं रोजगारं च सृज्यते तथा च मध्यमदीर्घकालीनरूपेण उच्चगुणवत्तायुक्ता आपूर्तिः निर्मातुं शक्यते।

दत्तांशः वदति।

अस्मिन् वर्षे प्रथमार्धे निवेशस्य निरन्तरं वृद्धिः अभवत् । सकलपूञ्जीनिर्माणेन आर्थिकवृद्धौ २५.६% योगदानं दत्तम्, येन सकलराष्ट्रीयउत्पादवृद्धिः १.३ प्रतिशताङ्केन अभवत् ।

प्रथमाष्टमासेषु राष्ट्रियनियतसम्पत्तौ निवेशः वर्षे वर्षे ३.४% वर्धितः । तेषु 100 मिलियन युआन् अपि च ततः अधिकस्य योजनाकृतकुलनिवेशयुक्तेषु परियोजनासु निवेशः वर्षे वर्षे 7.0% वर्धितः, तथा च वृद्धेः दरः सर्वेभ्यः निवेशेभ्यः 3.6 प्रतिशताङ्काधिकः आसीत्, येन सर्वेषां निवेशानां वृद्धिः 3.8 प्रतिशतं कृता बिन्दवः ।

परन्तु अगस्तमासे केषुचित् क्षेत्रेषु निर्माणं निरन्तरं उच्चतापमानं, अत्यन्तं मौसमं च इत्यादिभिः कारकैः प्रभावितम् अभवत्, स्थिरसम्पत्तिनिवेशस्य वृद्धिदरः च मन्दः अभवत्

समग्रतया प्रथमाष्टमासेषु ३.४% वृद्धिः वर्षस्य प्रथमार्धात् ०.५ प्रतिशताङ्कः न्यूनः, वर्षस्य प्रथमार्धात् ०.२ प्रतिशताङ्कः न्यूनः च आसीत् तेषु आधारभूतसंरचनानिवेशः (विद्युत्निवेशं विहाय) वर्षे वर्षे ४.४% वर्धितः, विकासस्य दरः पूर्वसप्तमासानां अपेक्षया ०.५ प्रतिशताङ्केन मन्दः अभवत्, पञ्चमासान् यावत् क्रमशः मन्दः अभवत्

राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य प्रवक्ता लियू ऐहुआ इत्यनेन राज्यपरिषद् सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने सूचितं यत् अद्यतनकाले अतिदीर्घकालीनकोषबाण्ड्, सरकारीविशेषबाण्ड् इत्यादीनां निर्गमने उपयोगे च त्वरितता अभवत्, यत्... "द्वयोः नवीनयोः" नीतयोः भूमिका अधिकं सुदृढा अभवत्, तथा च "द्वैधं बलं" निर्माणं च अभवत् कार्यान्वयनम् उन्नतिं च त्वरयतु, वित्तीयप्रतिश्रुतिः परियोजनासमर्थनं च क्रमेण सुधारयितुम् अपेक्षितम् अस्ति

एतेन निवेशः स्थिरवृद्धिं निर्वाहयितुं साहाय्यं करिष्यति तथा च विकासस्य स्थिरीकरणे, संरचनासमायोजने, आपूर्तिं अनुकूलितुं, जनानां आजीविकायाः ​​लाभाय च अधिका भूमिकां निर्वहति।

△"xinjiang electricity to chongqing" uhv dc transmission line project (chongqing section) इत्यस्य प्रथमखण्डस्य प्रदर्शनीस्थलम्

अपरपक्षे "१४ तमे पञ्चवर्षीययोजना" २०२१ तः २०२५ पर्यन्तं भवति, अयं वर्षः "महत्त्वपूर्णं वर्षम्" अस्ति ।

२०२३ तमस्य वर्षस्य दिसम्बरमासे राष्ट्रियविकाससुधारआयोगस्य निदेशकः झेङ्ग् शाजी इत्यनेन "चीनगणराज्यस्य राष्ट्रिय आर्थिकसामाजिकविकासाय चतुर्दशपञ्चवर्षीययोजना तथा च तस्य रूपरेखा" इत्यस्य कार्यान्वयनस्य मध्यावधिमूल्यांकनं कृतम् २०३५ तमस्य वर्षस्य दीर्घकालीनलक्ष्याणि" १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः सप्तमसमागमाय। प्रतिवेदनम्।

प्रतिवेदने दर्शितं यत् १०२ प्रमुखाः अभियांत्रिकीपरियोजनाः निरन्तरं उन्नताः, ९६ प्रगतिः अपेक्षाभिः सह सङ्गता, ६ परियोजनाः च मूलतः अपेक्षाभिः सह सङ्गताः आसन्, येन सम्बन्धितक्षेत्रेषु सामरिककार्यस्य कार्यान्वयनस्य दृढतया समर्थनं कृतम् परन्तु स्थानीयसरकारानाम् वित्तपोषणक्षमतायां न्यूनतायाः, केषाञ्चन परियोजनानां कृते ठोसप्रारम्भिककार्यस्य अभावात् च केषाञ्चन प्रमुखानां अभियांत्रिकीपरियोजनानां निर्माणप्रगतिः किञ्चित्पर्यन्तं प्रभाविता अस्ति

ये शतं माइलं गच्छन्ति ते अर्धनवतिः भवन्ति, तेषां अग्रे गमनात् पूर्वं कष्टानि अतितर्तव्यानि ।

अस्मिन् वर्षे आरम्भात् आरभ्य अनेकाः प्रमुखाः परियोजनाः स्वप्रगतेः उन्नतिं कृतवन्तः, निवेशं च निरन्तरं प्रेरयन्ति । "सुवर्णनवः रजतदशः च" इति पारम्परिकनिर्माणस्य शिखरऋतुः आगमनेन अधुना बहवः नूतनाः विकासाः अभवन् ।

"१४ तमे पञ्चवर्षीययोजना"रूपरेखायां चिह्नितानां १०२ प्रमुखरेलमार्गपरियोजनानां मध्ये १५ कार्यान्वितं, २९ निर्माणं च आरब्धम् अस्ति अन्यपरियोजनानां प्रारम्भिककार्यं त्वरितम् अस्ति यथा, रुइमेई-मेई रेलमार्गः राष्ट्रियप्रथमश्रेणीविद्युत्युक्तः यात्रीमालवाहनरेलमार्गः अस्ति अद्यैव रुइमेई-मेईरेलमार्गस्य (जिआङ्गक्सी-खण्डः) बोली-२ परियोजनायाः प्रथमा सुरङ्गः सफलतया सम्पन्नः अस्ति

२३ सितम्बर् दिनाङ्के हामी-चोङ्गकिङ्ग् यूएचवी-रेखा (चोङ्गकिङ्ग्-खण्डः) पूर्णरेखा-निर्माण-मञ्चे प्रविष्टा । इयं चोङ्गकिंगस्य प्रथमा डीसी यूएचवी परियोजना अस्ति तथा च "चिन्जियाङ्ग विद्युत् स्थानांतरणं चोङ्गकिंग" परियोजनायाः महत्त्वपूर्णः भागः अस्ति यत् एतत् २०२५ तमे वर्षे सम्पन्नं कृत्वा परिचालनं कर्तुं योजना अस्ति।एतत् प्रतिवर्षं ३६ अरब किलोवाट्-घण्टाभ्यः अधिकं विद्युत् प्रदास्यति , तथा च 50% अधिकं विद्युत् स्वच्छ ऊर्जा भविष्यति, या चोङ्गकिंगस्य कृते विद्युत् प्रदातुं शक्नोति।

२९ सितम्बर् दिनाङ्के चतुर्थस्य पश्चिम-पूर्व-गैस-पाइपलाइनस्य तुर्पान्-तः हमी-पर्यन्तं खण्डस्य सफलतया वायुप्रवाहः कृतः, येन चतुर्थ-पश्चिम-पूर्व-गैस-पाइपलाइनस्य प्रथमखण्डस्य समाप्तिः, कार्यभारः च अभवत् चतुर्णां रेखानां कार्यानुष्ठानानन्तरं दैनिकं प्राकृतिकवायुसञ्चारक्षमता ४ कोटिघनमीटर् अधिका भविष्यति, यत् १० कोटिजनानाम् दैनिकगैसस्य आवश्यकतां पूरयितुं शक्नोति