2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सः चीनस्य काउण्टी-स्तरीय-चिकित्सालयानाम् "दशमः चीनीयः चिकित्सकपुरस्कारः" "शीर्ष-शत-राष्ट्रपतिः" इत्यादीन् सम्मानान् प्राप्तवान् ।
लिखित | गुओ xuemei
द्वादशवर्षपूर्वं, काउण्टी-स्तरीयसार्वजनिक-अस्पतालानां व्यापक-सुधारस्य गतिं सवारः, झोउ जियानबङ्गः, अध्यक्षत्वेन, हुझू-काउण्टी-जन-अस्पतालस्य निर्माणं किङ्घाई-प्रान्ते एकमात्रं काउण्टी-स्तरीयं तृतीयक-सामान्य-सामान्य-अस्पतालं कृतवान्, यत्र अनेके पुरस्काराः सम्मानाः च प्राप्ताः
अधुना, सः गृहीतः अस्ति। "हैडोङ्ग पर्यवेक्षण" इत्यस्य अनुसारं, झोउ जियानबङ्ग इत्यस्य घूसस्य संदिग्धस्य प्रकरणस्य, विशालराशिनां सम्पत्तिस्य अज्ञातस्रोतस्य च प्रकरणस्य हैडोङ्ग नगरपालिका पर्यवेक्षणसमित्या अन्वेषणं कृत्वा समीक्षायाः अभियोजनाय च हैडोङ्ग नगरपालिकाजनानाम् अभियोजकालये स्थानान्तरणं कृतम् अधुना एव हैडोङ्ग-नगरस्य जन-अभियोजकालयेन गिरफ्तारीनिर्णयः कृतः, तस्य प्रकरणस्य च अग्रे प्रक्रिया क्रियते ।
सार्वजनिकसूचनाः दर्शयन्ति यत् झोउ जियान्बङ्ग् ६० वर्षीयः, चिकित्साशास्त्रे स्नातकपदवीं प्राप्तवान्, मुख्यचिकित्सकः च अस्ति । सः १९८९ तमे वर्षे किङ्घाई-चिकित्सा-महाविद्यालयात् नैदानिक-चिकित्साशास्त्रे मुख्यशिक्षणेन स्नातकः अभवत्, ततः सः आपत्कालीन-चिकित्सकरूपेण आरब्धवान्, क्रमेण विभागस्य निदेशकः, डीनः च अभवत्
झोउ जियानबंग, हैडोंग प्रथम जन अस्पताल के अध्यक्ष/फोटो स्रोत cctv.com
नैदानिकपृष्ठभूमियुक्तः अस्पतालप्रबन्धकः इति नाम्ना यदा झोउ जियानबङ्गः प्रथमवारं हुझू काउण्टी पीपुल्स हॉस्पिटलस्य आपत्कालीनविभागे कार्यं कृतवान् तदा सः मुख्यतया आन्तरिकचिकित्साविभागे गम्भीररूपेण रोगीनां उद्धारस्य चिकित्सायाश्च उत्तरदायी आसीत्, विशेषतः गम्भीरकीटनाशकस्य क्षेत्रेषु विषाक्तता, आघातः, हृदयरोगाः, मस्तिष्कसंवहनीरोगाः, गम्भीररोगाः च संचितः समृद्धः नैदानिकः अनुभवः ।
विभागनिदेशकपदे पदोन्नतस्य अनन्तरं सः काश्चन नवीनप्रौद्योगिकीनां नूतनव्यापाराणां च आयोजनं कृत्वा प्रारब्धवान्, आपत्कालीन-गम्भीर-परिचर्या-क्षेत्रे च केचन परिणामाः प्राप्तवान् २००२ तमे वर्षे झोउ जियान्बङ्ग् इत्यस्य चिकित्सालयस्य उपाध्यक्षपदे पदोन्नतः अभवत् । सः एकदा अवदत् यत्, "वैद्यस्य नेतृत्वस्य भूमिकां कर्तुं प्रथमं तस्य उत्तमं चिकित्साकौशलं भवितुमर्हति। तस्य चिकित्साकौशलस्य निरन्तरं सुधारः करणीयः, अध्ययनं च निरन्तरं सुदृढं कर्तव्यम्। एतत् अपि रोगिणां उत्तमसेवायै भवति।
एतदर्थं सः चिकित्सालयस्य सर्वान् कर्मचारिणः त्रीणि नवीनप्रौद्योगिकीनि आवेदनं कर्तुं, पत्रं लिखितुं, व्यावसायिकशिक्षणं च सुदृढं कर्तुं च संगठितवान्, सर्वेषु स्तरेषु विभिन्नप्रकारस्य प्रशिक्षणशिक्षणयोः भागं ग्रहीतुं, व्यापारिकमेरुदण्डान् च चयनं कृतवान् अग्रे प्रशिक्षणार्थं उच्चस्तरीयचिकित्सालयेषु गन्तुं। २०१३ तमे वर्षे झोउ जियान्बङ्ग् हुझू काउण्टी पीपुल्स् हॉस्पिटलस्य निदेशकः नियुक्तः ।
तस्य नियुक्तेः एकवर्षपूर्वं राज्यपरिषदः सामान्यकार्यालयेन "काउण्टी-स्तरीयसार्वजनिकचिकित्सालयानां व्यापकसुधारपायलटस्य विषये रायाः" जारीकृताः, यत्र प्रत्येकं काउण्टी (नगरं) १-२ काउण्टीस्तरीयचिकित्सालयानां संचालने ध्यानं दातुं आवश्यकम् आसीत् ततः परं हुझु-मण्डलस्य जनचिकित्सालये विकासस्य महत्त्वपूर्णकालः आरब्धः ।
कार्यभारं स्वीकृत्य झोउ जियानबङ्गः देशे सर्वत्र काउण्टी-स्तरीयसार्वजनिक-अस्पतालानां पायलट-सुधारस्य प्रचारार्थं अग्रणीः अभवत् तथा च सः प्रमुखविशेषतानां निर्माणे विशेषं ध्यानं दत्तवान् तथा च हस्तक्षेपविभागाः, आईसीयू, इत्यादीनां १९ गौणविषयाणां स्थापनायां अग्रणीः अभवत् । सम्पूर्णे प्रान्ते काउण्टी-स्तरीय-अस्पतालेषु एनआईसीयू, हीमोडायलिसिस, जठरान्त्रविज्ञानं च, प्रान्तीयं नगरपालिकां च प्रमुखविशेषतां निर्माति
सः हिमोडायलिसिस, एंडोस्कोपिक शल्यक्रिया, कृत्रिमसन्धिप्रतिस्थापनं, मोतियाबिंदस्य फेकोइमल्सिफिकेशन, कृत्रिमकर्णिकाप्रत्यारोपणं, न्यूनतमं आक्रामकं मस्तिष्कबाह्यशल्यक्रिया, तथा च सम्पूर्णे प्रान्तस्य प्रान्तस्य तथा काउण्टी-अस्पतालेषु पेसमेकर-स्थापनं च इत्यादीनां निदान-चिकित्सा-प्रौद्योगिकीनां विकासे अपि अग्रणीः अभवत् किङ्घाई-प्रान्ते काउण्टी-स्तरीय-अस्पतालेषु एतेषु क्षेत्रेषु ।
हुझू-मण्डलं किङ्घाई-प्रान्तस्य ईशानभागे स्थितम् अस्ति, २०२३ तमे वर्षे अस्य काउण्टी-नगरस्य कुलजनसंख्या ३९८,२०० आसीत् । एतस्याः स्थितिः सुधारयितुम् हुझु काउण्टी पीपुल्स हॉस्पिटल इत्यनेन विशेषतया प्रान्तीय-अस्पतालेभ्यः दर्जनशः सुप्रसिद्धाः विशेषज्ञाः नियुक्ताः येन ते मार्गदर्शनं प्रदातुं वार्ड-गोलं च प्रदातुं शक्नुवन्ति तथा च अस्पताले तकनीकीप्रतिभानां विकासं व्यापकरूपेण प्रवर्धयितुं शक्नुवन्ति।
सुधारस्य श्रृङ्खलाया: अनन्तरं हुझू काउण्टी पीपुल्स् हॉस्पिटलस्य सेवाक्षमतायां व्यावसायिकआयस्य च महती उन्नतिः अभवत् २०१५ तमे वर्षे देशस्य काउण्टी-स्तरीयसार्वजनिक-अस्पतालानां व्यापकसुधार-पायलटेषु अन्यतमम् इति चिह्नितम् बहिःरोगिणः आयः २१%, आन्तरिकरोगिणां आयः ६४.१% वर्धितः, रोगीनां स्थानान्तरणं च निदानस्य दरः अपि २०१२ तमे वर्षे ३३% तः २०१६ तमे वर्षे ३.६% यावत् न्यूनः अभवत्
हुझू काउण्टी पीपुल्स हॉस्पिटल/फोटो स्रोत qinghai express
२०१६ तमः वर्षः अपि तत् वर्षम् आसीत् यदा हुझू काउण्टी पीपुल्’स् हॉस्पिटल् इत्यनेन महती सफलता अभवत् । अस्मिन् एव काले राष्ट्रव्यापी काउण्टी-स्तरीयसार्वजनिक-अस्पतालानां व्यापक-सुधार-प्रभावानाम् मूल्याङ्कने १,९७७ काउण्टी-स्तरीय-सार्वजनिक-अस्पतालेषु हुझु-काउण्टी-जन-अस्पतालः पञ्चमस्थानं प्राप्तवान्
अस्मिन् वर्षे झोउ जियान्बङ्गः देशे सर्वत्र काउण्टी-स्तरीय-अस्पतालानां प्रतिनिधिरूपेण राष्ट्रियस्वच्छता-स्वास्थ्य-सम्मेलने भागं ग्रहीतुं बीजिंग-नगरं अपि गतः, "दशमः चीनीयः चिकित्सकपुरस्कारः" च प्राप्तवान् "चिकित्सकसमाचार" इति पत्रिकायां प्रकाशितस्य लेखस्य अनुसारं एषः पुरस्कारः उद्योगे सर्वोच्चः सम्मानः अस्ति । तदनन्तरवर्षे चीनस्य काउण्टी-स्तरीय-अस्पतालानां "शीर्ष-शत-राष्ट्रपतिः" इति उपाधिं झोउ जियान्बङ्ग्-इत्यनेन प्राप्तम् ।
अनेकाः सम्मानाः प्राप्य झोउ जियान्बङ्गः २०१९ तमे वर्षे हैडोङ्ग प्रथमजनचिकित्सालये उपाध्यक्षत्वेन नियुक्तः, २०२० तमे वर्षे अध्यक्षः च अभवत् । १९८० तमे वर्षे द्वितीयश्रेणीयाः व्यापकस्य चिकित्सालये अस्य चिकित्सालये स्थापना अभवत् ।
गतवर्षस्य सितम्बरमासे हैडोङ्ग प्रथमजनचिकित्सालये "तृतीयस्तरीयचिकित्सालये" स्थापनायै किक-ऑफ-समागमः कृतः, यः डीनरूपेण अपि कार्यं कृतवान्, सः सभायां सूचितवान् यत् "समीक्षा समाप्तिः नास्ति, अपितु a means...the review work must be integrated with daily life." चिकित्सालयस्य व्यापकशक्तिं सेवास्तरं च निरन्तरं सुधारयितुम्, सुधारयितुम् च मिलित्वा कार्यं कुर्वन्तु।”
परन्तु झोउ जियानबङ्गः पुनः कदापि अस्पतालस्य सफलतापूर्वकं "स्तर 3" इति मूल्याङ्कनं न करिष्यति इति अधिकारिणः अवदन् यत् तत्र घूसस्य शङ्का अस्ति तथा च अज्ञातस्रोताभ्यां विशालराशिः सम्पत्तिस्य अपराधः अस्ति। अस्मिन् वर्षे फेब्रुवरीमासे अन्तिमवारं सः सार्वजनिकरूपेण उपस्थितः आसीत्, यदा सः अध्यक्षत्वेन चिकित्सालयस्य एकस्मिन् कार्यक्रमे भागं गृहीतवान् । एप्रिलमासे चिकित्सालयस्य भ्रष्टाचारविरोधी कार्यसम्मेलने अन्यः कश्चन डीनरूपेण नियुक्तः ।
एकमासपूर्वं हैडोङ्ग प्रथमजनचिकित्सालये दलशैल्या स्वच्छसरकारीनिर्माणस्य च विषये प्रमुखकार्यनियोजनसभा आयोजिता, तथा च रक्तलिफाफानां उपहारानाञ्च स्वीकारे ध्यानं दातुं प्रस्तावः कृतः, अस्पतालस्य नियमविनियमानाम् अनुपालनं न कर्तुं स्वस्य स्थितिं लाभं गृहीत्वा, वेषधारिणः लाभाः स्वीकुर्वन् औषधकम्पनीभ्यः स्थानान्तरणं, तथा च अतिशुल्कं शुल्कं च अनुचितशुल्कं अन्ये च अनियमिताः।