समाचारं

शेन्झेन् जातीयधार्मिकवृत्तानां "मातृभूमिं गभीरं प्रेम्णा एकत्र कार्यं कुर्वन्तु" इति सुलेखस्य चित्रकलाप्रदर्शनस्य च होङ्गफामन्दिरे आयोजनं कृतम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि आयोजयितुं, चीनीराष्ट्रसमुदायस्य दृढतरभावनानिर्माणार्थं, अस्माकं देशस्य धर्मानां सिनिकीकरणस्य दिशायाः पालनार्थं, राष्ट्रियैकतां प्रगतिं च स्वस्थविरासतां च प्रवर्धयितुं च of religions, the ethnic and religious circles in shenzhen jointly organized a large-scale caligraphy and painting "love the motherland deeply, walk together" इति प्रदर्शनीक्रियाकलापाः, तथा च २९ सितम्बर् २०२४ दिनाङ्के सुलेखस्य चित्रकलाप्रदर्शनस्य च प्रारम्भसमारोहः शेन्झेन्-नगरस्य होङ्गफा-मन्दिरम् ।

शेन्झेन् चैरिटी एसोसिएशनस्य अध्यक्षः शेन्झेन् नगरपालिकाजनराजनैतिकपरामर्शदातृसम्मेलनस्य पूर्वाध्यक्षः च दाई बेइफाङ्गः, शेन्झेन् नगरपालिकजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः लु यी, शेन्झेन् नगरपालिकजनराजनैतिकपरामर्शदातृसम्मेलनस्य उपाध्यक्षः वाङ्ग डापिंगः , वू हुआन, शेन्झेन नगरसमितेः संयुक्तमोर्चा कार्यविभागस्य उपमन्त्री तथा नागरिक-जातीयकार्याणां ब्यूरोस्य उपनिदेशकः, शेन्झेन् यांग योङ्गकुन्, जातीय एकताविकासस्य प्रवर्धनार्थं नगरपालिकसङ्घस्य अध्यक्षः चीनी बौद्ध संघस्य अध्यक्षः तथा होंगफा मन्दिरस्य मठाधीशः, शेन्झेन् इस्लामिक संघस्य अध्यक्षः मा गुआंगवु; स्वदेशभक्ति आन्दोलनसमितिः ईसाईसङ्घस्य अध्यक्षः च, शेन्झेन् ताओवादीसङ्घस्य उपाध्यक्षः लियू गुआंगचेङ्गः, चीनीसुलेखकसङ्घस्य करसिवस्क्रिप्टव्यावसायिकसमितेः सदस्यः वाङ्गदाओ, ग्वाङ्गडोङ्गसुलेखकसङ्घस्य अध्यक्षतायाः सदस्यः, मानदः च शेन्झेन् सुलेखकसङ्घस्य अध्यक्षः देशे गुआङ्गडोङ्ग चीनी चित्रकलासङ्घस्य उपाध्यक्षः, शेन्झेन् चीनी चित्रकलासङ्घस्य अध्यक्षः प्रथमश्रेणीयाः कलाकारः च यू चाङ्गजियाङ्गः ग्वाङ्गडोङ्गसुलेखकसङ्घस्य निदेशकः तथा च उपाध्यक्षः लियू xunyong शेन्झेन् सुलेखकसङ्घः अन्ये च प्रमुखाः अतिथयः सुलेखस्य चित्रकलाप्रदर्शनस्य च प्रारम्भसमारोहे उपस्थिताः आसन्।

चीनी सुलेखकसङ्घस्य करसिव लिपिव्यावसायिकसमितेः सदस्यः, ग्वाङ्गडोङ्ग सुलेखकसङ्घस्य अध्यक्षस्य सदस्यः, शेन्झेन् सुलेखकसङ्घस्य मानदाध्यक्षः च वाङ्ग दाओगुओ स्वभाषणे अवदत् यत् पञ्चसप्ततिवर्षेभ्यः समृद्धेः अनन्तरं मूलम् अभिप्रायः शिला इव प्रबलः अस्ति यत् नूतनं अध्यायं रचयितुं। अस्मिन् सुलेख-चित्र-प्रदर्शने कलाकाराः विविधैः असीमैः कलात्मकभाषाभिः सह मातृभूमिं प्रति स्वप्रेमस्य, प्रशंसायाः च आदान-प्रदानं कृतवन्तः । कला कालदर्पणं च आत्मनः प्रतिध्वनिः। वयं मन्यामहे यत् कलानां आदानप्रदानेन, एकीकरणेन च अस्माकं मौलिकाः आकांक्षाः कालान्तरे प्रबलाः भविष्यन्ति, येन अस्माकं मातृभूमिः अधिका समृद्धा भविष्यति। आवाम् साकं साकं गत्वा स्वमातृभूमिस्य सांस्कृतिकसमृद्धौ राष्ट्रियकायाकल्पाय च योगदानं दातुं स्वकलाप्रतिभानां सृजनात्मकोत्साहस्य च उपयोगं निरन्तरं कुर्मः।

शेन्झेन् एसोसिएशन् फॉर द प्रोमोशन आफ् नेशनल् यूनिटी एण्ड डेवलपमेण्ट् इत्यस्य अध्यक्षः याङ्ग योङ्गकुन् स्वभाषणे अवदत् यत् जीवनस्य सर्वेषां वर्गानां प्रतिनिधिः एकत्र समागताः, तथा च सर्वविधसुलेखाः चित्रकला च एकस्मिन् समये सुलेखः चित्रकला च प्रकाशन्ते स्म होङ्गफा-मन्दिरस्य सुन्दरे धन्ये च स्थाने प्रदर्शनी आयोजिता, येन जनाः प्रसन्नाः अभवन् । अस्याः सुलेख-चित्र-प्रदर्शनस्य आयोजनं न्यू-चीन-देशस्य स्थापनायाः ७५ तमे वर्षे अस्माकं महान् मातृभूमिं प्रति उत्सव-उपहारः अस्ति |.

एतानि सुलेखानि चित्राणि च स्वकीयेन प्रकारेण सुन्दराणि, समानं सौन्दर्यं च वक्तुं शक्यन्ते ते सर्वे मातृभूमिं प्रति अस्माकं गहनं प्रेम्णः अभिव्यक्तिं कुर्वन्ति। यथा अस्माकं विविधजातीयसमूहस्य देशवासिनः, विविधधर्मस्य आस्तिकाः च, यद्यपि अस्माकं भिन्नाः राष्ट्रियताः, भिन्नाः विश्वासाः च सन्ति तथापि वयं सर्वदा मातृभूमिना सह मिलित्वा गमिष्यामः।

शेन्झेन्-नगरस्य होङ्गफा-मन्दिरस्य मठाधीशः यिन्शुन् महान् भिक्षुः स्वभाषणे अवदत् यत् तस्य हृदयं कुशलचित्रकार इव अस्ति, सः जगत् चित्रयितुं शक्नोति इति मातृभूमिः अस्माकं साधारणमाता अस्ति सा अस्मान् स्वस्य विशालभूमिना पोषयति, स्वस्य भव्यसंस्कृत्या च अस्मान् पोषयति। अद्यत्वे शेन्झेन्-नगरस्य विभिन्नाः जातीय-धार्मिक-समूहाः स्व-स्नेहं प्रकटयितुं, महान्-मातृभूमिं प्रति गहन-प्रशंसाम्, शुभकामनाञ्च प्रकटयितुं सुलेख-चित्रकला-प्रयोगं कुर्वन्ति, एतेन शेन्झेन्-नगरस्य जातीय-धार्मिक-मण्डलानां जनगणराज्यस्य महान्-उपार्जनानां प्रशंसा सजीवरूपेण प्रतिबिम्बिता अस्ति चीनदेशः ७५ वर्षपूर्वं जनस्य च उत्तमजीवनस्य आकांक्षा।

संयुक्तप्रदर्शनी चीनस्य उत्तमपारम्परिकसंस्कृतेः सक्रियरूपेण प्रचारार्थं, मम देशस्य धर्मानां सिनिकीकरणस्य दिशायाः पालने, मूलसमाजवादीमूल्यानां आचरणं कर्तुं, चीनीयराष्ट्रसमुदायस्य प्रबलभावनानिर्माणे च विभिन्नसमूहानां प्रबलजागरूकतां सजीवरूपेण प्रतिबिम्बयति एकता, धार्मिकसौहार्दः, सामाजिकसौहार्दः च समृद्धः कालः। अस्माकं विश्वासस्य कारणम् अस्ति यत् एषा संयुक्ता प्रदर्शनी, स्वस्य अद्वितीयसांस्कृतिक-अर्थेन सह, प्रभावीरूपेण जातीय-धार्मिक-वृत्तानां सक्रिय-समायोजनं नूतन-युगे प्रवर्धयिष्यति तथा च सामाजिक-सौहार्द-आध्यात्मिक-आराम-क्षेत्रे अपूरणीय-भूमिकां निर्वहति जीवनं चीनीयसंस्कृतेः प्रतिबिम्बं आकर्षयितुं एकत्र कार्यं कर्तुं एकः भव्यः अध्यायः यः राष्ट्रियएकतायाः सामञ्जस्यपूर्णं आन्दोलनं रचयति।

सुलेखस्य चित्रकलाप्रदर्शनस्य च मार्गदर्शनं शेन्झेन् जातीयधार्मिककार्याणां ब्यूरोद्वारा कृतम्, यस्य मेजबानी शेन्झेन् बौद्धसङ्घः, शेन्झेन् जातीय एकताविकासप्रवर्धनसङ्घः, शेन्झेन् ताओवादीसङ्घः, शेन्झेन् इस्लामिकसङ्घः, शेन्झेन् कैथोलिकसङ्घः, शेन्झेन् कैथोलिकशैक्षिककार्यसमितिः, शेन्झेन् आसीत् क्रिश्चियन त्रि-स्वयं देशभक्ति-आन्दोलन-समितिः, शेन्झेन्-क्रिश्चियन-सङ्घः च अस्य आयोजनस्य सह-प्रायोजकाः अभवन् । प्रदर्शन्यां कृतानि शेन्झेन्-नगरस्य जातीयधार्मिकवृत्तेषु, सुलेख-चित्रकला-वृत्तेषु इत्यादिषु सर्वेषां वर्गानां जनानां सावधानीपूर्वकं निर्मिताः सन्ति प्रदर्शितकृतीनां विशिष्टविषयाणि विविधानि च रूपाणि सन्ति, तेषु कलमेन भावानाम् अभिव्यञ्जनं भवति, मातृभूमिस्य महान् नद्यः, पर्वताः च चित्रिताः, जनानां उच्चभावनायुक्ताः, उत्तमपरम्परागतचीनीसंस्कृतेः सक्रियरूपेण प्रचाराः, तथा च धार्मिकसौहार्दस्य, जातीयसौहार्दस्य, सामाजिकसौहार्दस्य च कथां लेखनं शेन्झेन्-नगरस्य जातीय-धार्मिक-वृत्तानां जनानां कृते स्वसांस्कृतिक-परिचयस्य गभीरीकरणाय, सांस्कृतिक-समृद्धि-प्रवर्धनाय च एकः सजीवः अभ्यासः अस्ति

अस्याः प्रदर्शन्याः माध्यमेन वयं आशास्महे यत् देशस्य इतिहासे पारम्परिकसंस्कृतौ च अधिकाधिकजनानाम् रुचिं उत्तेजितुं, सांस्कृतिकविश्वासं सांस्कृतिकविरासतां च अधिकं प्रवर्धयिष्यामः, महतीं वैभवं साझां कर्तुं विश्वासं अधिकं सुदृढां कर्तुं, संयुक्तरूपेण च कायाकल्पस्य महत्कारणं निर्मातुं, शेन्झेन्-नगरस्य अधिकव्यापकं च योगदानं दातुं शक्नुमः | deepening of reform and advancement of china's अस्माभिः मिलित्वा आधुनिकस्य आधुनिकीकरणस्य महान् अभ्यासे अग्रणीः भवितुम् अग्रणीः भवितुं च कार्यं कर्तव्यम्। (फोटो/पाठः शेन्झेन् होङ्गफा मन्दिर)