समाचारं

६०,००० युआन् वर्गः ३०० किलोमीटर् यावत् व्याप्तिः च अस्ति, किं वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणं पुनः "जादूकारः" भवितुम् अर्हति वा?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहनविपण्ये नूतन ऊर्जाप्रक्रियायाः तीव्रत्वरणेन पूर्वं बहवः क्लासिक-इन्धन-माडलाः "विद्युत्"-करणं आरब्धवन्तः । अधुना एव वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणं आधिकारिकतया प्रारब्धम्, यत् ६९,८०० युआन् तः आरभ्य मूल्येन नूतन ऊर्जाविपण्ये प्रवेशं कृतवान् । ईंधनयुगे "राष्ट्रीयपवित्रकारः" इति नाम्ना किं वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणं स्वपूर्ववर्तीनां महिमा उत्तराधिकारं प्राप्य उपभोक्तृणां हृदयेषु "पवित्रकारः" भवितुं निरन्तरं शक्नोति?

अद्यापि “वुलिंग् होङ्गगुआङ्ग” इति ।

शुद्धविद्युत्माडलरूपेण वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणेन प्रक्षेपितयोः मॉडलयोः ३०० किलोमीटर् यावत् क्रूजिंग् रेन्जः भवति तथा च द्रुतचार्जिंग् भवति बैटरी ३०% तः ८०% पर्यन्तं चार्जं कर्तुं केवलं ३० निमेषाः भवन्ति तस्मिन् एव काले उभयमाडलयोः मोटराणां अधिकतमशक्तिः ७५ किलोवाट् भवति । यद्यपि वर्तमानशुद्धविद्युत्विपण्ये एतादृशी सहनशक्तिः शक्तिः च उत्कृष्टा नास्ति तथापि भवन्तः अवश्यं ज्ञातव्यं यत् नूतनकारमाडलद्वयस्य मूल्यं केवलं ६९,८०० युआन् ७२,८०० युआन् च अस्ति, तथा च समानमूल्येन अनेकेषां शुद्धविद्युत्माडलानाम् क्रूजिंग्-परिधिः मूलतः एव अस्ति 300. किलोमीटर् वा, बहवः द्रुतचार्जिंग् अपि न कुर्वन्ति ।

परन्तु वुलिंग् होङ्गगुआङ्गस्य शुद्धविद्युत्संस्करणत्वेन बैटरीजीवनं शक्तिश्च तस्य केन्द्रबिन्दुः नास्ति ये उपभोक्तारः तस्य व्यावहारिकतायाः स्थायित्वस्य च विषये अधिकं चिन्तयन्ति । सर्वप्रथमं स्थानस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४५१५/१७२५/१७९० मि.मी., चक्रस्य आधारः २८५० मि.मी.पर्यन्तं भवति, येन विशालः आन्तरिकस्थानं सुनिश्चितं भवति तस्मिन् एव काले नूतनं कारं पञ्चसीट्-षड्-आसन-माडलं च चयनार्थं प्रदाति । अतः यात्रिकान् वहति वा मालम् आकर्षयति वा, वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणं कार्यं कर्तुं शक्नोति ।

द्वितीयं, गुणवत्तायाः दृष्ट्या वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणं ईंधनसंस्करणस्य स्थायित्वं उत्तराधिकारं प्राप्नोति नूतनकारः नव-क्षैतिज-द्वि-दीर्घकालीन-माध्यम-संरचना-निर्माणस्य उपयोगं करोति, यत्र उच्च-शक्ति-इस्पातस्य भागः ५६% अधिकं भवति अस्मिन् १६०+ सञ्चितपरीक्षणपरीक्षाः सन्ति, २,००,००० किलोमीटर् अधिकं च उच्चतीव्रतायुक्ताः मार्गपरीक्षणाः सन्ति । एतानि सामग्रीनि परीक्षणानि च नूतनवाहनस्य अत्यन्तं उच्चविश्वसनीयतां सुनिश्चितयन्ति तथा च उच्चतीव्रतायां दीर्घकालीनपरिस्थितौ वाहनस्य सामान्यं उपयोगं सुनिश्चितं कुर्वन्ति।

अतः मूल्यस्य उत्पादस्य च दृष्ट्या वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणम् अद्यापि परिचितं "वुलिंग् होङ्गगुआङ्ग" अस्ति, यत् ठोसम्, स्थायित्वं, व्यय-प्रभावी च अस्ति एतत् अपि मूलकारकं यत् एकदा ईंधनसंस्करणं "जादू" कृतवान् कारयानम्‌"।

अद्यापि "जादूकारः" इति सामर्थ्यम् अस्ति।

तत्र कोऽपि संदेहः नास्ति यत् वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणं ईंधनसंस्करणस्य लाभं उत्तराधिकारं प्राप्तवान् अस्ति तथा च "जादूकारः" भवितुं क्षमता अस्ति परन्तु शुद्धविद्युत्प्रतिरूपत्वेन नूतनकारस्य केचन लाभाः हानिः च सन्ति । सर्वप्रथमं वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणस्य बैटरीजीवनं केवलं ३०० किलोमीटर् अस्ति, येन नूतनकारस्य दीर्घदूरधावनस्य प्रायः विदाई भवति, तस्य उपयोगत्रिज्या च अतीव सीमितम् अस्ति तथा च अल्पदूरस्य उपयोगाय अपि ३०० किलोमीटर् व्यासस्य बैटरी-जीवनस्य कृते नित्यं चार्जिंगस्य आवश्यकता भवति, यत् उपयोग-दक्षतां अपि बहु प्रभावितं करिष्यति ।

तथापि, यतो हि वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणं नूतनं ऊर्जायानम् अस्ति, अतः एतत् नूतनकारस्य सामान्यरूपेण उपयोगं प्रतिबन्धित-अनुज्ञापत्र-युक्तेषु नगरेषु, यातायात-प्रतिबन्धेषु च कर्तुं शक्नोति, मूल्यं च ईंधन-सञ्चालित-माडलस्य तुलनीयम् अस्ति समानवर्गः । तदतिरिक्तं वर्तमानकाले नूतन ऊर्जासूक्ष्मविपण्ये वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणस्य केवलं मुष्टिभ्यां प्रतिस्पर्धात्मकमाडलाः सन्ति, तेषु नूतनकारः अपि सस्तीतमः अस्ति "वुलिंग् होङ्गगुआङ्ग" इति प्रतिध्वनितनाम्ना सह मिलित्वा नूतनकारस्य विपण्यप्रतिस्पर्धा स्वाभाविकतया स्वयमेव स्पष्टा अस्ति ।

कदाचित् विस्तारिता परिधिः प्रतीक्षायोग्यः अस्ति

"कारवृत्तम्" इत्यस्य अनुसारं: एकत्र गृहीत्वा, wuling hongguang शुद्धविद्युत् संस्करणं उत्कृष्टलाभान् हानिश्च सहितं मॉडलम् अस्ति, परन्तु समग्रतया, नूतनकारस्य लाभाः हानिभ्यः दूरं अधिकं भवन्ति मूल्यलाभेन सह युग्मितं, तदनन्तरं, एतत् बाध्यम् अस्ति शुद्धविद्युत्सूक्ष्मपृष्ठक्रयणार्थं सर्वेषां प्रथमपरिचयः भवितुम्। परन्तु अस्य विपण्यखण्डस्य आकारः तदानीन्तनस्य इन्धन-सञ्चालित-माडलस्य सम्मुखीभूतस्य विपण्यस्य आकारात् दूरं लघुः अस्ति, अतः भविष्ये नूतन-कार-विक्रयः पूर्ववत् उन्मत्तः न भविष्यति इति अपेक्षा अस्ति

परन्तु वुलिंग होङ्गगुआङ्गस्य शुद्धविद्युत्संस्करणस्य अतिरिक्तं उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य पूर्वानुप्रयोगसूचनायां वुलिंग् होङ्गगुआङ्गस्य विस्तारित-परिधिसंस्करणमपि अस्ति विस्तारितपरिधिमाडलेन बैटरीजीवनस्य दृष्ट्या शुद्धविद्युत्प्रतिरूपस्य दोषाणां समाधानं सम्यक् कर्तुं शक्यते । अतः भ्राता क्वान् इत्यस्य मतं यत् भविष्ये नूतन ऊर्जाबाजारे वुलिंग् होङ्गगुआङ्गस्य सर्वाधिकं लोकप्रियं मॉडलं भविष्यति यदा शुद्धविद्युत्प्रतिरूपेण सह संयोजितं भवति तदा सम्पूर्णं नवीनं ऊर्जासूक्ष्मविपण्यं अधिकतया ग्रहीतुं शक्नोति।