2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नेटकॉम नवीन कार अद्यैव नूतनं lexus rx 300 junxiang edition आधिकारिकतया प्रक्षेपणं जातम्, यस्य आधिकारिकमार्गदर्शकमूल्यं 380,000 युआन् अस्ति । नवीनकारानाम् प्रक्षेपणेन वर्तमानस्य rx पूर्णतया विद्युत्युक्तस्य मॉडलस्य लाइनअपस्य मध्ये शुद्धं ईंधनस्य मॉडल् योजितम् अस्ति, येन rx मॉडल् श्रृङ्खलायाः लाइनअपः अधिकं समृद्धः अभवत्
शरीरस्य दृष्ट्या लेक्सस् आरएक्स ३०० जन्क्सियाङ्ग एडिशन इत्यस्य स्वरूपं वर्तमानपञ्चमपीढीयाः आरएक्स् मॉडल् इत्यनेन सह सङ्गतम् अस्ति । मध्यमतः बृहत्पर्यन्तं एसयूवीरूपेण लेक्सस् आरएक्स् ३०० जन्क्सियाङ्ग एडिशन इत्यस्य शरीरस्य आकारः ४८९०x१९२०x१६९५ (मि.मी.), चक्रस्य आधारः २८५०मि.मी., पञ्चसीट्-विन्यासः च अस्ति
आन्तरिकस्य दृष्ट्या नूतनं कारं स्वागतप्रकाशैः, विद्युत्-समायोज्यचर्म-सीटैः, विद्युत्-समायोज्य-स्टीयरिंग-चक्रं, त्रि-तापमानक्षेत्रस्य स्वतन्त्रं वातानुकूलनम्, १२.३-इञ्च् पूर्ण-एलसीडी इन्स्ट्रुमेंट्-पैनल, ९.८-इञ्च् केन्द्रीय-स्पर्श-पर्दे, ऑनलाइन नेविगेशन, तथा च apple carplay/carlife mobile phone interconnection, intelligent voice assistant, ota upgrade, electric trunk, front and rear multi-layer soundproof glass lamp configuration.
शक्तिस्य दृष्ट्या नूतनं कारं नूतनपीढीयाः इन-लाइन-चतुर्-सिलिण्डर-2.0l टर्बोचार्जड्-इञ्जिनेण सुसज्जितम् अस्ति, यस्य मेलनं 8-गति-स्वचालित-संचरणेन (direct shift-8at) अधिकतमं शक्तिः 182kw, अधिकतमं टोर्क् यावत् भवितुम् अर्हति 380nm अस्ति, तथा च 8 सेकेण्ड् मध्ये शून्यात् 100 सेकण्ड् यावत् त्वरितुं शक्नोति wltc परिस्थितौ प्रति 100 किलोमीटर् व्यापकः ईंधनस्य उपभोगः 9 लीटरस्य अन्तः भवति ।
नवीनकारस्य चेसिस् इत्यत्र सुसज्जितः इलेक्ट्रॉनिकरूपेण नियन्त्रितः पूर्णकालिकः चतुःचक्रचालकः प्रणाली आधारितं विविधसंवेदकसूचनायाः माध्यमेन वाहनस्य अग्रे/पृष्ठभागस्य अक्षशक्तिनिर्गमस्य वास्तविकसमयस्य गतिशीलनियन्त्रणं (75:25 तः 50:50) कर्तुं शक्नोति वाहनचालनस्य स्थितिः, अधिकसटीकसूचनाः प्रदातुं शक्नुवन्ति।
नवीनं rx 300 अपि विविधसुरक्षायाः चालनसहायताविन्यासैः सह मानकरूपेण आगच्छति, यत्र घुटनावायुपुटसहिताः बहुविधाः एयरबैगाः सन्ति, तथैव lss+ 3.0 बुद्धिमान् सुरक्षाप्रणाली, उच्च-बीमस्वचालितनियन्त्रणप्रणाली, पार्किङ्गसहायकब्रेकिंगकार्यं, रिवर्सिंग् इमेज मॉनिटरिंग् सिस्टम् सह मार्गदर्शन कार्य, सक्रिय कोण सहायता प्रणाली आदि।
(फोटो/वेई वेइ टेक्स्ट्नेट् न्यूज एजेन्सीतः)