2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जर्मन न्यूज टीवी चैनलस्य जालपुटे २९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनानस्य हिजबुलस्य नेता हसन नस्रल्लाहस्य लक्षितवायुप्रहारेन मृत्योः अनन्तरं इजरायलस्य रक्षासेनायाः प्रमुखः हेजी हलेवी इत्यनेन समीपस्थदेशेषु लेबनानदेशस्य सम्भाव्य आक्रमणस्य संकेतः दत्तः। सः सेइफेड्-नगरे इजरायल्-उत्तर-कमाण्ड्-मध्ये अवदत् यत् सः स्थिति-मूल्यांकनं सम्पन्नवान्, कमाण्ड्-योजनायाः अनुमोदनं च कृतवान् ।
सः सैन्येन विमोचिते एकस्मिन् भिडियोमध्ये अजोडत् यत् "अग्रे दिवसाः आव्हानैः परिपूर्णाः भविष्यन्ति" तथा च इजरायलसेना "सर्वमोर्चेषु, रक्षात्मकेषु आक्रामकेषु च उच्चसतर्कः अस्ति" तथा च इजरायलसेना आगामिनि be इत्यस्य सज्जतां कृतवती अस्ति कर्मणः सज्जः ।
प्रतिवेदनानुसारं इजरायल्-देशः भूमौ आक्रमणं कृत्वा एतत् लक्ष्यं प्राप्तुं प्रयतितुं शक्नोति इति पर्यवेक्षकाः अनुमानं कुर्वन्ति ।
इदानीं इजरायलसैन्येन लेबनानदेशस्य केषुचित् भागेषु जनान् हिज्बुल-सङ्घस्य सुविधाभ्यः दूरं स्थातुं, अग्रे सूचनापर्यन्तं सुरक्षितं गन्तुं च आह्वानं कृतम् अस्ति। इजरायलस्य सैन्यप्रवक्ता अरबीभाषायां एतत् आह्वानं जारीकृतवान् यत् पूर्वी लेबनानदेशस्य बेका उपत्यकायाः निवासिनः, राजधानी बेरूतस्य दक्षिणीयोपनगरेषु, दक्षिणलेबनानदेशस्य च निवासिनः प्रवर्तन्ते।
परन्तु हिजबुल-नियन्त्रितक्षेत्रेषु बहवः जनाः प्रायः अनभिज्ञाः भवन्ति यत् सः समूहः केषां भवनानां उपयोगं करोति इति सूचनाः सूचयन्ति । इजरायलसैन्येन निष्कासनार्थं एतादृशाः आह्वानाः प्रायः इजरायलस्य नूतनानां आक्रमणानां पूर्वाभासं भवन्ति ।
रायटर्-पत्रिकायाः २८ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य रक्षामन्त्रीकार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् इजरायलस्य रक्षामन्त्री योयाव् गलाण्ट् इत्यनेन उत्तरमोर्चे इजरायलस्य सैन्यआक्रमणस्य सम्भाव्यविस्तारस्य विषये चर्चां कर्तुं २८ तमे दिनाङ्के सायं वार्ता कृता।
तस्य कार्यालयेन उक्तं यत्, "रक्षामन्त्री योयाव गलान्टे सम्प्रति उत्तररङ्गमण्डपे आईडीएफ-सङ्घस्य क्रियाकलापानाम् विस्तारस्य विषये परिचालनस्थितेः मूल्याङ्कनं कुर्वन् अस्ति।