2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ दिनाङ्के ब्रिटिश-"डेली-मेल"-रिपोर्ट्-अनुसारं ब्रिटिश-प्रधानमन्त्री जॉन्सन् आगामि-संस्मरण-ग्रन्थे एतां वार्ताम् अभङ्गितवान् यत् सः स्वस्य कार्यकाले ब्रिटिश-विशेष-सेनाभ्यः युद्ध-योजनां निर्मातुं आदेशं दत्तवान् : नीदरलैण्ड्-देशे "आक्रमणं" कृत्वा समये टीकाः जब्धयितुं महामारी इति ।
समाचारानुसारं जॉन्सन् पुस्तके दावान् अकरोत् यत् सः यूरोपीयसङ्घेन सह मासद्वयस्य "व्यर्थ"वार्तालापस्य अनन्तरं ब्रिटिशसर्वकारं आहूय एस्ट्राजेनेका-टीकायाः ५० लक्षं मात्रां प्राप्तुं यत् डच्-नगरस्य एकस्मिन् गोदामे "निरोधितम्" आसीत् लाइडेन् सशस्त्रसेनायाः वरिष्ठाधिकारिणः सैन्यं कार्यवाही कर्तुं, एतस्याः "आक्रमण" योजनायाः निर्माणे गम्भीरतापूर्वकं विचारं कर्तुं च आह।
जॉन्सन् इत्यनेन अपि उक्तं यत् तस्मिन् समये यूके-देशे नूतन-कोरोना-वायरस-टीका-आपूर्ति-अभावस्य विषये सः क्रुद्धः अस्ति, तस्य दोषं यूरोपीय-सङ्घस्य उपरि दत्तवान् यत् सः "लाभं गृह्णाति" इति, येन सः एतावत् क्रुद्धः अपि अभवत् यत् सः "पेन्सिल-भङ्गं कर्तुम् इच्छति, कचरा-पुटं च पादं पातुं इच्छति" इति ." ब्रिटिशसेनायाः वरिष्ठसदस्यैः सह वार्तालापं कुर्वन् तस्मै कथितं यत् ब्रिटिशसेना यूरोपीयमहाद्वीपं प्रति वाणिज्यिकविमानयानं कर्तुं नागरिकवेषं कृत्वा विशेषबलं प्रेषयितुं शक्नोति, ततः अन्यं दलं प्रेषयितुं शक्नोति यत् आङ्ग्लचैनलस्य गुप्तरूपेण भ्रमणं कर्तुं, नहरस्य पार्श्वे गन्तुं शक्नोति channels of the netherlands, and then launch a landing operation to sege this batch of vaccines. परन्तु अन्ततः सः स्वपरामर्शदातृभिः सह सहमतः यत् दीर्घकालीननाटो-सहयोगिनः आक्रमणाय सैनिकाः प्रेषयितुं "उन्मत्तः" इति दृश्यते ।
ब्रिटिश "गार्जियन" इत्यनेन २८ दिनाङ्के निवेदितं यत् जॉन्सन् इत्यस्य दावस्य प्रतिक्रियारूपेण यत् सः टीकाग्रहणार्थं नेदरलैण्ड्देशे "आक्रमणार्थं" सैनिकं प्रेषयितुं गम्भीरतापूर्वकं विचारितवान् इति, ब्रिटिश-कन्जर्वटिव-पक्षस्य वरिष्ठसदस्याः संशयं प्रकटितवन्तः यत् एतत् वचनं स्पष्टतया अतिशयोक्तिपूर्णम् अस्ति तथा च तस्य नूतनपुस्तकस्य विक्रयं वर्धयितुं पुनः प्रचारितः आसीत् ।
प्रतिवेदने जॉन्सन् प्रशासने सेवां कृतवन्तः अनेके ब्रिटिश-अधिकारिणः उद्धृताः यत् तेषां मतं यत् युद्धयोजनायाः विषये कदापि गम्भीरतापूर्वकं विचारः न कृतः इति संस्मरणम् अस्य अधिकतमं लाभं लभत। ते सूचितवन्तः यत् महामारीप्रतिक्रियायाः आधिकारिक-ब्रिटिश-अनुसन्धानस्य समये जॉन्सन्-महोदयस्य अन्येषां वा प्रासंगिक-अधिकारिणां शपथ-साक्ष्ये एतस्याः तथाकथित-युद्ध-योजनायाः कदापि उल्लेखः न अभवत्
तेषु महामारीप्रतिक्रियायां सम्बद्धः पूर्वः कन्जर्वटिवपार्टी-अधिकारी अवदत् यत्, "एषः कालः महान् दबावः आसीत्, अनेके विचित्राः सुझावाः अपि दत्ताः, परन्तु यूरोपीय-परिजनस्य आक्रमणस्य विचारः कदापि कार्यसूचौ नासीत् : "सः स्पष्टतया स्वपुस्तकस्य कृते तत् उपस्थापितवान्।"
पूर्वः ब्रिटिशविदेशसचिवः एलन डङ्कनः अवदत् यत्, "एषः वास्तविकः प्रस्तावः अस्ति वा इति मम संदेहः। परन्तु तत्कालीनः स्थितिः एतावता गम्भीरा आसीत् इति विचार्य, यद्यपि एतत् केवलं अस्थायी विचारः एव आसीत्, तथापि एतत् खलु चिन्ताजनकम् अस्ति यदा जॉन्सन् ब्रिटिशविदेशसचिवः आसीत् तदा डङ्कनः तस्य उपनिदेशकः आसीत् ।
गार्जियनपत्रिकायाः उल्लेखः अस्ति यत् अस्य संस्मरणग्रन्थस्य प्रकाशनात् जॉन्सन् इत्यस्य ४० लक्षं पाउण्ड् यावत् आयः भविष्यति इति अपेक्षा अस्ति ।