समाचारं

युक्रेनदेशः दीर्घदूरपर्यन्तं गोलाबारूदस्य स्वविकासं त्वरयति, कीवनगरे ५०० शस्त्रव्यापारिणः एकत्रिताः सन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे "इस्काण्डर्" इत्यस्य युक्रेन-संस्करणम् इति प्रसिद्धं "थण्डर्" २ बैलिस्टिक-क्षेपणास्त्रं दृश्यते ।

स्पेनदेशस्य एल पेस्-जालस्थले २७ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की अस्मिन् सप्ताहे अमेरिका-यात्रायाः गृहं प्रत्यागमिष्यति, परन्तु यूक्रेन-देशस्य नाटो-क्षेपणास्त्र-प्रयोगस्य विषये अमेरिकी-राष्ट्रपति-बाइडेन्-महोदयस्य वक्तव्यं न प्राप्स्यति इति संभावना वर्तते रूसविरुद्धं दीर्घदूरपर्यन्तं आक्रमणानि। भागिनानां उपरि अवलम्बनस्य दोषाणां विषये अवगतः ज़ेलेन्स्की अपूर्वरूपेण अल्पे काले एव स्वस्य शस्त्रागारस्य विकासं कर्तुं योजनां करोति ।

प्रतिवेदने दर्शितं यत् आगामिसप्ताहे कीवनगरे सम्मेलनद्वयं भविष्यति, यदा प्रायः ५०० युक्रेनदेशस्य शस्त्रकम्पनयः, सैन्यउद्योगस्य बहुराष्ट्रीयकम्पनयः च एकत्र एकत्रिताः भविष्यन्ति। ज़ेलेन्स्की-दलेन बहुवारं यत् नारा बोधितं तत् अस्ति यत् युक्रेन-देशः न केवलं स्वतन्त्रतया स्वस्य सैन्य-आवश्यकतानां पूर्तिं कर्तुं शक्नोति, अपितु यूरोप-देशस्य बृहत्तमेषु शस्त्रनिर्मातृषु अन्यतमः भवितुम् अर्हति इति परन्तु एतत् कर्तुं युक्रेनदेशे विदेशतः निवेशस्य आवश्यकता वर्तते। युक्रेनदेशस्य रक्षामन्त्री रुस्टेम उमेरोवः २४ तमे दिनाङ्के अवदत् यत् देशस्य ८०% सैन्यक्षमता मित्रराष्ट्रेभ्यः आपूर्तिषु निर्भरं भवति। सः अपि अवदत् यत् युक्रेनसमर्थकगठबन्धनस्य प्रमुखशक्तयः युक्रेनस्य क्षेपणास्त्रविकासकार्यक्रमस्य निधिं दातुं "मौखिकप्रतिबद्धतां" कृतवन्तः।

समाचारानुसारं यूरोपीय-आयोगेन गतसप्ताहे घोषितं यत् कीव-नगरं ३५ अरब-यूरो-रूप्यकाणां ऋणं दास्यति, यत् यूरोपीयसङ्घस्य रूसस्य जमेन सम्पत्तिभ्यः आगमिष्यति युक्रेनदेशस्य शस्त्रविकासस्य सुदृढीकरणाय एतानि ऋणानि महत्त्वपूर्णानि सन्ति। यूरोपीय-आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन युक्रेन-सर्वकारः यथा इच्छति तथा धनस्य उपयोगं कर्तुं शक्नोति इति बोधितवान् । ज़ेलेन्स्की इत्यनेन पुष्टिः कृता यत् अधिकांशं धनं देशस्य रक्षाउद्योगस्य विकासाय उपयुज्यते।

प्रतिवेदने मन्यते यत् युक्रेनदेशेन आक्रमणड्रोन्-यानानां माध्यमेन स्वस्य नवीनक्षमता प्रदर्शिता अस्ति ये सहस्रकिलोमीटर्-अधिकं दूरं उड्डीयन्ते । रूसीक्षेत्रे विस्तृतपरिधिषु लक्ष्यं प्रहारार्थं प्रतिदिनं बीवर, यूजे-२२, एक्यू-४०० इत्यादीनां ड्रोन्-यानानां उपयोगः भवति । परन्तु यथा ज़ेलेन्स्की स्वयमेव स्वीकृतवान्, एते ड्रोन्-यानानि घातकतायाः, वेगस्य च दृष्ट्या क्षेपणास्त्रस्य स्थाने स्थातुं न शक्नुवन्ति ।

अस्मिन् वर्षे अगस्तमासे ज़ेलेन्स्की इत्यनेन "बन्" इति ड्रोन्-क्षेपणास्त्रं सेवायां प्रविष्टम् इति घोषितम् । पाश्चात्यचिन्तनसमूहः युद्धसंस्थायाः मतं यत् रूसदेशे लक्ष्यविरुद्धं अमेरिकीसेनायाः सामरिकक्षेपणास्त्रप्रणाल्याः (atacms) ब्रिटिशस्य "स्टॉर्म शैडो" क्रूजक्षेपणास्त्रस्य च उपयोगे पश्चिमस्य प्रतिबन्धस्य युक्रेनस्य प्रतिक्रिया एषा एव "बन्" ड्रोन् क्षेपणास्त्रं ६०० किलोमीटर् यावत् उड्डीयतुं शक्नोति । सेप्टेम्बरमासस्य आक्रमणेषु अस्य उपयोगः कृतः इति अफवाः आसन्, परन्तु सर्वैः पक्षैः एतस्य पुष्टिः न कृता ।

समाचारानुसारं युक्रेनदेशस्य सर्वाधिकं दावः प्रथमं बैलिस्टिकक्षेपणास्त्रस्य विकासः एव । अस्मिन् वर्षे अगस्तमासे ज़ेलेन्स्की इत्यनेन नूतनशस्त्रस्य सफलपरीक्षणं कृतम् इति घोषितम्, परन्तु अधिकानि सूचनानि न प्रकाशितानि । युक्रेनदेशस्य रक्षाविश्लेषकाः मन्यन्ते यत् एतत् मध्यमदूरस्य क्षेपणास्त्रं यस्य व्याप्तिः प्रायः २८० किलोमीटर् अस्ति, दशवर्षेभ्यः विकसिता अस्ति रूसीमाध्यमेन २०२३ तमे वर्षे दावितं यत् युक्रेनदेशेन क्रीमियादेशे एतादृशानां क्षेपणास्त्रानाम् उपयोगः कृतः इति ।