समाचारं

इजरायलसेनायाः फोटो प्रकाशितम् : हमासस्य नेता सिन्वारः टैग् कृतवान्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य "जेरुसलम पोस्ट्" इत्यस्य अनुसारं इजरायलस्य एन१२ न्यूज इत्यस्य "अनन्यप्रतिवेदनस्य" उद्धृत्य ३० सितम्बर् दिनाङ्के इजरायल् इत्यनेन पूर्वं प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) नेता सिन्वर इत्यस्य समाप्तेः अवसरः प्राप्तः आसीत्, परन्तु तस्य भयम् आसीत् यत्... निरोधितव्यक्तिः कार्यवाही न कर्तुं निर्णयं कुर्वन्तु।

समाचारानुसारं सिन्वरः पूर्वहमासनेता हनीयेहस्य हत्यायाः अनन्तरं गाजापट्टिकायां सुरङ्गे निगूढः अस्ति। इजरायल्-देशः पूर्वं गुप्तगुप्तचर-सूचनाः प्राप्तवान् यत् सिन्वर-हत्यायाः अवसरं ददाति स्म, परन्तु निरुद्धाः जनाः हनीयेह-क्षेत्रे एव सन्ति इति विचार्य इजरायल्-देशः मन्यते स्म यत् अस्य कार्यस्य जोखिमः अतीव अधिकः अस्ति, अतः सः कार्यवाही न कर्तुं निश्चयं कृतवान्

टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​२९ सितम्बर् दिनाङ्के स्थानीयसमये प्रकाशितस्य प्रतिवेदनस्य अनुसारं सिन्वरः अद्यतनकाले दीर्घकालं यावत् सार्वजनिकरूपेण न प्रकटितः, इजरायल्-देशः च तस्य मृत्योः सम्भावनायाः अन्वेषणं कुर्वन् अस्ति

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​उल्लेखः अस्ति यत् इजरायल्-रक्षाबलेन २९ सेप्टेम्बर्-मासस्य सायंकाले एकस्याः सभायाः अध्यक्षतां कुर्वतः जनरल्-स्टाफ्-प्रमुखस्य हलेवी-इत्यस्य छायाचित्रं प्रकाशितम् ।चित्रे हलेवी-पृष्ठतः टीवी-पर्दे दृश्यते, सिन्वरस्य चित्रं च चिह्नितम् अस्ति "प्रश्नचिह्न" इत्यनेन सह ।

"द टाइम्स् आफ् इजरायल्" इत्यनेन उक्तं यत् सिन्वरस्य मृत्योः विषये वर्तमानं अनुमानं "असंभाव्यम्" अस्ति, तस्य समर्थनं केनचित् निर्णायकसाक्ष्येण न भवति ।

रायटर्-पत्रिकायाः ​​अनुसारं ६१ वर्षीयः सिन्वरः दक्षिणगाजा-नगरस्य खान-यूनिस्-नगरे शरणार्थीशिबिरे जन्म प्राप्नोत् । २०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के इरान्-राजधानी-तेहरान-नगरे आक्रमणे मृतस्य हनीयेह-इत्यस्य उत्तराधिकारी सिन्वारः हमास-सङ्घस्य नूतनः नेता अभवत् ।