समाचारं

"सन्ताउर्" अक्टोबर् मासे मम देशे अवतरितुं प्रबलतमः तूफानः भवितुम् अर्हति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे १८ क्रमाङ्कस्य "सैन्टोर्" इति आन्ध्रप्रदेशस्य तूफानः भयंकररूपेण समीपं गच्छति, "एकदिने त्रीणि स्तराः कूर्दति" अद्य (३० सितम्बर्) मम देशस्य २४ घण्टानां चेतावनीरेखायां प्रविष्टः अस्ति। अपेक्षा अस्ति यत् "सन्ताउर्" अक्टोबर्-मासस्य द्वितीये दिने ताइवान-द्वीपस्य दक्षिणपश्चिमतटे स्थलप्रवेशं करिष्यति, अक्टोबर्-मासे मम देशे अवतरितुं प्रबलतमः तूफानः भवितुम् अर्हति च स्थलाकृतिः, शीतलवायुः इत्यादिभिः कारकैः प्रभावितः ताइवानद्वीपे वायुः वर्षा च अतीव आश्चर्यजनकः भविष्यति, केषुचित् क्षेत्रेषु सञ्चितवृष्टिः १,२०० मि.मी.पर्यन्तं भवितुम् अर्हति आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य अवकाशस्य समयः राष्ट्रियदिवसस्य अवकाशस्य सङ्गमेन भवति

"सन्ताउर्" शीघ्रमेव सुपर-टाइफन्-रूपेण परिणतः, एकस्मिन् दिने त्रयः स्तराः कूर्दितवान्

अस्मिन् वर्षे सितम्बरमासे वायव्यप्रशान्तसागरस्य दक्षिणचीनसागरस्य च टायफॉन् अतीव सक्रियः आसीत् । "शान तुओ'एर्" इत्यस्य निर्माणं वायव्यप्रशान्तसागरे २८ सितम्बर् दिनाङ्के ८:०० वादने अभवत् ।समुद्रस्य उच्चतापमानस्य, दुर्बलस्य ऊर्ध्वाधरवायुकतरनीयाः च अनुकूलपरिस्थितेः कारणात् "शान तुओर्" इत्यस्य तीव्रता तीव्रगत्या वर्धिता, "त्रिस्तरं च कूर्दितवान् in a row" within one day. , २९ दिनाङ्के प्रातः २ वादने तीव्रउष्णकटिबंधीयतूफानात् अद्य प्रातः २ वादने सुपर-टाइफूनपर्यन्तं।

↑ अद्य "शन्दुओ'एर्" इत्यस्य नेत्रं स्पष्टम् अस्ति। (चित्रम् : राष्ट्रिय उपग्रहमौसमविज्ञानकेन्द्रम्)

चीनमौसमसंजालस्य मौसमविज्ञानविश्लेषकः हुओ युन्यी इत्यनेन विश्लेषितं यत् "शाण्डुओर्" मन्दं गच्छति, समुद्रात् ऊर्जां अवशोषयितुं अधिकः समयः अस्ति अद्य मध्याह्ने तस्य मेघव्यवस्था सममितं भवति, परिसञ्चरणं कठिनं भवति, नेत्रक्षेत्रं स्पष्टतया दृश्यते , नेत्रक्षेत्रस्य परितः संवहनं च प्रबलं भवति । "शाण्डुओर्" इत्यस्य परितः समुद्रपृष्ठस्य परिसञ्चरणस्य च स्थितिः आदर्शः अस्ति, तस्य तीव्रता च निरन्तरं वर्धते ।

"सन्ताउर्" अक्टोबर्-मासे मम देशे अवतरितुं प्रबलतमः तूफानः भवेत्

केन्द्रीयमौसमवेधशालायाः भविष्यवाणी अस्ति यत् "शाण्डुओर्" पश्चिम-उत्तर-उत्तरं प्रतिघण्टां १० तः १५ किलोमीटर् वेगेन गमिष्यति, तस्य तीव्रता अपि वर्धते इति अपराह्णात् ताइवानद्वीपस्य दक्षिणपश्चिमतटे स्थलप्रवेशं करिष्यति श्वः परदिने सायं यावत् ( सुपर टाइफून स्तर, स्तर १६ तः स्तर १७, ५२ तः ५८ मीटर्/सेकेण्ड्), भविष्ये "सन्ता'एर्" इत्यस्य शिखरतीव्रता १७ स्तरं वा ततः अधिकं (६२ मीटर्/सेकेण्ड्) यावत् प्राप्स्यति

ताइवानद्वीपे ये तूफानाः अवतरन्ति ते अधिकतया जुलैमासात् सेप्टेम्बरमासपर्यन्तं केन्द्रीकृताः भवन्ति, अक्टोबर्मासे च तुल्यकालिकरूपेण दुर्लभाः भवन्ति, तेषु अधिकांशः "निर्दयी" भवति । चीन-मौसम-जालस्य मौसमविज्ञानस्य बृहत्-दत्तांशैः ज्ञायते यत् १९४९ तः २०२३ पर्यन्तं अक्टोबर्-मासे ताइवान-द्वीपे चत्वारि तूफानानि अवतरितानि, येषु सर्वेषु तीव्र-आन्ध्र-तूफान-स्तरः आसीत् यदि "सान्ता'एर्" सुपर-आन्ध्र-तूफानरूपेण स्थलप्रवेशं करोति तर्हि अक्टोबर्-मासे ताइवानद्वीपे अवतरितुं प्रबलतमः तूफानः भविष्यति यत् २०१५ तमे वर्षे गुआङ्गडोङ्ग-नगरस्य झान्जियाङ्ग-नगरे अवतरत् "इन्द्रधनुषः" अपि अतिक्रम्य अवतरितुं प्रबलतमः तूफानः भवितुम् अर्हति अक्टोबर् मासे मम देशः।

ऐतिहासिकदत्तांशतः न्याय्यं चेत्, ताइवानद्वीपस्य पूर्वभागे हुआलिएन्, ताइतुङ्ग्, यिलान् च इत्यत्र आन्ध्रप्रदेशस्य तूफानाः अधिकतया "तटे आगच्छन्ति" तथापि "शाण्डुओर्" सामान्यमार्गं न अनुसरति तथा च "पृष्ठतः गत्वा बहिः खनित्वा" मार्गं स्वीकुर्वन्ति

"शाण्डुओर्" इत्यनेन किमर्थं असामान्यमार्गः गृहीतः ? हुओ युन्यी इत्यनेन उक्तं यत् "शाण्डुओर्" इत्यस्य पूर्वपश्चिमयोः उच्चदाबस्य परिसञ्चरणं भवति पश्चात् कालखण्डे पूर्वदिशि उपोष्णकटिबंधीयः उच्चदाबः पश्चिमदिशि विस्तृतः भवति, सुदृढः च भवति, यः "शाण्डुओएर्" इत्यस्य मार्गदर्शनं करिष्यति यत् सः परिवर्त्य उत्तरदिशि गमिष्यति , ततः उपोष्णकटिबंधीय उच्चदाबस्य परिधिना सह पश्चिम-उत्तरं उत्तर-उत्तरं च गमिष्यति । स्वमार्गे महत् मोडं कृत्वा, ताइवानद्वीपस्य दक्षिणपश्चिमे च "तटे आगन्तुं" शक्नोति यत्र आन्ध्रप्रदेशस्य तूफानाः दुर्लभाः एव अवतरन्ति ।

आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य शीतलवायुः च मिलित्वा प्रचण्डवायुः वर्षा च सृजति इति सावधानाः भवन्तु

हुओ युन्यी इत्यनेन स्मरणं कृतं यत् एतादृशस्य चलमार्गस्य अर्थः अस्ति यत् "शाण्डुओ'एर्" ताइवानद्वीपस्य मध्यपर्वतान् पारयिष्यति इति भूभागस्य उत्थानस्य प्रभावेण ताइवानद्वीपस्य दक्षिणपूर्वभागेषु आश्चर्यजनकवृष्टिः भवितुम् अर्हति तदतिरिक्तं कदा दक्षिणतः शीतलवायुः सम्मुखीकृत्य आपदाप्रभावाः अपि उन्नयनं भवितुम् अर्हन्ति । अद्य आरभ्य "शान तुओर्" इत्यनेन आनीतः वायुः वर्षा च स्पष्टतया तीव्रः भविष्यति तथा च श्वः परदिने प्रभावस्य मूलकालः भविष्यति तेषु ताइवानद्वीपः "शान तुओ" इत्यस्मात् सर्वाधिकं हिंसकः वायुः वर्षा च भविष्यति 'एर्", यत् अत्यन्तं चरमम् अस्ति ।

सम्प्रति हेनान्-नगरात् हुबेइ-नगरं, सिचुआन्-बेसिन्-नगरं च प्रबलशीतवायुः आगतः । श्वः श्वः परदिने च शीतलवायुः आन्ध्रप्रदेशस्य तूफानेन सह मिलित्वा भूभागस्य उत्थापनस्य प्रभावेण...ताइवानद्वीपसान्द्रं हिंसकं च वर्षाम् आनयति, यस्मिन् पूर्वदक्षिणयोः भूभागस्य उत्थानः अधिकं स्पष्टः भवति, वर्षा च अधिका भवति ।केषुचित् क्षेत्रेषु सञ्चितवृष्टिः १२०० मि.मी.

"शाण्डुओर्" ताइवानद्वीपे अवतरितस्य अनन्तरं उत्तरदिशि गत्वा पूर्वचीनसागरे प्रविशति तदनन्तरं प्रवृत्तौ अद्यापि चराः भविष्यन्ति । "शाण्डुओर्" ताइवानद्वीपे अवतरति ततः परं यदि पश्चिमे गर्तेन सह मिलति तर्हि तस्य उत्तरदिशि वेगः द्रुततरः भविष्यति, तथा च जापानदेशं प्रति गन्तुं शक्नोति तथा चयदि उपोष्णकटिबंधीयः उच्चदाबः पुनः सुदृढः भूत्वा पश्चिमदिशि विस्तारितः भवति तर्हि "शण्डुओर्" मम देशस्य पूर्वीयतटीयक्षेत्राणि प्रति गन्तुं शक्नोति ।अनुवर्तनस्थितेः अद्यापि निकटतया निरीक्षणस्य आवश्यकता वर्तते।

चीन मौसम संजालः स्मरणं करोति यत् "सन्तोले" तूफानस्य प्रभावस्य मूलकालः राष्ट्रियदिवसस्य अवकाशस्य सङ्गमेन दक्षिणपूर्वतटीयक्षेत्रेषु वायुः वर्षा च तीव्रताम् अवाप्तवान्, विशेषतः ताइवानद्वीपे वायुः वर्षा च अत्यधिकाः सन्ति फुजियान्-नगरयोः प्रचण्डवायु-विषये अधिकं सतर्कतायाः आवश्यकता वर्तते