समाचारं

राष्ट्रदिवसस्य यात्रा पूर्वमेव जामी अस्ति वा ? नेटिजनः - १ किलोमीटर् यावत् पादचारेण गन्तुं १.५ घण्टाः भवन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य समये यात्रायां "यातायातस्य" परिहाराय बहवः जनाः एकदिनद्वयं वा पूर्वमेव स्वयात्राम् आरभन्ते, परन्तु तदपि तेषां जामस्य सामना भवति

३० सितम्बर् दिनाङ्के वेइबो इत्यत्र शीघ्रमेव उष्णसन्धानं जातम् ।

"स्मार्टाः जनाः पूर्वमेव राजमार्गे आरुह्य गच्छन्ति।"

यदा भवन्तः राजमार्गे आगच्छन्ति तदा भवन्तः पश्यन्ति यत् ते सर्वे स्मार्टाः जनाः सन्ति” इति ।

२८ सितम्बर् दिनाङ्के जियाङ्गसु-नगरस्य एकः नेटिजनः एकं भिडियो स्थापितवान् यत् सः जियांग्सु-नगरात् पूर्वमेव हुबेई-नगरं प्रति प्रत्यागन्तुं योजनां कृतवान्, परन्तु तस्मिन् दिने राजमार्गः "कच्छपवेगेन" अवरुद्धः इति सः न अपेक्षितवान्

२९ सितम्बर् दिनाङ्के सायं गुआङ्गझौ-नगरस्य एकः नेटिजनः एकं भिडियो स्थापितवान् यत् ज़ुगुआङ्ग-एक्सप्रेस्वे-प्रवेशद्वारं (किङ्ग्युआन्-दिशि) रक्तयानयानेन अवरुद्धम् अस्ति, तथा च "१ किलोमीटर्-पर्यन्तं वाहनं चालयितुं सार्धघण्टायाः समयः भवति" इति

२९ सितम्बर्-मासस्य प्रातःकाले हेनान्-नगरं गतवान् एकः नेटिजनः बीजिंग-हारबिन्-द्रुतमार्गस्य जिन्झौ-खण्डे जामस्य भिडियो स्थापितवान् यत्,सर्वे “एतावन्तः स्मार्टाः सर्वे च एकस्मिन् समये गच्छन्ति” इति अहं न अपेक्षितवान् ।फलतः टिप्पणीक्षेत्रं शीघ्रमेव यातायातसूचनामेजरूपेण परिणतम्, केचन नेटिजनाः विनोदं कृतवन्तः यत् स्मार्टजनाः पूर्वमेव द्रुतमार्गे आरुह्य गच्छन्ति तदा भवन्तः पश्यन्ति यत् ते सर्वे स्मार्टाः जनाः सन्ति।

नेटिजन्स् अवदन् यत् ते मन्यन्ते यत् पूर्वं गमनेन यातायातस्य जामः परिहृतः भविष्यति, परन्तु ते न अपेक्षितवन्तः यत् सर्वे एवम् चिन्तयन्ति...

बीजिंग-नगरीययातायातस्य परिमाणं क्रमेण वर्धमानम् अस्ति

अवकाशदिनात् पूर्वं शीघ्रयात्रायाः प्रभावितः ३० सितम्बर्-मासस्य अपराह्णे बीजिंग-तिब्बत-द्रुत-मार्गः, जिंगचेङ्ग-चेङ्गडु-द्रुतमार्गः, बीजिंग-हाङ्गकाङ्ग-मकाओ-द्रुतमार्गः, बीजिंग-कैफेङ्ग-द्रुतमार्गः इत्यादिषु प्रमुखेषु द्रुतमार्गेषु मन्दं यातायातम् भविष्यति , राजधानीविमानस्थानकस्य द्रुतमार्गः, जिंगटङ्ग द्रुतमार्गः, तथा च षष्ठस्य रिंगमार्गस्य केचन खण्डाः । नागरिकाः पूर्वमेव वाहनस्य सुरक्षानिरीक्षणं, परिपालनं च कुर्वन्तु येन वाहनस्य स्थितिः सुष्ठु अस्ति इति सुनिश्चितं कर्तुं सल्लाहः दत्तः अस्ति।

अपराह्णतः सायंपर्यन्तं विमानस्थानकानि, रेलस्थानकानि च इत्यादयः प्रमुखाः केन्द्रस्थानकानि बीजिंगतः बहिः यात्रिकाणां प्रवाहस्य लघुशिखरं द्रक्ष्यन्ति परितः मार्गेषु दबावः केन्द्रितः भवति तथा च सम्बन्धितरेलपारगमनस्थानकेषु यात्रिकाणां प्रवाहः तुल्यकालिकरूपेण बृहत् भवति कृपया पर्याप्तं समयं दत्त्वा विमानस्थानकं रेलस्थानकं च सार्वजनिकयानयानेन गन्तुं प्रयतध्वम्।

@北京 यातायातपुलिसस्य आधिकारिकवेइबो खातेः अनुसारंबीजिंग-नगरे यातायातस्य परिमाणं क्रमेण वर्धमानम् अस्ति, अद्य राष्ट्रदिवसस्य अवकाशस्य पूर्वं अन्तिमः कार्यदिवसः अस्ति यत् बीजिंगतः बहिः बहिः रिंगमार्गे, द्रुतमार्गे, सम्पर्करेखायां च यातायातस्य मात्रायां महती वृद्धिः भविष्यति।

राजमार्गे जामस्य सम्मुखीभवति चेत् किं कर्तव्यम् ?

शान्तं धैर्यं च प्रथमं कुञ्जी अस्ति। यातायातस्य जामः जनान् सहजतया चिड़चिडापनं जनयितुं शक्नोति, परन्तु उत्साहः समस्यायाः समाधानं न करोति, परन्तु वाहनचालनस्य निर्णयं प्रभावितं कर्तुं शक्नोति ।

पूर्वमेव स्वमार्गस्य योजना अपि महत्त्वपूर्णा अस्ति। यात्रायाः पूर्वं यातायातस्य स्थितिं अवगन्तुं नक्शासॉफ्टवेयरस्य उपयोगं कुर्वन्तु तथा च जामप्रवणमार्गखण्डान् परिहरितुं प्रयतन्ते । यदि भवन्तः वाहनचालनकाले यातायातस्य जामस्य सम्मुखीभवन्ति तर्हि नेविगेशनस्य वास्तविकसमयस्य यातायातसूचनायाः विषये ध्यानं दत्त्वा सम्भाव्यचक्रान्तमार्गान् अन्वेष्टुम् अर्हन्ति ।

वाहनानां मध्ये दूरं नियन्त्रयन्तु। अग्रे वाहनतः समुचितं दूरं स्थापयित्वा न केवलं पृष्ठभागस्य टकरावः परिहर्तुं शक्यते, अपितु यातायातस्य मन्दगतिः भवति चेत् पर्याप्तं प्रतिक्रियास्थानं अपि प्राप्यते

वाहनस्य विशेषतानां सम्यक् उपयोगं कुर्वन्तु। यथा, स्वचालित-प्रारम्भ-विराम-कार्यं यातायात-जाम-काले इन्धनस्य रक्षणं कर्तुं शक्नोति, परन्तु यदि यातायात-जामः लघुः भवति, बहुधा आरभ्यते, स्थगयति च, तर्हि इञ्जिनस्य बैटरी-रक्षणार्थं च एतत् कार्यं निष्क्रियं कर्तुं अपि शक्नुवन्ति

यातायातस्य अटने भवतः कारस्य खिडकयः मा उद्घाटयन्तु

अध्ययनेन ज्ञातं यत् यातायातस्य जामस्य समये सान्द्र-जाम-क्षेत्रेषु प्रदूषकस्य मात्रा चलन्तीनां कारानाम् अपेक्षया बहु अधिका भवति । यदा कारस्य गतिः मन्दं भवति, गियरं गच्छति, आरभते, वेगं वा भवति तदा पेट्रोलस्य बृहत् परिमाणं दह्यते अस्मिन् समये कारयोः मध्ये दूरं अल्पं भवति, वायुस्थः श्वासयोग्यः कणः सामान्यतः २९ गुणाधिकः भवति तथा च यदा यातायातस्य जामः मन्दं चालयति तदा कारैः उत्सर्जिताः प्रदूषकाः दीर्घकालं यावत् वायुना सञ्चिताः भवन्ति, सामान्यतः ४०% अधिकं च भवन्ति ।

अवकाशः महान् भवतु!