समाचारं

जिमो-मण्डलस्य तियानहेङ्ग-नगरस्य केन्द्रीय-बालवाटिकायां "अस्माकं चीनीयस्वप्नः - संस्कृतिः दशसहस्रपरिवारेषु प्रवेशं करोति" "लिटिल्-चीन-हृदयं च गभीर-चीनी-भावनाः च" इति राष्ट्रियदिवसस्य क्रियाकलापानाम् एकां श्रृङ्खलां प्रारब्धवती ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता ली दानः संवाददाता वाङ्ग युकी च किङ्ग्डाओतः वृत्तान्तं दत्तवन्तौ
अद्यैव जिमो-मण्डलस्य तियानहेङ्ग-नगरस्य केन्द्रीयबालवाटिकायां "अस्माकं चीनीयस्वप्नः - संस्कृतिः दशसहस्रपरिवारेषु प्रवेशं करोति" तथा च "लघु-चीनीहृदयानि च सशक्त-चीनी-भावनानि" इति राष्ट्रियदिवसस्य क्रियाकलापानाम् एकां श्रृङ्खलां कृतवती यत् बालानाम् शिक्षणे देशभक्तिसम्बद्धज्ञानं एकीकृत्य... जीवनं अधिकं देशभक्तिभावनायाः उत्तराधिकारं प्राप्य मातृभूमिप्रेमस्य संवर्धनं कुर्वन्तु।
समाचारानुसारं बालकाः राष्ट्रियदिवसस्य उत्पत्तिं अवगन्तुं मातृभूमिं प्रति स्वस्य प्रेम्णः संवर्धनं कर्तुं च तियानहेङ्ग् केन्द्रीयबालवाटिका विशेषतया क्रियाकलापस्य समये चित्रकलासत्रं सज्जीकृतवान्, येन बालकाः मातृभूमिं प्रति स्वस्य प्रेमस्य चित्रणं कर्तुं रङ्गब्रशस्य उपयोगं कर्तुं शक्नुवन्ति तथा च स्वस्य... उत्तमभविष्यस्य आशां करोति। शिक्षकाणां मार्गदर्शनेन बालकाः स्वकल्पनायाः सृजनशीलतायाः च पूर्णक्रीडां दत्त्वा रङ्गिणः सुन्दराणि च चित्राणि आकृष्य मातृभूमिं प्रति विशेषं उपहारं प्रदत्तवन्तः।
"बलवन्तः युवानः देशं सुदृढं करिष्यन्ति, युवानां बुद्धिः च देशं बुद्धिमान् करिष्यति। अस्मिन् आयोजने बालकानां हृदयेषु देशभक्तेः बीजानि रोपितानि। वयम् आशास्महे यत् प्रत्येकं बालकः एकः उत्तमः बालकः भविष्यति यः स्वप्नं द्रष्टुं साहसं करोति, अस्ति।" स्वप्नानां अनुसरणं कर्तुं प्रयत्नशीलाः, स्वप्नानां साकारीकरणस्य साहसं च कुर्वन्ति।" "तियानहेङ्ग-नगरस्य केन्द्रीयबालवाटिकायाः ​​प्रभारी व्यक्तिः अवदत्।
प्रतिवेदन/प्रतिक्रिया