समाचारं

दक्षिणकोरियादेशेन के९ स्वचालितहौवित्जरस्य प्रथमं घरेलुइञ्जिनं विकसितम्, यत् स्वस्य राष्ट्रियरक्षाक्षमतायां महत्त्वपूर्णं पदानि स्वीकृतवान् ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के दक्षिणकोरियादेशस्य रक्षाक्रयणनियोजनप्रशासनेन घोषितं यत् के९ "थण्डर" स्वचालितहौवित्जरस्य प्रथमं घरेलुइञ्जिनं सफलतया विकसितम्, येन २०२१ तमे वर्षे प्रारब्धस्य अस्याः परियोजनायाः पूर्णसफलता अभवत् प्रायः ३२.१६ अरब वोन (२४.५ मिलियन अमेरिकी डॉलरस्य बराबर) व्यययुक्तायाः अस्याः परियोजनायाः दक्षिणकोरियायाः एसटीएक्स इञ्जिनकम्पन्योः, हान्वा एयरोस्पेस् निगमस्य अन्येषां च दक्षिणकोरियायाः रक्षाकम्पनीनां संयुक्तप्रयत्नस्य परिणामः अस्ति मुख्य उद्देश्यं निर्भरतां न्यूनीकर्तुं विदेशीय रक्षाघटकं च सैन्यसफलतां प्राप्तुं प्रौद्योगिकी स्वावलम्बी अस्ति।

सम्प्रति k9 स्वयमेव चालितं हौवित्जरं जर्मन mtu mt881 ka-500 डीजल इञ्जिनस्य उपयोगं करोति, यत् stx engine company इत्यनेन अनुज्ञापत्रसम्झौतेन निर्मितम् अस्ति । परन्तु दक्षिणकोरियादेशस्य रक्षाक्रयणकार्यक्रमप्रशासनेन एतत् बोधितं यत् नूतनस्य घरेलुइञ्जिनस्य व्यय-प्रभावशीलतायां सुधारः समग्ररूपेण कार्यप्रदर्शनं च वर्धते इति अपेक्षा अस्ति। एषः विकासः के ९ स्वचालितहौवित्जरस्य निर्याताय अतीव लाभप्रदः अस्ति, यतः विदेशीयभागानाम् उपयोगेन शस्त्राणां निर्यातार्थं अतिरिक्तानुमोदनप्रक्रियाणां आवश्यकता भवति, तथा च घरेलुभागानाम् उपयोगेन एताः प्रक्रियाः सरलाः भवितुम् अर्हन्ति