समाचारं

रूसीसेनायाः कृते एकः प्रमुखः सफलता! लेसोव्का-नगरस्य सामरिकस्थानं हस्तं परिवर्तयति, डोन्बास्-नगरस्य स्थितिः च एकं मोक्षबिन्दुं प्राप्नोति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यस्मिन् तनावपूर्णे क्षणे यदा विश्वस्य ध्यानं पूर्वीय-युक्रेन-देशस्य परिस्थितौ केन्द्रितम् अस्ति, तदा रूस-रक्षा-मन्त्रालयस्य आधिकारिकं वक्तव्यं गरजवत् विस्फोटितम् - सितम्बर्-मासस्य २७ दिनाङ्के रूसी-सेना कठिन-युद्धानां श्रृङ्खलायाः अनन्तरं डोनेट्स्क-जनगणराज्यं सफलतया पराजितवती लेसोव्का इति सामरिकं नगरं नियन्त्रणे आसीत् । एषा विजयः न केवलं युद्धक्षेत्रे रूसीसेनायाः कृते महतीं सफलतां जनयति स्म, अपितु क्षेत्रीय-अन्तर्राष्ट्रीय-राजनैतिक-परिदृश्ये अपि आश्चर्यजनकं आघातं कृतवती

डोन्बास्-प्रदेशे स्थितस्य परिवहनकेन्द्रस्य लेसोव्का-नगरस्य महत्त्वं स्वयमेव दृश्यते । न केवलं पूर्वपश्चिमयोः संयोजनं कुर्वन् मुख्यग्रन्थिः, अपितु सैन्यकार्यक्रमेषु युद्धक्षेत्रम् अपि अस्ति । रूसीसेनायाः लेसोव्का-नगरस्य सफलनियन्त्रणेन निःसंदेहं तदनन्तरं सैन्यनियोजनस्य भौतिकपरिवहनस्य च ठोसमार्गः प्रशस्तः अभवत्, अस्मिन् क्षेत्रे तस्याः सामरिकपरिकल्पना च महती वर्धिता एषः विजयः रूसीसेनायाः प्रज्ञायाः साहसस्य च स्फटिकीकरणं, शत्रुस्य रक्षारेखायाः अपि शक्तिशाली प्रवेशः अस्ति

परन्तु रूसीसेनायाः विजयस्य महत्त्वं सैन्यस्तरात् दूरं गच्छति । राजनीतिकदृष्ट्या युक्रेन-विषये रूसस्य दृढं स्थानं, अचञ्चलं दृढनिश्चयं च विश्वस्य समक्षं घोषितवान् । रूसदेशः व्यावहारिककार्यैः सिद्धं कृतवान् यत् सः डोन्बास्-प्रदेशस्य विशेषहिताय महत् महत्त्वं ददाति, स्थानीयजनानाम् रक्षणाय च स्वस्य उत्तरदायित्वं गृह्णाति एषा विजयः निःसंदेहं पाश्चात्यदेशानां युक्रेनसर्वकारस्य च सशक्तप्रतिक्रिया अस्ति, अन्तर्राष्ट्रीयकार्येषु रूसस्य कठोरदृष्टिकोणं च दर्शयति।

मनोवैज्ञानिकदृष्ट्या लेसोव्का-नगरस्य मुक्तिः बाहौ गोलिका इव आसीत्, येन रूसीसैनिकानाम् मनोबलं बहु वर्धितम्, युद्धं निरन्तरं कर्तुं तेषां आत्मविश्वासः, दृढनिश्चयः च वर्धितः तस्मिन् एव काले डोन्बास्-प्रदेशस्य जनानां कृते रूसीसेनायाः विजयः एव प्रदोषः यस्य प्रतीक्षां तेषां कृते रूसदेशात् प्रबलं रक्षात्मकं शक्तिं अनुभवति, तस्य विश्वासः आश्रयः च अधिकं गभीरः भवति रूसदेशः ।