समाचारं

रूसदेशात् युक्रेनदेशात् वा आधिकारिकप्रतिक्रिया नास्ति! "रूसीसेना युक्रेनदेशस्य एफ-१६ युद्धविमानानि नष्टवती" इति संशयेन परिपूर्णम् अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता चेन् शान्] यतः युक्रेनदेशेन पश्चिमस्य साहाय्येन अमेरिकानिर्मितानां एफ-१६ युद्धविमानानाम् प्रथमः समूहः प्राप्तः, तस्मात् रूसीसैन्येन तान् "पार्श्वे कण्टकम्" इति मत्वा विविधमाध्यमेन तान् नाशयितुं प्रयत्नः कृतः . युक्रेनदेशस्य "कीव पोस्ट्" इति पत्रिकायां २८ दिनाङ्के उक्तं यत् रूसी-युक्रेन-सामाजिकमाध्यमेषु "यूक्रेन-देशस्य एफ-१६ युद्धविमानानि नष्टानि" इति विविधाः वार्ताः प्रचलन्ति स्म तथापि अस्य विषयस्य प्रामाणिकतायां भिन्नाः मताः सन्ति

प्रतिवेदनानुसारं रूसीमाध्यमेन प्रसारितानां पूर्वं प्रतिवेदनानां दावानुसारं २६ सितम्बर् दिनाङ्के प्रातःकाले रूसीसेना युक्रेनदेशस्य पुरातनकोन्स्टन्टिनोवविमानस्थानके बृहत्प्रमाणेन ड्रोन्-क्षेपणास्त्र-आक्रमणं कृतवती, "कमपि युक्रेन-देशस्य एफ-१६-विमानद्वयं" इति fighter jets" "रूसी एयरोस्पेस् फोर्स् mig-31k युद्धविमानेन प्रक्षेपितेन "dagger" हाइपरसोनिक क्षेपणास्त्रेण एतत् आहतम् । "रूसी-गजेट्" इति पत्रिकायां उक्तं यत् आपत्काले उड्डीयमानौ एफ-१६ युद्धविमानद्वयं रूसी-हाइपरसोनिक-क्षेपणास्त्रैः आक्रमणं कृतम् । अन्यः युक्रेन-स्रोतः अवदत् यत् "चत्वारि युक्रेन-देशस्य एफ-१६-विमानानि नष्टानि अभवन्" परन्तु युक्रेन-देशस्य, रूसी-देशस्य वा अधिकारिणः अस्मिन् विषये किमपि टिप्पणीं न कृतवन्तः ।

युक्रेनदेशस्य वायुसेना स्वीकृतवती यत् तस्य उपरि चतुर्भिः रूसी "डैगर" हाइपरसोनिक क्षेपणास्त्रैः आक्रमणं कृतम्, परन्तु विशिष्टहानिः न प्रकटिता । "कीव पोस्ट्" इत्यनेन उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य समये पुरातनं कोन्स्टन्टिनोव-विमानस्थानकं युक्रेन-देशस्य सु-२४-रणनीतिक-बम्ब-विमानानाम् मुख्याधारः अभवत् -pressure air and purify लघुविमाननमट्टीतेलकारखानानि इत्यादीनि सहायकसुविधानि यूक्रेनीयवायुसेनायाः कृते f-16s परिनियोजनाय सर्वाधिकं आदर्शस्थानं भवन्ति। अतः युक्रेन-देशस्य एफ-१६-विमानस्य अधिग्रहणात् पूर्वं पश्चात् च अस्मिन् विमानस्थानके बहुविधाः रूसी-वायु-आक्रमणाः अभवन्, यत्र बृहत्-प्रमाणेन ख-१०१-क्रूज्-क्षेपणास्त्राः, दीर्घदूरपर्यन्तं आत्मघाती-ड्रोन्-आक्रमणाः च अभवन् रूसी उपग्रहसंजालेन ज्ञातं यत् मे ३० दिनाङ्के प्रातःकाले एव पुरातनं कोन्स्टन्टिनोव्का-विमानस्थानकं न्यूनातिन्यूनं पञ्चवारं आहतं जातम्, यत्र युक्रेन-सेना युद्धविमानानि तेषां सर्वाणि उपकरणानि च गोलाबारूदैः सज्जीकृतवती , तत् विस्फोटमालाभिः, स्फुलिङ्गज्वालैः च सह आसीत्” इति ।