समाचारं

लेबनान-इजरायल-देशयोः मध्ये लितानी-नद्याः विषये दीर्घकालीनः विवादः कः ?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनान-इजरायल-देशयोः द्वन्द्वः अधुना वर्धमानः अस्ति । इजरायल् इत्यनेन उक्तं यत् तस्य सैन्यकार्यक्रमस्य लक्ष्यं न केवलं "उत्तरनिवासिनः स्वगृहं प्रति प्रत्यागन्तुं" अनुमन्यन्ते, अपितु लेबनान-इजरायल-अस्थायिकात् न दूरे लितानी-नद्याः उत्तरदिशि लेबनान-हिजबुल-सङ्घस्य निवृत्तेः आवश्यकता अपि अस्ति सीमा।

अतः लितानीनद्याः किं महत्त्वम् ? अस्य विषये लेबनान-इजरायल-दलयोः के संघर्षाः कृताः ?

लितानी-नद्याः पूर्वी-लेबनान-देशस्य बेका-उपत्यकायां उत्पद्यन्ते, दक्षिण-नगरस्य सोर-नगरस्य उत्तरदिशि भूमध्यसागरे प्रवहति, एषा लेबनान-देशस्य बृहत्तमा नदी, सिञ्चनस्य, पेयजलस्य च मुख्यः स्रोतः अस्ति दक्षिणे लेबनानदेशे बेका उपत्यकायां च ।

लितानी नदी लेबनानदेशस्य दक्षिणप्रदेशे स्थिता अस्ति, केवलं १८ मीलदूरे अस्ति लितानी नदी जलसम्पदां विशेषतया समृद्धा अस्ति, अतः इजरायल्-लेबनानयोः मध्ये लितानी-नद्याः जलसम्पदाः सन्ति जलस्य स्पर्धायाः स्पर्धायाः, अथवा तस्य विषये चिन्ता, दीर्घः इतिहासः अस्ति ।

इजरायलराज्यस्य स्थापनायाः पूर्वं तत्कालीनाः यहूदिनः मन्यन्ते स्म यत् लितानी नदी इजरायलस्य उत्तरसीमा भवितुम् अर्हति इति ।

१९७८ तमे वर्षे १९८२ तमे वर्षे च लेबनान-इजरायल-सङ्घर्षेषु इजरायल्-देशः लितानी-नद्याः दक्षिणदिशि स्थितस्य क्षेत्रस्य नियन्त्रणं कृतवान् ।

२००६ तमे वर्षे जुलै-मासात् अगस्त-मासपर्यन्तं इजरायल-सेना दक्षिण-लेबनान-देशं प्रति अपि लेबनान-देशस्य हिज्बुल-सशस्त्रसेनैः सह युद्धं कर्तुं सैनिकाः प्रेषितवती ।

लेबनानदेशे "नीलीरेखा" (अर्थात् लेबनान-इजरायल-अस्थायीसीमा) लितानी-नद्याः च मध्ये स्थिते क्षेत्रे इजरायल-हिजबुल-सङ्घस्य संघर्षस्य समाप्त्यर्थं २००६ तमे वर्षे अगस्तमासे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद्-द्वारा स्वीकृतस्य संकल्पस्य १७०१-अनुसारं लेबनानसर्वकारं संयुक्तराष्ट्रं च व्यतिरिक्तं लेबनानदेशे संयुक्तराष्ट्रसङ्घस्य अन्तरिमसेना (unifil) इत्यनेन नियोजितानां सशस्त्रकर्मचारिणः, सम्पत्तिः, शस्त्राणि च न भवेयुः

(स्रोतः सीसीटीवी न्यूजः)