समाचारं

आकस्मिक! अमेरिकादेशस्य एकस्मिन् रसायनसंस्थाने अग्निः प्रज्वलितः, तत्र दशसहस्राणि निवासिनः निष्कासिताः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आकस्मिक! अमेरिकादेशस्य एकस्मिन् रसायनसंस्थाने अग्निः प्रज्वलितः, तत्र दशसहस्राणि निवासिनः निष्कासिताः

00:00
00:00
00:10
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुर्वन्तु
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

चीनसमाचारसेवा, ३० सितम्बर् (सिन्हुआ) अमेरिकीमाध्यमानां व्यापकसमाचारानाम् अनुसारं स्थानीयसमये २९ सितम्बर् दिनाङ्के अमेरिकादेशस्य जॉर्जियादेशस्य कोनियर्स्-नगरस्य रसायनसंस्थाने अग्निः प्रज्वलितः, ततः दशसहस्राणि निवासिनः निष्कासिताः।

समाचारानुसारं रॉकडेल् काउण्टी अग्निशामकविभागस्य प्रमुखः मैक्डैनियलः अवदत् यत् २९ दिनाङ्के स्थानीयसमये ५:०० वादने स्थानीयरासायनिकसंयंत्रस्य सिञ्चनप्रमुखः विकृतः अभवत्, येन जलं "जलेन सह प्रतिक्रियां कुर्वन्तं रसायनं" सह मिश्रितम् अग्निं कृत्वा बहु धूमं जनयति स्म ।

दृश्यात् दृश्यमानं दृश्यं यत् रसायनसंस्थानं वायुतले घनधूमं निरन्तरं प्रक्षिपति स्म । म्याक्डैनियलः अवदत् यत् सा अद्यापि सम्यक् निर्धारयितुं न शक्नोति यत् धूमस्य मध्ये के के रसायनानि सन्ति।

अमेरिकी आपत्कालीनप्रबन्धनसंस्थायाः निदेशकः वेबरः अवदत् यत् अमेरिकीसङ्घीयपर्यावरणसंरक्षणसंस्थायाः जॉर्जियापर्यावरणसंरक्षणसंस्थायाः च प्रासंगिकाः कर्मचारिणः दुर्घटनास्थले प्रविष्टाः सन्ति, प्रासंगिकसंस्थाः च वायुगुणवत्तायाः निरीक्षणं कुर्वन्ति।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् रसायन-संयंत्र-अग्नि-कारणात् प्रायः १७,००० जनाः स्थानीयतया निष्कासिताः, अनेकेषां निवासिनः स्थाने आश्रयं ग्रहीतुं कथिताः जॉर्जियादेशस्य परिवहनविभागेन अपि एकं दस्तावेजं जारीकृतं यत् केषुचित् स्थानीयेषु अन्तरराज्यराजमार्गेषु उभयदिशि यातायातः बन्दः अस्ति।