समाचारं

इराणस्य राष्ट्रपतिः - हमास-नेतृणां हत्यायाः अनन्तरं इरान्-देशः प्रतिकारं न कृतवान् इति विनिमयरूपेण अमेरिका-युरोप-देशयोः युद्धविरामस्य प्रतिज्ञा कृता ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः इजरायल-वायु-आक्रमणे मृतः, येन मध्यपूर्वे तनावः वर्धितः। इरान् इत्यनेन उक्तं यत् नस्रल्लाहस्य मृत्युः “केवलं प्रतिरोधं अधिकं सुदृढं करिष्यति” इति, इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इराणं चेतवति यत् इजरायलस्य दीर्घः बाहुः मध्यपूर्वे कुत्रापि गन्तुं शक्नोति इति।

इराणस्य अर्ध-आधिकारिक-माध्यमानां इरान्-प्रेस्, एसोसिएटेड्-प्रेस्, लेबनान-देशस्य अल-मायादीन्-टीवी-स्थानकस्य च समाचारानुसारं इराणस्य राष्ट्रपतिः मसूद-पेजेश्कियनः स्थानीयसमये २९ सितम्बर्-दिनाङ्के अपराह्णे आयोजिते मन्त्रिमण्डलसभायां इजरायल्-देशेन हिजबुल-सङ्घस्य बहवः नेतारः मारिताः इति अवदत् अन्तिमेषु दिनेषु "आपराधिकं कार्यम्" अस्ति तथा च इरान् "निर्णायकप्रतिक्रिया" कर्तुं प्रवृत्ता अस्ति। सः अमेरिका-युरोप-देशयोः अपि आरोपं कृतवान् यत् हमास-नेतारः हनीयेह-हत्यायाः अनन्तरं इरान्-देशः प्रतिक्रियां न दत्तवान् इति विनिमयरूपेण युद्धविरामस्य प्रतिज्ञां कृतवन्तः ।

रायटर्-पत्रिकायाः ​​२९ सितम्बर्-दिनाङ्के स्थानीयसमये ज्ञापितं यत् नस्रल्लाहस्य मृत्योः दिवसद्वयानन्तरं इजरायल्-देशः तस्मिन् दिने यमन-देशे हुथी-सशस्त्रसेनानां बहुलक्ष्येषु बम-प्रहारं कृतवान्, लेबनान-देशे आक्रमणं च निरन्तरं कृतवान् वायुप्रहाराः । मध्यपूर्वे द्वन्द्वः नियन्त्रणात् बहिः गत्वा इरान्-इजरायलस्य मुख्यसहयोगिनः अमेरिका-देशः च सम्मिलितः भवितुम् अर्हति इति चिन्ता वर्तते ।

इराणस्य राष्ट्रपतिः पेझिजियनः मन्त्रिमण्डलस्य सत्रे उक्तवान्ईरानी मीडिया मानचित्र

समाचारानुसारं तस्मिन् दिने आयोजिते मन्त्रिमण्डलस्य सत्रे पेजेश्चियान् इजरायल्-जायोनिस्ट-शासनेन अद्यतन-अपराधानां दृढतया निन्दां कृतवान्, एतानि कार्याणि अनुत्तरितानि न भविष्यन्ति इति च अवदत्

सः बोधितवान् यत् यद्यपि एतेषु "आपराधिककार्येषु" इरान्-देशः निर्णायकरूपेण प्रतिक्रियां दातव्यः तथापि इतिहासेन सिद्धं यत् मुक्ति-आन्दोलनस्य नेतारः मारयित्वा तस्य निर्वाचनं कर्तुं न शक्यते इति "अधिकाः जनाः उत्तिष्ठन्ति, न्यायस्य, उत्पीडनस्य प्रतिरोधस्य च ध्वजं उच्चैः धारयिष्यन्ति।"

सभायां पेजेश्चियान् नस्रल्लाहस्य मृत्योः शोकं प्रकटयन् अवदत् यत् – “एषः अपराधः पुनः सिद्धयति यत् ज़ायोनिस्ट्-शासनं अन्तर्राष्ट्रीय-कानूनस्य, अन्तर्राष्ट्रीय-मान्यतानां वा आदरं न करोति” इति

सः अमेरिकी-यूरोपीय-नेतृषु अपि आरोपं कृतवान् यत् हनीयेह-हत्यायाः अनन्तरं इरान्-देशस्य मौनस्य विनिमयरूपेण युद्धविरामस्य प्रतिज्ञाः "पूर्णतया असत्यम्" इति "एतेषां अपराधिनां अधिकं समयं दत्त्वा तेषां अधिकानि अत्याचाराणि कर्तुं केवलं प्रोत्साहनं भविष्यति।"

अस्मिन् वर्षे जुलैमासे इराणस्य राजधानी तेहराननगरे हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेहः आक्रमणे मृतः आसीत् सः इराणस्य नूतन-राष्ट्रपतिस्य उद्घाटन-समारोहे भागं गृह्णाति स्म । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी एकदा प्रतिज्ञां कृतवान् यत् हनियायाः मेजबानत्वेन इराणस्य दायित्वं हनियायाः मृत्योः "प्रतिशोधस्य" अस्ति तथा च "जायोनिस्टशासनस्य कठोरदण्डः दातव्यः" इति।

स्थानीयसमये अगस्तमासस्य प्रथमदिनाङ्के इरान्देशे हतानां हमास-नेतृणां हनीयेहस्य तस्य अंगरक्षकाणां च अन्त्येष्टिः इरान्-देशस्य तेहरान्-नगरे अभवत् । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी, राष्ट्रपतिः पेजेश्चियान् च घटनास्थले शोकं कृतवन्तौ।thepaper image

पूर्वं यदा अमेरिकादेशस्य न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां २३ सितम्बर् दिनाङ्के स्थानीयसमये भागं गृह्णाति तदा पेजेश्चियान् इत्यनेन उक्तं यत् इजरायल् इराणं लेबनानदेशे इजरायल्-हिजबुल-योः संघर्षे सम्मिलितुं प्रेरयिष्यति, तस्मात् मध्यपूर्वं क "कुलयुद्धम्।" सः चेतवति स्म यत् परिणामाः "अनिवर्तनीयाः" भविष्यन्ति इति । २४ तमे दिनाङ्के लेबनानदेशस्य विदेशमन्त्री अब्दुल्ला बु हबीबः प्रकटितवान् यत् सः निश्चिन्तः अस्ति यत् इराणः संघर्षे सम्मिलितः भवितुम् न इच्छति तथा च मन्यते यत् अमेरिकादेशः “एकः एव देशः यः मध्यपूर्वस्य लेबनानस्य च विषयेषु भूमिकां कर्तुं शक्नोति ” अमेरिकादेशः स्वस्य कूटनीतिकप्रयत्नाः सुदृढं कर्तुं शक्नोति इति सः आशासितवान् ।

मन्त्रिमण्डलस्य सत्रे पेजेश्चियान् इत्यनेन अमेरिकादेशे स्थित्वा सीएनएन-सञ्चारमाध्यमेन सह पूर्वमेव रिकार्ड् कृतस्य साक्षात्कारस्य उल्लेखः कृतः यत् साक्षात्कारः स्थानीयसमये २९ सितम्बर् दिनाङ्के प्रसारितः।

साक्षात्कारे पेजेश्चियान् इत्यनेन अस्मिन् क्षेत्रे प्रचलति हिंसायाः दोषः सम्पूर्णतया इजरायल् इत्यस्य उपरि स्थापितः । "हिजबुलः स्वयमेव तस्य देशस्य (इजरायलस्य) विरुद्धं युद्धं कर्तुं न शक्नोति यः दन्तपर्यन्तं सशस्त्रः अस्ति तथा च अन्येभ्यः देशेभ्यः अपेक्षया बहु उन्नताः शस्त्रव्यवस्थाः सन्ति प्रचलति घटनानां प्रतिक्रियां विकसितुं एकत्र समागमः।

इराणस्य राष्ट्रपतिः पेजिजियान् इत्यस्य साक्षात्कारः सीएनएन इत्यनेन कृतःआईसी फोटो

अद्य सः पुनः मन्त्रिमण्डलस्य सत्रे एतत् स्थानं पुनः उक्तवान्, लेबनानस्य योद्धान् एकान्ते त्यक्तुं न शक्यन्ते, अन्यथा ज़ायोनिस्ट्-जनाः परस्परं प्रतिरोधकदेशेषु आक्रमणं करिष्यन्ति, निर्दोषान् नागरिकान्, महिलान्, बालकान् च मारयिष्यन्ति इति बोधयन् |.

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् इजरायल्-देशेन उक्तं यत् यमन-देशस्य होदेइदा-बन्दरस्य उपरि २९ सितम्बर्-दिनाङ्के स्थानीयसमये वायुप्रहारः अन्तिमेषु दिनेषु इजरायल्-देशे हुथी-सशस्त्र-क्षेपणास्त्र-आक्रमणानां प्रतिक्रियारूपेण अभवत् हौथीसशस्त्रसेनायाः कथनमस्ति यत्, तस्मिन् दिने यमनदेशे इजरायलस्य वायुप्रहारस्य निन्दां कृत्वा न्यूनातिन्यूनं ४ जनाः मृताः, २९ जनाः च घातिताः;

तदतिरिक्तं इजरायल्-देशः लेबनानदेशे वायुप्रहारं निरन्तरं कुर्वन् अस्ति । लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन उक्तं यत्, स्थानीयसमये २९ सितम्बर् दिनाङ्के इजरायलस्य विमानप्रहारेन न्यूनातिन्यूनं १०५ जनाः मृताः, ३५९ जनाः च घातिताः। सीसीटीवी-सञ्चारकर्तृभिः ज्ञातं यत् इजरायल-सैन्येन लेबनान-राजधानी-बेरुट्-नगरे ३० सितम्बर्-दिनाङ्के प्रातःकाले स्थानीयसमये एव नूतनं वायु-आक्रमणं कृतम् तस्मिन् एव काले इजरायलसेना पूर्वोत्तरलेबनानदेशस्य हेर्मे-नगरस्य परिसरेषु च विमानप्रहारं कृतवती ।