समाचारं

सर्वेक्षणेन ज्ञायते यत् जापानदेशे अक्टोबर् मासे प्रायः ३००० प्रकारस्य खाद्यानां मूल्यं वर्धते

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ३० सितम्बर् (सिन्हुआ) जापानदेशे नवीनतमेन सर्वेक्षणेन ज्ञायते यत् जापानदेशे अक्टोबर् मासे प्रायः ३००० प्रकारस्य खाद्यानां मूल्यं वर्धयिष्यते, मूल्यवर्धनानाम् खाद्यानां संख्या च एकस्मिन् एव नूतनं उच्चतमं स्तरं प्राप्तुं शक्नोति अस्मिन् वर्षे मासः।

जापानदेशस्य इम्पेरियल् डाटाबेस् कार्पोरेशन इत्यनेन देशे सर्वत्र प्रमुखानां खाद्यपेयनिर्मातृणां सर्वेक्षणं कृत्वा एतेभ्यः कम्पनीभ्यः मूल्यवर्धनस्य अभिप्रायस्य विषये पृष्टम्। परिणामेषु ज्ञायते यत् अक्टोबर् मासे प्रायः ३००० प्रकारस्य खाद्यानां मूल्यं वर्धते, यत्र मांसपदार्थाः, पाकतैलं, जलपानं, दुग्धचूर्णं च सन्ति । तेषु केषाञ्चन पेयानां मूल्यं ३६% पर्यन्तं वर्धितम्, अस्मिन् वर्षे केषाञ्चन खाद्यानां मूल्येषु द्विगुणं वृद्धिः अभवत्

अस्याः कम्पनीयाः अनुसारं अस्मिन् वर्षे जापानदेशे सर्वाधिकं मूल्यवृद्धियुक्तानां खाद्यानां संख्या एप्रिलमासः आसीत्, यत्र अक्टोबर्मासे मूल्यवृद्धियुक्तानां खाद्यानां संख्या अस्मिन् वर्षे नूतनं उच्चतमं स्तरं प्राप्स्यति इति अपेक्षा अस्ति वर्षे पूर्णे प्रायः १५,००० प्रकाराणां खाद्यानां मूल्यवृद्धिः भविष्यति ।

जापानीमाध्यमेन विश्लेषितं यत् खाद्यस्य “मूल्यवृद्धेः” एषः दौरः येनस्य अवमूल्यनं, कच्चामालस्य, श्रमस्य, रसदव्ययस्य च वर्धमानः इत्यादिभिः कारकैः सह सम्बद्धः अस्ति

अस्मिन् मासे जापानस्य आन्तरिककार्याणि संचारमन्त्रालयेन प्रकाशितानि आँकडानि दर्शयन्ति यत् ताजां खाद्यं विहाय जापानस्य मूल उपभोक्तृमूल्यसूचकाङ्कः (cpi) वर्षे वर्षे २.८% वर्धितः, अगस्तमासे १०८.७ यावत् अभवत्, यः क्रमशः ३६ मासान् यावत् वर्षे वर्षे वर्धितः, तथा चत्वारि मासान् यावत् क्रमशः विस्तारः अभवत्। अगस्तमासे खाद्यानां मूल्येषु वर्षे वर्षे ३.६% वृद्धिः अभवत्, तण्डुलस्य मूल्येषु वर्षे वर्षे २८.३% वृद्धिः अभवत्, यत् विगत ४९ वर्षेषु सर्वाधिकं वृद्धिः अभवत् ।

गतवर्षे कच्चामालस्य मूल्येषु तीव्रवृद्धिः, येन्-मूल्यानां अवमूल्यनं च इत्यादिभिः कारकैः आयातव्ययस्य वृद्धिः अभवत्, जापानदेशे ३२,००० तः अधिकप्रकारस्य खाद्यानां मूल्येषु वृद्धिः अभवत्, यत् ३० वर्षेषु सर्वाधिकसंख्या अस्ति (झाङ्ग जिंग) ९.