2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ए-शेयर-बाजारे अस्मिन् सप्ताहे प्रबल-पुनरुत्थानम् अभवत्, यत्र महत्त्वपूर्णतया सक्रिय-बाजार-व्यवहाराः अभवन्, निवेशकानां उत्साहः, जोखिम-भूखः च वर्धितः प्रमुखनीतीनां कार्यान्वयनानन्तरं शेयरबजारस्य विपण्यदृष्टिकोणः उद्योगसंस्थाभिः अनुकूलः अभवत् ।
समग्रतया संस्थाः मन्यन्ते यत् मध्यस्तरीयविपण्यस्य आरम्भस्य शर्ताः पूरिताः सन्ति वित्तनीतेः निरन्तरप्रयत्नेन मौलिकाः अपेक्षाः वर्धयितुं साहाय्यं करिष्यति तथा च स्टॉक् मध्ये मध्यमस्तरीयविपणनस्य क्रमिकं प्रकटीकरणं प्रवर्धयिष्यति बाजारे वर्तमानविपर्ययसंकेताः नास्ति इति भासते यत् तत्कालं अल्पकालिकदबावस्य अभावेऽपि अधः गमनस्य बन्धकविपण्यस्य उपजस्य सामान्यदिशा परिवर्तनं न जातम्।
भविष्यस्य निवेशविपण्यं प्रभावितं कुर्वन्तः प्रमुखाः घटनाः
चीन प्रतिभूति नियामक आयोगः मध्यमदीर्घकालीननिधिभ्यः बाजारे प्रवेशार्थं अवरोधबिन्दुं उद्घाटयितुं वर्गीकृतनीतयः
चीनप्रतिभूतिनियामकआयोगस्य समाचारानुसारं 27 सितम्बरदिनाङ्के चीनप्रतिभूतिनियामकआयोगेन अद्यैव दलसमित्याः (विस्तारिता) सभा आयोजिता यत् 26 सितम्बरदिनाङ्के केन्द्रीयसमितेः राजनीतिकब्यूरोसमागमस्य भावनां गम्भीरतापूर्वकं प्रसारयितुं अध्ययनं च कृतवती, तथा च अध्ययनं कृत्वा कार्यान्वयनस्य उपायान् परिनियोजयन्तु। चीनप्रतिभूतिनियामकआयोगस्य दलसमितेः सचिवः अध्यक्षश्च वु किङ्ग् इत्यनेन सभायाः अध्यक्षतां कृत्वा भाषणं कृतम्। सभायां उक्तं यत् सर्वेषां प्रकारेषु मध्यमदीर्घकालीननिधिषु अवरोधबिन्दून् उद्घाटयितुं वर्गीकृतनीतयः कार्यान्वितुं आवश्यकाः येन तेषां विपण्यां प्रवेशः वर्धते, तथा च "दीर्घकालीन" नीतिव्यवस्थायाः सुधारस्य त्वरितता धनं दीर्घकालीननिवेशं च" इति । पूंजीबाजारस्य निहितस्थिरतां वर्धयितुं निवेशपक्षे, सम्पत्तिपक्षे, लघुमध्यमनिवेशकानां रक्षणं च अधिकव्यावहारिकप्रभाविनीतिषु उपायासु च अग्रे योजनां कृत्वा समये एव प्रारम्भं कुर्वन्तु।
केन्द्रीयबैङ्कः व्याजदरेषु कटौतीं कृत्वा प्रथमं ७ दिवसीयं विपरीतपुनर्क्रयणकार्यक्रमं आरभते
केन्द्रीयबैङ्केन अद्यैव घोषितं यत् मुक्तबाजारे ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः पूर्वस्य १.७०% तः १.५०% यावत् समायोजितः भविष्यति। २९ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन समायोजनस्य अनन्तरं प्रथमं ७ दिवसीयं विपर्ययपुनर्क्रयणसञ्चालनं प्रारब्धम् : केन्द्रीयबैङ्केन नियतव्याजदरेण परिमाणबोलीविधिना च उपयोगेन १८२ अरब युआन् ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनं प्रारब्धम्, व्याजदरेण च न्यूनीकृतम् २० आधारबिन्दवः १.५% यावत् । उद्योगविशेषज्ञाः अवदन् यत् एषा नीतिव्याजदराणां न्यूनीकरणं विगतचतुर्वर्षेषु सर्वाधिकं भवति तथा च सहायकमौद्रिकनीतेः महत्त्वपूर्णं प्रकटीकरणं भवति एतत् संचरणद्वारा व्यापकसामाजिकवित्तपोषणव्ययस्य न्यूनीकरणं करिष्यति।
फेड-दर-कटनस्य अपेक्षाः निरन्तरं वर्धन्ते
अधुना एव फेडरल् रिजर्वस्य प्रियः महङ्गानि सूचकः अगस्तमासस्य व्यक्तिगत उपभोगव्ययमूल्यसूचकाङ्कः (pce) प्रकाशितः । आँकडा दर्शयति यत् अगस्तमासे अमेरिकी पीसीई मूल्यसूचकाङ्के वर्षे वर्षे २.२%, मासे मासे ०.१% च वृद्धिः अभवत् । उद्योगस्य अन्तःस्थजनाः अवदन् यत् पूर्वोक्तदत्तांशस्य किञ्चित् वृद्धिः अमेरिकी अर्थव्यवस्था शीतलतां प्राप्नोति इति प्रकाशयति। ब्याजदरस्य वायदाव्यापारिणः नवम्बरमासे फेडद्वारा २५ आधारबिन्दुदरे कटौतीयाः अपेक्षया किञ्चित् अधिका सम्भावना पश्यन्ति।
निवेशदृष्टिकोणेषु संस्थागतदृष्टिकोणः
हैटोङ्ग सिक्योरिटीज : मध्यवर्ती विपण्यस्य आरम्भस्य शर्ताः पूरिताः सन्ति
नीतिमिश्रणं वास्तविक अर्थव्यवस्थायाः आधारेण भवति तथा च पूंजीविपण्यं गृह्णाति तदतिरिक्तं प्रारम्भिकपदे शेयरबजारः ऐतिहासिकतलस्थाने आसीत्, मध्यमस्तरीयविपणनस्य आरम्भस्य शर्ताः च सन्ति । विशिष्टविनियोगस्य दृष्ट्या समग्रतया न्यूनमूल्याङ्किताः अचलसम्पत्, उपभोगः, चिकित्सा इत्यादीनां क्षेत्राणां वित्तीयनीतेः पृष्ठभूमितः क्रमेण स्वस्य मौलिकतासु सुधारः भविष्यति, अथवा मध्यमस्तरीयविपण्यस्थितेः मुख्यरेखा भविष्यति इति अपेक्षा अस्ति
zhongtai securities: अचलसंपत्ति-भण्डारः, अधःप्रवाह-उपभोगः च सर्वाधिकं महत्त्वपूर्णाः मुख्यरेखाः भवितुम् अर्हन्ति
वर्षस्य उत्तरार्धे अनुवर्तननीतयः आर्थिकवृद्धौ अधिकं बलं दातुं शक्नुवन्ति, नीतिपरिपाटनानां प्रासंगिकतायां प्रभावशीलतायां च अधिकं सुधारं कर्तुं शक्नुवन्ति, वर्षभरि आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च पूर्णं कर्तुं प्रयतन्ते यथावत् निवेशस्य विषयः अस्ति, आर्थिकवृद्ध्या सह निकटतया सम्बद्धं चक्रं उपभोगं च मुख्यशैल्याः भविष्यन्ति तथा च अधःप्रवाहस्य उपभोगः सर्वाधिकमहत्त्वपूर्णाः मुख्यरेखाः भवितुम् अर्हन्ति तदनन्तरं "सूचकाङ्कस्थापनम्" इत्यस्य अनन्तरं "विषयदिशा" इति ।
हुआजिन सिक्योरिटीज : डिप्स् इत्यत्र कोर एसेट्स् अन्ये च मुख्यरेखाः व्यवस्थापयन्तु
वर्तमानः उदयः अद्यापि प्रारम्भिकपदे एव अस्ति, मुख्यतया प्रमुखनीतिभिः, बाह्यघटनाभिः च चालितः अस्ति । पुनरुत्थानस्य तर्कात् न्याय्यं चेत् अल्पकालिकमूल्यांकनपुनर्स्थापनस्य तर्कः प्रबलः भवति, तदनन्तरं च चक्रस्य प्रौद्योगिकी, इलेक्ट्रॉनिक्स, औषधं, लघुमध्यम-टोपी-वृद्धि-भण्डारः च लाभस्य पूर्तिं कर्तुं शक्नुवन्ति विशिष्टविनियोगस्य दृष्ट्या सौदानां मृगयायाः कृते मुख्यानि त्रीणि रेखाः विन्यस्तुं अनुशंसितम् अस्ति: प्रथमं, मूलसम्पत्तयः (उपभोगः, इलेक्ट्रॉनिक्सः, औषधानि च) ये आर्थिकपुनरुत्थानस्य, पूरकवृद्धेः, विदेशीयपूञ्जीप्रवाहस्य च अपेक्षासु सुधारं कर्तुं नीतीनां लाभं प्राप्नुवन्ति द्वितीयं, मूलसम्पत्तयः (उपभोक्ता, इलेक्ट्रॉनिक्स, औषधानि च) ये नीति-उद्योग-प्रवृत्तिभ्यः लाभान्विताः सन्ति ये उपरि गच्छन्ति तथा च पूरक-वृद्धिः भवितुम् अर्हन्ति तृतीयः प्रतिभूति-संस्थाः (अन्तर्जाल-वित्तम् इत्यादयः) तथा च अचलसम्पत् येषां लाभः वर्धमाननीतिभिः भावनाभिः च भवति।
अग्रणीनिधिः - त्रयोः प्रमुखक्षेत्रेषु निवेशस्य अवसरेषु ध्यानं ददातु
वर्तमान नीतिस्थितौ त्रयः प्रमुखाः क्षेत्राः लाभं प्राप्नुवन्ति : प्रथमं, लाभांशगुणयुक्ताः केन्द्रीयराज्यस्वामित्वयुक्ताः उद्यमाः (ऊर्जा-अलौहधातुः च समाविष्टाः), ये अधिकव्यक्तिगतरूपेण विपण्यमूल्यप्रबन्धनस्य प्रतिक्रियां दातुं इच्छन्ति, तथा च केन्द्रीयराज्यस्वामित्वयुक्ताः उद्यमाः उत्तमयोग्यता तथा उत्तमं ऋणं भवति, पुनर्क्रयणऋणसमर्थनं प्राप्तुं शक्यते द्वितीयं एआइ तथा विकासक्षेत्रं विश्वासस्य पुनर्प्राप्त्या सह यस्य विकासक्षेत्रस्य प्रारम्भिकमूल्यांकनं दमितं जातम् मूल्याङ्कनमरम्मतस्य एकः दौरः, विशेषतः मौलिकैः समर्थितैः डिजिटल-अर्थव्यवस्थाः एआइ-सम्बद्धाः क्षेत्राः च येषु उद्योगेषु सीमान्तसुधारः दृष्टः, यथा बृहत्-परिमाणेन उपभोगः, विद्यमान-बंधकव्याजदरेषु न्यूनता अभवत्, यत् अपेक्षितम् अस्ति निवासिनः तुलनपत्रेषु सुधारं कुर्वन्ति, तथा च बृहत्-परिमाणे उपभोक्तृक्षेत्रे संरचनात्मकः सीमान्तसुधारः भवितुम् अर्हति ।
एचएसबीसी जिन्ट्रस्ट् फण्ड् : फेडस्य व्याजदरे कटौतीयाः कारणेन हाङ्गकाङ्ग-शेयर-बजारे परिवर्तनं भवितुम् अर्हति
ए-शेयर-बाजारस्य तुलने हाङ्गकाङ्ग-बाजारः विदेशेषु व्याजदरेषु परिवर्तनस्य प्रति अधिकं संवेदनशीलः अस्ति भविष्ये यावत् यावत् अल्पकालीनरूपेण अमेरिकादेशे विदेशेषु च मन्दतायाः स्पष्टं जोखिमं नास्ति तावत् पूंजीविपण्येषु धनस्य स्थानान्तरणप्रभावः अवसरान् आनयिष्यति। विदेशेषु अल्पकालीनरूपेण यत् ध्यानं दातव्यं तत् चतुर्थे त्रैमासिके नीतेः उपरि अमेरिकीनिर्वाचनस्य प्रभावः, फेडरल् रिजर्व् द्वारा व्याजदरेषु कटौतीयाः गतिः च।