समाचारं

केन्द्रीयबैङ्कस्य "चत्वारि क्रमशः निर्गमनानि", अवकाशदिनानां कृते शेयर्स् धारयन् मुद्रां धारयन् वा?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् गतसप्ताहसमाप्ते केन्द्रीयबैङ्केन हाङ्गकाङ्ग-मुद्राप्राधिकरणेन च चत्वारि नूतनानि नीतयः जारीकृतानि, येषु विद्यमान-बंधकव्याजदरेषु बैच-समायोजनं, पूर्व-भुगतान-अनुपातस्य न्यूनीकरणं च अन्तर्भवति

अद्य (३० सितम्बर्) राष्ट्रियदिवसस्य अवकाशात् पूर्वं अन्तिमः व्यापारदिवसः अस्ति शेयर्स् धारयितुं वा मुद्रां धारयितुं वा निवेशकानां सम्मुखे अन्यः दुविधा अस्ति।

// केन्द्रीयबैङ्केन हाङ्गकाङ्ग-मुद्राप्राधिकरणेन च सप्ताहान्ते चत्वारि नवीननीतयः निर्गताः //

२९ सितम्बर् दिनाङ्के सायं चीनस्य जनबैङ्केन वित्तीयनिरीक्षणराज्यप्रशासनेन सह मिलित्वा स्थावरजङ्गमस्य कृते चत्वारि वित्तीयसमर्थननीतयः प्रकाशिताःवाणिज्यिकव्यक्तिगतगृहऋणानां व्याजदरमूल्यनिर्धारणतन्त्रे सुधारः, व्यक्तिगतगृहऋणानां न्यूनतमपूर्वभुगतानानुपातस्य अनुकूलनं, किफायतीआवासपुनर्वित्तपोषणस्य अनुकूलनं, तथा च केषाञ्चन अचलसम्पत्वित्तीयनीतीनां अवधिविस्तारः इत्यादीनां सहितम्।

तदतिरिक्तं विपण्यव्याजदरमूल्यनिर्धारणस्वयं नियामकतन्त्रेण एकः उपक्रमः जारीकृतः यत्...सिद्धान्ततः सर्वैः वाणिज्यिकबैङ्कैः २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्कात् पूर्वं पात्रविद्यमान-आवास-ऋणानां बैच-समायोजनं करणीयम् ।

// अवकाशदिनानां कृते स्टॉक्स् धारयन्तु वा मुद्राः धारयन्तु वा? // २.

विगतसप्ताहे बहुभिः अनुकूलनीतिभिः चालितः ए-शेयर-विपणेन दीर्घकालं यावत् नष्टः उदयः आरब्धः । एकस्मिन् सप्ताहे शङ्घाई-समष्टि-सूचकाङ्कः १२.८१% यावत् वर्धितः, नवम्बर २००८ तः बृहत्तमः वृद्धिः, शेन्झेन्-समष्टि-घटक-सूचकाङ्कः १७.८३%, चिनेक्स्ट्-सूचकाङ्कस्य च २२.७१% वृद्धिः अभवत्

ए-शेयरस्य प्रबल-उत्थानस्य सम्मुखे निवेशकाः "शेयर-धारणं मुद्रा-धारणं च" इति घोर-युद्धे पतितवन्तः । केचन वृषभाः अवकाशस्य अनन्तरं विपण्यं निरन्तरं किण्वनं करिष्यति इति मन्यन्ते, अवकाशस्य उत्सवस्य कृते भागधारणस्य वकालतम् कुर्वन्ति च । केचन निवेशं कृत्वा लाभं ताडयितुं चयनं कुर्वन्ति।

ऐतिहासिकदत्तांशतः न्याय्यं चेत् ए-शेयर-विपण्यं प्रायः राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं उत्तमं प्रदर्शनं करोति । अक्टोबर् मासे ए-शेयरेषु “रेड अक्टोबर्” इति बहवः विपण्याः अभवन् ।csi 300 अनुक्रमणिका ततः२००५ तमे वर्षे आधिकारिकप्रक्षेपणात् आरभ्य अक्टोबर्-मासस्य प्रदर्शनं सामान्यतया अगस्त-सितम्बर-मासयोः अपेक्षया अधिकं प्रबलम् अस्ति, तदनन्तरं नवम्बर-डिसेम्बर-मासेषु औसतेन ०.३७% वृद्धिः अभवत्, अतः csi 300 सूचकाङ्कः उत्तमं प्रदर्शनं कृतवान्

अवकाशस्य अनन्तरं प्रथमदिने विपण्यप्रदर्शनेन विपण्यभावना वर्धते इति अपेक्षा अस्ति। वायुसांख्यिकीयं दर्शयति यत्,२०११ तः २०२३ तमे वर्षे राष्ट्रियदिवसस्य अनन्तरं प्रथमव्यापारदिनपर्यन्तं शङ्घाई समग्रसूचकाङ्कस्य शेन्झेन् समग्रघटकसूचकाङ्कस्य च वृद्धिः ६०% अधिका अभवत् ।. यावत् राष्ट्रदिवसस्य अवकाशकाले विदेशेषु विपण्येषु तीव्रः न्यूनता न भवति, अथवा प्रमुखा नकारात्मकघटना न भवति, तावत् अवकाशस्य अनन्तरं प्रथमव्यापारदिने ए-शेयरस्य वर्धनस्य सम्भावना अधिका भवति

उद्योगस्य प्रदर्शनस्य दृष्ट्या राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं पञ्च व्यापारदिनानि सर्वोत्तमप्रदर्शनं कृतवन्तः, यत्र उपभोगः, वृद्धिः, चक्रीयलाभः च अग्रणीः आसन् अवकाशस्य अनन्तरं यथा यथा स्टॉक सूचकाङ्कः पुनः उत्थितः अभवत् तथा तथा अधिकांशस्य उद्योगानां औसतं प्रतिफलनस्य दरः सकारात्मकः आसीत् ।

//चतुर्थत्रिमासे विपण्यं पुनरागमनं अपेक्षितम्//

एवरब्राइट् सिक्योरिटीज इत्यनेन उक्तं यत् अवकाशदिनानां कृते शेयर्स् धारयितुं भविष्ये उत्तमः विकल्पः भवितुम् अर्हति। एकतः ऐतिहासिकदृष्ट्या ए-शेयर-विपण्यं प्रायः राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं उत्तमं प्रदर्शनं करोति । अपरं तु .वर्तमान ए-शेयर मार्केट् मूल्याङ्कनं न्यूनं भवति, यत्र उच्चव्ययप्रदर्शनं सुरक्षामार्जिनं च अस्ति, अधुना च यदा फेडरल् रिजर्व् आधिकारिकतया स्वस्य व्याजदरकटनचक्रं आरब्धवान् तदा घरेलुमौद्रिकनीते बाह्यदबावस्य बाधाः दुर्बलाः भवितुम् अर्हन्ति, आन्तरिकनीतिः च अधिका सक्रियः भवितुम् अर्हति तदतिरिक्तं प्रमुखसम्पत्त्याः वर्गानां हाले प्रदर्शनात् न्याय्यं चेत् विदेशेषु निवेशकाः देशस्य विषये निराशावादीः न सन्ति यदि भविष्ये घरेलु आर्थिकमूलभूताः पूंजीबाजाराः च अधिकं सुधरन्ति तर्हि विदेशेषु निवेशकाः ए-शेयर-बाजारस्य विषये आशावादीः भवितुम् अर्हन्ति अतः यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा अवकाशदिनस्य उत्सवस्य कृते भागधारणं उत्तमः विकल्पः भवितुम् अर्हति ।

चीनव्यापारिप्रतिभूतिसंस्थायाः मतं यत् वर्तमानस्थितेः आधारेण वृद्धेः स्थिरीकरणाय नीतीनां निरन्तरप्रवर्तनेन आर्थिकदत्तांशस्य सीमान्तसुधारेन च आर्थिकापेक्षाः उष्णतां प्राप्नुयुः इति अपेक्षा अस्ति।चतुर्थः त्रैमासिकः फेडस्य व्याजदरे कटौतीचक्रस्य आरम्भस्य समीपे अस्ति, यत् शुद्धप्रवाहं प्रति विदेशीयपूञ्जीम् आकर्षयिष्यति इति अपेक्षा अस्ति चतुर्थे त्रैमासिके विपण्यशैली पुनः आधिपत्यं प्राप्स्यति इति अपेक्षा अस्ति।