2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वं राज्यपरिषदः राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य प्रभारी सम्बन्धितव्यक्तिः २०२४ तमे वर्षे राज्यस्वामित्वयुक्तोद्यमसुधारस्य गभीरीकरणाय सुधारणाय च कार्यस्य तृतीयविशेषप्रवर्धनसभायां अवदत् यत् २०२५ तमे वर्षे राज्यस्वामित्वस्य उद्यमसुधारस्य गभीरीकरणस्य सुधारस्य च कार्यस्य तृतीयविशेषप्रवर्धनसभायां उक्तम् -स्वामित्वयुक्तानि उद्यमाः अन्तिमसमायोजनं अयोग्यं निर्गमनप्रणालीं च सार्वत्रिकरूपेण कार्यान्वितुं अर्हन्ति।
एतत् प्रथमवारं न यत् सासाक् इत्यनेन अस्याः प्रणाल्याः सार्वत्रिककार्यन्वयनस्य उपरि बलं दत्तम् अस्ति । अस्मिन् वर्षे फरवरीमासे राज्यस्वामित्वयुक्तसम्पत्परिवेक्षणप्रशासनआयोगेन आयोजिते २०२४ तमे वर्षे राज्यस्वामित्वयुक्तस्य उद्यमसुधारगहनीकरणसुधारकार्याणां प्रथमविशेषप्रवर्धनसभायां प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् एकतः कश्चन केन्द्रीयोद्यमः समूहकम्पनयः पूर्णकवरेजात् दूराः सन्ति, अन्यतरे स्थानीयाः अन्त्यराज्य-उद्यमाः प्रथमस्तरीय-उद्यमेषु प्रतीक्षा-समायोजनस्य अक्षमता-निर्गमन-व्यवस्थायाः च कवरेजः केवलं ७७.२% अस्ति एषः २०२३ तमस्य वर्षस्य आँकडा अस्ति ।
प्रथमे विशेषविषयप्रचारसभायां "बहिः बहिः च" इति शब्दस्य प्रयोगः कृतः, तृतीये विशेषविषयप्रचारसभायां "अवश्यम्" इति शब्दस्य प्रयोगः कृतः । एतत् सर्वं अस्य कार्यस्य कठिनतां मन्दप्रगतिं च प्रतिबिम्बयति ।
समयः कस्यचित् प्रतीक्षां न करोति इति सकारात्मकवृत्त्या अस्याः व्यवस्थायाः सार्वत्रिककार्यन्वयनस्य प्रचारार्थं न्यूनातिन्यूनं द्वौ कारकौ स्तः ।
प्रथमं, आर्थिकविकासे राज्यस्वामित्वयुक्ताः उद्यमाः अतीव महत्त्वपूर्णां भूमिकां निर्वहन्ति, यत् "अचलसिद्धान्तद्वये" पूर्णतया प्रतिबिम्बितम् अस्ति । केवलं सशक्तजीवनशक्तिः स्वीकृत्य एव राज्यस्वामित्वयुक्ताः उद्यमाः सार्वजनिकस्वामित्वस्य अर्थव्यवस्थायाः अविचलसमेकनस्य विकासस्य च दृढसमर्थनं दातुं शक्नुवन्ति। विशेषतः यदा अर्थव्यवस्था महतीं अधोगतिदबावस्य सम्मुखीभवति तदा राज्यस्वामित्वयुक्तानां उद्यमानाम् जीवनशक्तिं अधिकं उत्तेजितुं प्रतीक्षायाः समयः नास्ति
द्वितीयं, निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य निर्माणस्य त्वरिततायाः, एकीकृतराष्ट्रीयविपणनस्य निर्माणार्थं नीतीनां क्रमिकप्रवर्तनेन च, राज्यस्वामित्वयुक्तानां उद्यमानाम् अपि तथैव विपण्यवातावरणं, तथैव विपण्यप्रतिस्पर्धायाः च सामना कर्तुं शक्यते यथा निजीउद्यमानां अनुकूलता आसीत् तान् क्रमेण अन्तर्धानं भवति। अतः राज्यस्वामित्वयुक्तानां उद्यमानाम् एव अस्तित्वस्य विकासस्य च दृष्ट्या कालः प्रतीक्षितुं न शक्नोति ।