2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के राष्ट्रियपाइपलाइनजालसमूहस्य समाचारानुसारं चतुर्थपश्चिमपूर्वगैसपाइपलाइनस्य (तुर्पान्-झोङ्ग्वेइ) झिन्जियाङ्गखण्डः, राष्ट्रिय“१४ तमे पञ्चवर्षीययोजनायाः” तैलगैसविकासयोजनायाः प्रमुखपरियोजना आसीत् सम्पन्नं कृत्वा कार्ये स्थापितं। अस्य खण्डस्य कुलदीर्घता ५८३ किलोमीटर् अस्ति, यत् झिन्जियाङ्ग-नगरस्य तुर्पान्-संपीडक-स्थानकात् आरभ्य यण्डुन्-संपीडक-स्थानकं प्रति समाप्तं भवति .
राष्ट्रीयपाइपलाइनजालसमूहेन उक्तं यत् पाइपलाइनस्य समाप्तिः, चालूकरणं च झिन्जियाङ्गस्य तेलस्य गैसस्य च अन्वेषणस्य विकासस्य च सहायतां करिष्यति तथा च भण्डारं उत्पादनं च वर्धयिष्यति, पश्चिमे प्राकृतिकगैससंसाधनानाम् अग्रे अवरोधं करिष्यति, झिन्जियांगस्य संसाधनलाभानां परिवर्तनस्य साक्षात्कारं करिष्यति, समग्रतया च वर्धयिष्यति पश्चिम-पूर्व-गैस-पाइपलाइन-प्रणाल्याः गैस-संचरण-क्षमता। तत्सह, रेखायाः पार्श्वेषु क्षेत्रेषु स्वच्छं उच्चगुणवत्तायुक्तं च प्राकृतिकवायुं स्थिररूपेण आपूर्तिं कर्तुं, क्षेत्रीय ऊर्जासंरचनायाः अनुकूलनं कर्तुं, वायुमण्डलीयवातावरणस्य सुधारणं च कर्तुं शक्नोति
पश्चिम-पूर्व-गैस-पाइपलाइन-प्रणाली चीनस्य प्रारम्भिकः प्राकृतिक-गैस-पाइपलाइन-प्रणाली अस्ति, यस्याः बृहत्तमः पाइपलाइन-सञ्चार-क्षमता अस्ति तेषु चतुर्थः पश्चिम-पूर्व-गैस-पाइपलाइनः पश्चिम-पूर्व-गैस-पाइपलाइन् एकतः त्रीपर्यन्तं मध्य-एशिया-चीन-देशयोः संयोजनं कुर्वन् अन्यः सामरिकः ऊर्जा-मार्गः अस्ति परियोजनायाः समाप्तेः अनन्तरं पश्चिम-पूर्व-गैस-पाइपलाइनस्य द्वितीय-तृतीय-रेखाभिः सह संयुक्तरूपेण कार्यं करिष्यति तावत्पर्यन्तं पश्चिम-पूर्व-गैस-पाइपलाइन-प्रणाल्याः वार्षिक-संचरण-क्षमता १०० अरब-घनमीटर्-पर्यन्तं भविष्यति
चतुर्थः पश्चिम-पूर्व-गैस-पाइपलाइन-परियोजना खण्डेषु निर्मितः अस्ति, तुर्पन्-झोङ्ग्वेई चतुर्थ-रेखा-परियोजनायाः मूल-घटकः अस्ति, यस्य कुल-दीर्घता १७४५ किलोमीटर् अस्ति, यत् चतुर्थ-रेखा-परियोजनायाः कुल-दीर्घतायाः आर्धाधिकं भागं भवति, गमनम् सिन्जियाङ्ग, गांसु, निङ्गक्सिया प्रान्तेषु (स्वायत्तक्षेत्रेषु (नगरम्) १७ काउण्टीषु माध्यमेन वार्षिकं डिजाइनं कृतं गैससंचरणक्षमता १५ अरब घनमीटर् अस्ति, तथा च संचरणस्य परिवर्तनस्य च वृद्धेः अनन्तरं ३० अरब घनमीटर् यावत् प्राप्तुं शक्नोति अस्य खण्डस्य निर्माणं आधिकारिकतया २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के आरब्धम् ।तस्मिन् समये सीसीटीवी-न्यूज-पत्रिकायाः समाचारानुसारं २०२४ तमे वर्षे अयं खण्डः सम्पन्नः भूत्वा कार्यान्वितः भविष्यति इति अपेक्षा अस्ति