समाचारं

विगतचतुर्मासेषु शाङ्घाई-नगरस्य हाङ्गकौ-नगरे चत्वारि मध्यविद्यालयाः विश्वविद्यालयसम्बद्धाः मध्यविद्यालयाः इति पञ्जीकरणं कृतवन्तः ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सेप्टेम्बर् दिनाङ्कः विचारकस्य शिक्षाविदस्य च कन्फ्यूशियसस्य जन्मदिवसः अस्ति । तस्मिन् एव दिने प्रातःकाले शङ्घाई सामान्यविश्वविद्यालयेन सह सम्बद्धस्य हाङ्गकौ मध्यविद्यालयस्य अनावरणं कृतम् अस्मिन् वर्षे हाङ्गकौ मण्डले स्थापितं चतुर्थं विश्वविद्यालयसम्बद्धं मध्यविद्यालयम् अस्ति।
शङ्घाई सामान्यविश्वविद्यालयेन सह सम्बद्धस्य हाङ्गकोउ मध्यविद्यालयस्य अनावरणं २८ सितम्बर् दिनाङ्के अभवत्। अस्मिन् लेखे चित्राणि सर्वाणि शङ्घाई होङ्गकोउ जिलाशिक्षाब्यूरोद्वारा प्रदत्तानि सन्ति
शाङ्घाई सामान्यविश्वविद्यालयेन सह सम्बद्धः हाङ्गकौ मध्यविद्यालयः पूर्वस्य शङ्घाई हाङ्गकौ वरिष्ठ उच्चविद्यालयस्य पूर्वस्य शङ्घाई क्रमाङ्कस्य ५ मध्यविद्यालयस्य च विलयस्य परिणामः अस्ति अस्य विद्यालयस्य कुलक्षेत्रं २९,१२३ वर्गमीटर् अस्ति, निर्माणक्षेत्रं च ६२,४४४ वर्गमीटर् अस्ति । विद्यालयः विश्वविद्यालयानाम् संसाधनसमर्थनस्य पूर्णतया उपयोगं करिष्यति तथा च वानझोङ्गनगरे विद्यालयसञ्चालनस्य लाभं विज्ञानस्य प्रौद्योगिक्याः च दिशि विद्यालयसञ्चालनस्य लक्षणानाम् अन्वेषणं करिष्यति।
पेपर-रिपोर्टरेण ज्ञातं यत् हाङ्गकौ-मण्डलं शैक्षिकसुधारस्य सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति, विश्वविद्यालयस्य संसाधनानाम् पूर्णं उपयोगं करोति, विशिष्टविद्यालयानाम् सक्रियरूपेण अन्वेषणं करोति, उच्चगुणवत्तायुक्तस्य "विश्वविद्यालय-उच्चविद्यालय-कनिष्ठ-उच्चविद्यालयस्य" एकीकृतशिक्षायाः निर्माणार्थं नूतनमार्गे प्रवृत्तः अस्ति व्यवस्था।
विगतचतुर्मासेषु शाङ्घाई-नगरस्य होङ्गकौ-मण्डले चत्वारि मध्यविद्यालयाः विश्वविद्यालयसम्बद्धाः मध्यविद्यालयाः इति सूचीकृताः सन्ति ।
चेंगझोंग मध्यविद्यालय टोंगजी विश्वविद्यालय से सम्बद्ध
२८ मे दिनाङ्के टोङ्गजीविश्वविद्यालयेन सह सम्बद्धस्य चेङ्गझोङ्गमध्यविद्यालयस्य उद्घाटनं जातम् ।
टोङ्गजी विश्वविद्यालयस्य दलसमितेः सचिवः फाङ्ग शौएन् इत्यनेन दर्शितं यत् टोङ्गजी विश्वविद्यालयस्य हाङ्गकोउमण्डलस्य च दीर्घकालं यावत् उत्तमः सहकारीसम्बन्धः अस्ति, तथा च द्वयोः पक्षयोः फलप्रदं व्यावहारिकं च सहकार्यं कृत्वा साधारणविकासः प्राप्तः। आशास्ति यत् द्वयोः पक्षयोः शिक्षाप्रबन्धनप्रतिमानानाम् नवीनता, शिक्षकानां शिक्षणक्षमतासुधारः, छात्रप्रशिक्षणप्रतिमानानाम् सुधारः च इति विषये ध्यानं दातुं मञ्चरूपेण टोङ्गजीविश्वविद्यालयस्य हाङ्गकोउ मूलभूतशिक्षासमूहस्य उपयोगं करिष्यन्ति, संयुक्तरूपेण मूलभूतशिक्षायाः जैविकसम्बन्धस्य अन्वेषणं करिष्यन्ति तथा च उच्चशिक्षा, समूह-आधारित-विद्यालय-सञ्चालन-तन्त्रस्य निर्माणस्य अनुकूलनं निरन्तरं कुर्वन्ति, तथा च मण्डलस्य ठोसरूपेण प्रचारं कुर्वन्ति विद्यालय-सहकार्यस्य विषयाः हाङ्गकोउ-नगरस्य उच्चगुणवत्ता-विकासाय प्रतिभां प्रौद्योगिकी-समर्थनं च प्रदातुं कार्यान्विताः भवन्ति
जुलैमासस्य प्रथमे दिनाङ्के फुडानविश्वविद्यालयेन सह सम्बद्धस्य फक्सिङ्गमध्यविद्यालयस्य अनावरणं कृतम् ।
१ जुलै दिनाङ्के फुडानविश्वविद्यालयेन सह सम्बद्धस्य फक्सिङ्गमध्यविद्यालयस्य अनावरणं कृतम् अयं विद्यालयः शङ्घाई हाङ्गकोउमण्डलस्य जनसर्वकारस्य फुडानविश्वविद्यालयस्य च सामरिकसहकार्यः अस्ति तथा च मूलफक्सिङ्ग वरिष्ठ उच्चविद्यालयात् उन्नयनं कृतम्
फुडानविश्वविद्यालयस्य पार्टीसमितेः सचिवः किउ शीन् इत्यनेन उक्तं यत् शङ्घाई होङ्गकोउ सदैव मैत्रीपूर्णः प्रतिवेशी अस्ति तथा च फुडानविश्वविद्यालयस्य विद्यालयसञ्चालने महत्त्वपूर्णः समर्थनः अस्ति। नवीनयुगे नूतनयात्रायां च, द्वयोः पक्षयोः पुनः हस्तं मिलित्वा शीर्ष-नवीन-प्रतिभानां प्रारम्भिक-आविष्काराय, प्रारम्भिक-प्रशिक्षणाय च "फुडान-हाङ्गको योजना" अन्वेष्टुं फुडान-विश्वविद्यालयेन सह सम्बद्धस्य फक्सिङ्ग-मध्यविद्यालयस्य सह-निर्माणस्य अवसरः गृहीतः अस्ति . हाङ्गकोउ जिलादलसमितेः सचिवः ली कियान् इत्यनेन उक्तं यत् उन्नतसंस्कृतेः नूतनं प्रतिरूपं निर्मातुं, शिक्षां स्वास्थ्यसहकार्यं च नूतनस्तरं प्रति उन्नतयितुं, नवीनगुणवत्तायुक्तस्य उत्पादकतायां विकासाय नूतनमार्गान् अन्वेष्टुं, संयुक्तरूपेण निर्माणं कर्तुं पक्षद्वयं सहकार्यं करिष्यति प्रतिभासङ्ग्रहस्य कृते नूतनः उच्चभूमिः, अन्तर्राष्ट्रीयविनिमयस्य कृते नूतनं खिडकं निर्मातुं, विजय-विजय-सहकार्यं च विकासस्य नूतनावकाशानां अन्वेषणं कुर्वन्तु तथा च जिला-विद्यालयसहकार्यस्य नूतनं मानदण्डं स्थापयन्तु।
सितम्बर्-मासस्य प्रथमे दिने शङ्घाई-सङ्गीत-संरक्षणालयस्य हाङ्गकौ-मण्डले स्थितस्य बेइहोङ्ग्-वरिष्ठ-उच्चविद्यालयस्य अनावरणं कृतम् ।
१ सितम्बर् दिनाङ्के शङ्घाई संगीतसंरक्षणालयस्य हाङ्गकोउमण्डलस्य बेइहोङ्ग् वरिष्ठ उच्चविद्यालयस्य अनावरणं कृतम् अयं विद्यालयः शङ्घाई संगीतसंरक्षणालयेन हाङ्गकोउमण्डलेन च संयुक्तरूपेण चालितः अस्ति तथा च पूर्वं सेण्ट् फ्रांसिस् महाविद्यालयः इति नाम्ना प्रसिद्धः आसीत्
शङ्घाई संगीतसंरक्षणालयस्य डीनः लियाओ चाङ्गयोङ्गः अवदत् यत् हाङ्गकोउ-शाङ्गयिन्-योः मध्ये सहकार्यं क्षेत्रीयशिक्षाविकासे शाङ्गयिन्-नगरस्य उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम् एकीकरणे सहायकं भविष्यति, समन्वितविकासं प्रवर्धयिष्यति, व्यापकशिक्षासुधारं गभीरं करिष्यति, छात्राणां सर्वतोमुखविकासं प्रवर्धयिष्यति, तथा जनानां संवर्धनार्थं नैतिकशिक्षायाः कार्यान्वयनम् मौलिकं कार्यं समाजवादी आधुनिकीकरणस्य आवश्यकतां पूरयन्तः अधिकानि उच्चगुणवत्तायुक्तानि प्रतिभानि संवर्धयितुं। शङ्घाई संगीतसंरक्षणालयः प्रमुखवैचारिकराजनैतिकपाठ्यक्रमानाम् सुधारं नवीनतां च प्रवर्धयितुं, चलनसंगीतस्य वैचारिकराजनैतिकशिक्षां गभीरं कर्तुं, पारम्परिकं चीनीयकलासंस्कृतेः उत्तराधिकारं प्राप्तुं, शङ्घाई-नगरस्य लालसंस्कृतेः, शङ्घाई- style culture, and jiangnan culture, and build a good culture in hongkou district त्रयः स्थानानि सर्वेषां सदस्यानां कृते, सम्पूर्णप्रक्रियायां, सर्वतोमुखेन च शिक्षायाः नूतनं प्रतिमानं निर्मान्ति।
शङ्घाईनगरपालिकाशिक्षाआयोगस्य उपनिदेशकः याङ्ग झेन्फेङ्गः मन्यते यत् हाङ्गकोउमण्डलं दीर्घकालं यावत् उच्चगुणवत्तायुक्तशिक्षायाः विकासाय महत् महत्त्वं ददाति, विश्वविद्यालयैः सह सहकार्यं करोति, विश्वविद्यालयस्य सशक्तशिक्षणकर्मचारिणां समृद्धशैक्षिकसंसाधनानाम् च पूर्णतया उपयोगं करोति, तथा च अस्ति अभिनवभावनायाः व्यावहारिकक्षमतायाः च सह उच्चगुणवत्तायुक्तप्रतिभानां संवर्धनार्थं प्रतिबद्धः। विश्वविद्यालयाः मध्यविद्यालयाः च प्रबन्धनप्रतिरूपेषु, शिक्षणसुधारेषु, शिक्षक-छात्र-प्रशिक्षणम् इत्यादिषु जिला-विद्यालय-सहकार्यं सुदृढं कृतवन्तः, परियोजना-आधारित-जिज्ञासा-आधारित-अन्तर्क्रियाशील-शिक्षण-प्रथानां प्रचारं कृतवन्तः, तथा च मूलभूत शिक्षा।
द पेपर रिपोर्टर हान जिओरोङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया