समाचारं

सांस्कृतिक अवशेषाणां अभियोजनस्य विषये किमपि वक्तुं शक्यते|public indictment of dai bingnan case

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दाई बिंगनन प्रकरण पर सार्वजनिक अभियोग

(शान्शी प्रान्तीय अभिलेखागारे संगृहीतम्)

(फोटो सौजन्य: शान्क्सी प्रान्तीय अभिलेखागारः)

इदं दाई बिंगनान-प्रकरणस्य सार्वजनिक-अभियोगपत्रम् (मसौदा) अस्ति, यस्य पूर्णं नाम "तैयुआन-नगरस्य सैन्यनियन्त्रण-आयोगस्य अस्थायी-जनविशेषन्यायालयस्य अभियोजक-राज्यस्य सार्वजनिक-अभियोगपत्रम्" अस्ति, शान्क्सी-प्रान्तीय-अभियोगालये च एकत्रितम् अस्ति

१९४९ तमे वर्षे एप्रिल-मासस्य २४ दिनाङ्के ताइयुआन्-नगरस्य मुक्तिः अभवत्, ताइयुआन्-नगरपालिकायाः ​​सैन्यनियन्त्रण-आयोगेन च पुरातन-शान्क्सी-संस्थानां कार्यभारं स्वीकृत्य पुनर्गठनं कृतम् । तस्मिन् एव वर्षे जुलैमासस्य प्रथमे दिने "तैयुआन्-नगरस्य सैन्यनियन्त्रणआयोगस्य विशेषन्यायालयस्य अन्तरिम-उपायाः (मसौदा)" इति नियमः कृतः, यत्र विशेषन्यायालयस्य अभियोजककार्यालये एकः मुख्यः अभियोजकः, द्वौ अभियोजकौ च the chief इति नियमः कृतः अभियोजकः अभियोजकः च "विवादपूर्वं, अन्वेषणं, अन्वेषणं च" , सार्वजनिकाभियोजनं, वादविवादः" इत्यादिषु विषयेषु उत्तरदायी भवन्ति । अन्वेषणस्य समाप्तेः अनन्तरं अभियोजककार्यालयेन सार्वजनिकाभियोगपत्रं सज्जीकृत्य विशेषन्यायालये सार्वजनिकाभियोगपत्रं दातव्यं, विवादस्य अनुरोधं च कर्तव्यम्

१९४९ तमे वर्षे जुलैमासस्य ८ दिनाङ्के अभियोजकराज्येन ताइयुआन्-विद्रोहस्य तोड़फोड़ं कृतवन्तः प्रमुखाः प्रतिक्रान्तिकारी अपराधिनः दाई बिङ्गनन्, वू देहौ च सार्वजनिक-अभियोजनार्थं विशेषन्यायालये आनयत् अस्य प्रकरणस्य मुख्यः अभियोजकः चेङ्ग गुलियाङ्गः अस्ति, वाङ्ग लिन्, ली चेङ्गरुई च अभियोजकाः सन्ति । दाई बिंगनान् कुओमिन्ताङ्गस्य ३० तमे सेनायाः पूर्वसेनापतिः आसीत्, वु देहौ च कुओमिन्ताङ्गस्य ३० तमे सेनायाः २७ तमे विभागस्य पूर्वसेनापतिः आसीत् यदा कुओमिन्ताङ्गस्य ३० तमे सेनायाः पूर्वसेनापतिः हुआङ्ग किआओसोङ्गः सज्जतां कुर्वन् आसीत् क्रान्तिकारीविद्रोहस्य कृते दाई, वू च यान क्षिशान् इत्यस्य सूचनां दत्तवन्तौ, येन विद्रोहः विफलः अभवत् तथा च पीएलए-कर्मचारिणः अधिकारी जिन् फू इत्यादयः यान क्षिशान् इत्यनेन नान्जिंग्-नगरं नीत्वा निर्ममतापूर्वकं मारिताः ।

सार्वजनिक-अभियोगपत्रे द्वयोः प्रतिवादीयोः परिचयः सूचीबद्धः अस्ति, तेषां आपराधिकतथ्यस्य, हानिस्य च विस्तरेण वर्णनं कृतम् अस्ति, तथा च व्याख्यायते यत् तेषां आपराधिकव्यवहारेन "तैयुआन्-नगरे युद्धं दीर्घकालं यावत् कृत्वा ३,००,००० जनान् दुर्भिक्षे, रोगे, वेदने, तोप-अग्निषु च डुबकी मारितवती" तथा च "हानिम् अकरोत्" इति ताइयुआन्-नगरस्य जनानां कृते।" सर्वेषां आपदानां, हानिः, क्षतिः च महतीं उत्तरदायित्वं वहन्तु।" सार्वजनिकाभियोगपत्रे अन्ततः अनुरोधः कृतः यत् विशेषन्यायालयेन "प्रत्येकप्रकरणे जनानां आवश्यकतानुसारं जननियमानुसारं च मृत्युदण्डः प्रयोक्तव्यः, येन त्रयः जिनराजवंशानां जनानां सामान्यइच्छायाः उत्तरं दातुं शक्यते, तस्य आत्मानं च सान्त्वयितुं शक्यते" इति शहीदाः" इति ।

(स्रोतः: अभियोजकीयः दैनिक·कानूनस्य शासनस्य समाचारः लेखकः: मिन हाओ तथा लुओ ज़ियान्ताओ)

प्रतिवेदन/प्रतिक्रिया