चीन ओपन-क्रीडायां पुनः झाङ्ग-शुआइ अत्यन्तं गर्वम् अनुभवति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के चाइना ओपन-महिला-एकल-क्रीडायाः तृतीय-परिक्रमे दिग्गजः झाङ्ग-शुआइ-इत्यनेन बेल्जियम-देशस्य खिलाडी मिनीन्-इत्येतत् २-० इति स्कोरेन पराजय्य षड्वर्षाणां अनन्तरं पुनः चाइना-ओपन-क्रीडायाः शीर्ष-१६ मध्ये प्रवेशः कृतः एकलक्रीडायां २४ क्रीडासु हारस्य क्रमात् अधुना त्रयः क्रीडाविजयस्य क्रमः यावत् ३५ वर्षीयः झाङ्ग शुआइ इत्ययं विंशतिवर्षीयायाः अपेक्षया अधुना उत्तमस्थितौ अस्ति इति अवदत्।
अस्मिन् क्रीडने क्रमशः द्वौ विजयौ प्राप्तः झाङ्ग शुआइ आरम्भादेव अतीव दबंगः आसीत्, सः तृतीये सप्तमे च क्रीडासु सर्व् भङ्गं कृत्वा द्वितीयसेट् मध्ये प्रथमसेट् शीघ्रमेव ६-२ इति स्कोरेन जित्वा आसीत्, यद्यपि तस्य प्रतिद्वन्द्वी अपि अनुमतिं दत्तवान् two games to be completed, सर्वः भग्नः आसीत्, परन्तु झाङ्ग शुआइ द्वितीयपर्यन्तं धारयितुं समर्थः अभवत्, प्रथमे, तृतीये, सप्तमे च क्रीडासु प्रतिद्वन्द्वस्य सर्व् भङ्गं कृत्वा ६-३ इति स्कोरेन विजयं प्राप्तवान्, अन्ते च स्वस्य प्रतिद्वन्द्विनं महता सह पराजितवान् २-० इति स्कोरः अग्रे गन्तुं शक्नोति।
अस्मिन् क्रीडने झाङ्ग शुआइ इत्यस्य प्रथमसेवायां सफलतायाः दरः ८०% यावत् अभवत्, यत्र २९ विजयाङ्काः केवलं ९ अप्रवर्तिताः त्रुटयः च अभवन् ।
क्रीडायाः अनन्तरं सुभावे आसीत् झाङ्ग शुआई एकस्य प्रकरणस्य विषये कथितवान् यत्, "क्रीडायाः समये एकः लघुः बालकः मां बहिः कोणं क्रीडितुं पृष्टवान्, ततः अहम् एतत् रणनीतिं कार्यान्वितवान् तथा च सफलम् अभवत्। धन्यवादः!
क्रीडायाः अनन्तरं पत्रकारसम्मेलने झाङ्ग शुआइ इत्यनेन तस्याः प्रदर्शनं "अति, अतीव, अतीव" उत्तमम् इति उक्तम् । झाङ्ग शुआइ इत्यनेन उक्तं यत्, "अहं तत् स्थापयितुम् इच्छामि, अधिकानि क्रीडाः जितुम् इच्छामि" इति ।
एकः संवाददाता पृष्टवान् यत् चीनीयक्षेत्रं प्रति प्रत्यागत्य सः किमर्थम् एतावत् उत्तमं प्रदर्शनं कृतवान् यत् सः बाल्यकालात् एव बीजिंग-नगरे, तियानजिन्-नगरे च प्रशिक्षणं कुर्वन् अस्ति, सः पर्यावरणेन सह अतीव परिचितः, अनुकूलः च अस्ति अत्र कठिनन्यायालयाः। झाङ्ग शुआइ इत्यनेन नडाल् इत्यस्य उदाहरणरूपेण अपि उक्तं यत्, "अत्यन्तं परिचितं न्यायालयं प्रति प्रत्यागमनस्य भावः नडालस्य मृत्तिकायाः न्यायालये आगमनस्य भावः सदृशः भवितुम् अर्हति" इति ।
स्वस्य करियरात् परं परिवर्तनस्य विषये वदन् झाङ्ग शुआइ इत्यनेन उक्तं यत् सः एतावता वर्षेभ्यः व्यावसायिकक्षेत्रे अस्ति, येन सः उपलब्धिभिः परिपूर्णः अस्ति विश्वस्य टेनिस-प्रगतेः गतिः अस्ति तथा च ओलम्पिकक्रीडायां त्रिवारं देशस्य प्रतिनिधित्वं कर्तुं समर्थः अस्ति। झाङ्ग शुआइ इत्यनेन उक्तं यत् - "यदा अहं किशोरी आसम् तदा अहं बालिका आसम्, या प्रायः गच्छन् अपि पतति स्म, परन्तु अधुना अहम् एतादृशं वीरं टेनिस्-क्रीडां अङ्कणे कर्तुं शक्नोमि। अहं यथार्थतया स्वस्य गर्वितः अस्मि।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : डेङ्ग फांगजिया, झूओ रान्