2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सेप्टेम्बर् दिनाङ्के २०२४ तमे वर्षे राष्ट्रियतैरणप्रतियोगितायाः पुरुषाणां अन्तिमस्पर्धायाः आरम्भः अभवत् ।
२९ तमे दिनाङ्के सायंकाले आयोजिते पुरुषाणां ५० मीटर् ब्रेस्टस्ट्रोक् अन्तिमस्पर्धायां सन जियाजुन् लेन् ४ मध्ये आरब्धवान्, सः समग्रक्रमाङ्कने प्रथमस्थानं प्राप्तवान्, २०२४ तमे वर्षे नेशनल् इत्यस्मिन् सः स्वर्णपदकं प्राप्तवान् तैरणप्रतियोगिता।षष्ठं स्वर्णपदकं।
क्रीडायाः अनन्तरं सन जियाजुन् इत्यस्य साक्षात्कारः कृतः । चित्र/जिउपाई न्यूज यू झाओचेन
२०२४ तमे वर्षे राष्ट्रियतैरणप्रतियोगितायां अस्य परिणामाः अतीव प्रभावशालिनः सन्ति । २८ सितम्बर् दिनाङ्के पुरुषाणां ५० मीटर् ब्रेस्टस्ट्रोक् सेमीफाइनल् स्पर्धायां सन जियाजुन् २५.७२ सेकेण्ड् समये तरित्वा यान जिबेई इत्यस्य एशियायाः अभिलेखं भङ्गं कृतवान् ।
पुरुषाणां ५० मीटर् भृङ्गस्य पूर्वस्पर्धासु सन जियाजुन् त्रिवारं स्वस्य व्यक्तिगतं सर्वोत्तमं भङ्गं कृत्वा एशियायाः अभिलेखं द्विवारं ताजगीं कृतवान्, अन्ततः सः २१.९६ सेकेण्ड् यावत् तरितवान्, ततः सः अस्य स्पर्धायाः इतिहासे सप्तमः द्रुततमः तैरकः अभवत्
२०२४ तमे वर्षे राष्ट्रियतैरणप्रतियोगिता पेरिस-ओलम्पिक-क्रीडायाः यात्रां समाप्तं कृत्वा सन जियाजुन्-महोदयस्य प्रथमा स्पर्धा अस्ति पुरस्कारसमारोहस्य अनन्तरं सः छायाचित्रं धारयन्तः प्रशंसकानां कृते हस्ताक्षरं कृतवान् ।
क्रीडायाः अनन्तरं सन जियाजुन् प्रेक्षकान् प्रति हस्तं कृतवान् । चित्र/जिउपाई न्यूज यू झाओचेन
ज्ञातव्यं यत् २८ सितम्बर् दिनाङ्के सायं राष्ट्रियतैरणदलस्य चत्वारः सदस्याः पान झान्ले, झाङ्ग युफेई, वाङ्ग चान्घाओ, जू जियायु च सर्वे हाङ्गझौ-नगरे ईसन चान् इत्यस्य संगीतसङ्गीतसमारोहे उपस्थिताः आसन् झाङ्ग युफेई इत्यनेन सामाजिकमञ्चेषु संगीतसङ्गीतस्य छायाचित्रं प्रकाशितस्य अनन्तरं सन जियाजुन् टिप्पणीक्षेत्रे त्रयाणां रोदनमुखैः सह टिप्पणीं कृतवान् ।
तस्मिन् समये तस्य एकः क्रीडा अपि पूर्णा कर्तव्या आसीत्, "एकान्ततैरकः" इति नेटिजनैः तस्य उपहासः कृतः । २९ तमे दिनाङ्के चॅम्पियनशिपं जित्वा ईसन चान् इत्यस्य गीतं "द लोन्ली वॉरियर्" इति रङ्गमण्डपे ध्वनितम्, सन जियाजुन् च स्मितं कृत्वा प्रेक्षकाणां कृते इशारान् कृतवान् ।
सन जियाजुन् एकस्मिन् साक्षात्कारे अवदत् यत् ओलम्पिकस्य अनन्तरं तस्य सफलता अभवत्, सः अत्यन्तं सन्तुष्टः अस्ति। ईसन चान् इत्यस्य संगीतसङ्गीतसमारोहे उपस्थितः न भवितुं शक्नुवन् इति विषये सन जियाजुन् अवदत् यत्, "अहमपि ईसन चान् इत्यस्य संगीतसङ्गीतसमारोहे गन्तुम् इच्छामि स्म, परन्तु सर्वथा मम अद्यापि कार्याणि सन्ति तथा च स्पर्धा अपि अतीव महत्त्वपूर्णा अस्ति। आशासे यत् मम गन्तुं अवसरः प्राप्तुं शक्यते।" तत्र अग्रिमे समये।"
जिउपाई न्यूजस्य संवाददाता ली युन्कोङ्ग्, यू झाओचेन् च हुबेई-नगरस्य वुहान-नगरात् समाचारं दत्तवन्तौ
सम्पादक वू दि
[स्रोतः जिउपाई न्यूज]