समाचारं

"दक्षिणबाणं उत्तरतारकं च" इति बीजिंग-नगरस्य अन्तरिक्ष-अर्थव्यवस्था उड्डयनं त्वरयति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दशवर्षपूर्वं एकेन दस्तावेजेन चीनस्य निजीराजधानीया: एयरोस्पेस् क्षेत्रे प्रवेशः त्वरितः अभवत् । ततः परं रहस्यपूर्णस्य ब्रह्माण्डस्य अन्वेषणार्थं अन्तरिक्षे "धावन्तः" अनेकाः वाणिज्यिक-वायु-अन्तरिक्ष-कम्पनयः उद्भूताः । प्रथमस्य निजीव्यापारिकस्य प्रक्षेपणवाहनस्य सफलप्रक्षेपणात् आरभ्य, विश्वस्य प्रथमस्य द्रव-आक्सीजन-मीथेन-रॉकेटस्य कक्षायां प्रक्षेपणपर्यन्तं, निजी-रॉकेटस्य प्रथम-उच्च-घनत्व-उड्डयन-वितरणं यावत्... मम देशस्य एयरोस्पेस्-उद्योगस्य जन्मस्थानत्वेन बीजिंग-नगरस्य अत्यन्तं व्यापकविन्यासयुक्तं नगरं सर्वाधिकं गतिशीलं औद्योगिकविकासं च अभवत् । गतवर्षे मम देशस्य निजीव्यापारिकप्रक्षेपणवाहनकम्पनयः कुलम् १३ वाणिज्यिकप्रक्षेपणानि कृतवन्तः, सर्वाणि बीजिंगनगरात्। "तारकैः" "बाणैः" चालितः नूतनवृद्धि-इञ्जिनेषु अन्यतमः इति सूचीकृतः वाणिज्यिक-वायु-अन्तरिक्षः स्वस्य उड्डयनं त्वरयति ।
“रॉकेट ब्लॉक्” औद्योगिकवृद्धिं प्रतिबिम्बयति
२९ अगस्तदिनाङ्के १३:२२ वादने चीनस्य वाणिज्यिक-वायु-अन्तरिक्ष-उद्योगस्य "तारक-उत्पादः" शाण्डोङ्ग्-इत्यस्य समीपे समुद्रे सहसा रक्तप्रकाशः प्रादुर्भूतः, समुद्रात् "एकेन बाणेन पञ्चतारकैः च" उड्डीयमानः अन्तरिक्षं प्रति ।
एतत् मिशनं सेरेस् १ प्रक्षेपणवाहनस्य १५तमं उड्डयनम् अस्ति । यदा सफलस्य प्रक्षेपणस्य वार्ता पुनः बीजिंग-आधारशिबिरे आगता तदा गैलेक्सी-पावरस्य अनुसंधानविकास-निर्माण-दलः बहुकालं यावत् उत्सवं न कृत्वा १६ तमे प्रक्षेपणस्य सज्जतायै जिउक्वान्-नगरं प्रति प्रस्थितवान्
आर्थिकविकासक्षेत्रे रोङ्गहुआ दक्षिणमार्गस्य समीपे यत्र गैलेक्सी पावरः अस्ति सः क्षेत्रः बीजिंगस्य प्रसिद्धः "रॉकेट् स्ट्रीट्" अस्ति । दशवर्षपूर्वं एयरोस्पेस् "राष्ट्रीयदले" अनुभवं विद्यमानानाम् अनुसन्धानविकासकर्मचारिणां समूहः उद्यमशीलतायै समर्पितवान् यत् नील एरो, गैलेक्सी पावर, इन्टरस्टेलर ग्लोरी इत्यादीनि निजीरॉकेटकम्पनयः क्रमशः निवसितुं एतत् मार्गं चयनं कृतवन्तः "प्रथमं रॉकेट् एकेडमी इत्यस्य पार्श्वे एव आसीत् यत्र वयं कार्यं कुर्मः, द्वितीयं च, तस्मिन् समये यिझुआङ्ग् इत्यस्य औद्योगिकमूलं पूर्वमेव आसीत्, गैलेक्सी पावर इत्यस्य उपाध्यक्षः क्षिया डोङ्गकुन् इत्ययं स्मरणं कृतवान्
"राष्ट्रीयदलं" त्यक्त्वा सर्वे शीघ्रमेव आविष्कृतवन्तः यत् वाणिज्यिक-वायु-अन्तरिक्षं बहु भिन्नम् अस्ति । तस्मिन् समये अस्माकं देशे अनेकाः सूक्ष्म-उपग्रह-कम्पनयः उद्भूताः । एते उपग्रहाः भारं न भारवन्तः, तेषां कक्षाः, समयविण्डोः, अनुप्रयोगविधाः च पारम्परिक उपग्रहेभ्यः भिन्नाः सन्ति, येन ते लघुरॉकेटस्य कृते अधिकं उपयुक्ताः भवन्ति
अतः स्थापनायाः आरम्भे गैलेक्सी पावर इत्यनेन सेरेस् १ इत्यस्य विकासः आरब्धः ।रॉकेटस्य व्यासः केवलं १.४ मीटर् अस्ति तथा च कुलदीर्घता प्रायः २० मीटर् अस्ति अस्य अधिकं लचीलं न्यूनव्ययः च अस्ति "रॉकेट् केवलं वित्तपोषणेन जीवितुं न शक्नुवन्ति, परन्तु क्षिया डोङ्गकुन् इत्यनेन स्पष्टीकृतं यत् एतदर्थं व्यावसायिकचक्रं यथार्थतया भङ्गयितुं "उड्डयनप्रक्षेपणानां" साक्षात्कारद्वारा प्रक्षेपणव्ययस्य निरन्तरं न्यूनीकरणस्य आवश्यकता वर्तते।
२०२० तमस्य वर्षस्य नवम्बरमासे प्रथमवारं सेरेस् १ इत्यस्य सफलतया प्रक्षेपणं कृतम्, तदनन्तरं प्रक्षेपणघनत्वं अधिकाधिकं जातम् । "२०२०, २०२१ च प्रतिवर्षं एकं प्रक्षेपणं, २०२२ तमे वर्षे द्वौ प्रक्षेपणौ, २०२३ तमे वर्षे च सप्त प्रक्षेपणं भविष्यति। अस्मिन् वर्षे वयं १० वारं प्रक्षेपणम् अपेक्षयामः।" सेरेस्-१ इत्यनेन चीनदेशस्य निजीरॉकेटस्य प्रथमं उच्चघनत्वयुक्तं "उड्डयनप्रक्षेपणं" अपि प्राप्तम्, दशदिनेषु एकवारं प्रक्षेपणं च कर्तुं शक्यते ।
सम्पूर्णे "रॉकेट्-खण्डे" दृष्टिः प्रक्षेप्य, देशे सफलतया प्रक्षेपितानां अष्टप्रकारस्य वाणिज्यिक-रॉकेट्-मध्ये षट् यिझुआङ्ग-नगरे सन्ति, यत्र देशस्य ७५% वाणिज्यिक-रॉकेट-कम्पनयः एकत्रिताः सन्ति "रॉकेटकम्पनीनां अतिरिक्तं यिझुआङ्ग् इत्यनेन उपग्रहाः, एरोस्पेस् सामग्रीः, एरोस्पेस् विद्युत् यांत्रिकनिर्माणम् इत्यादीनि कम्पनीनि अपि एकत्रितानि सन्ति, औद्योगिकपारिस्थितिकी च मूलतः आर्थिकविकासक्षेत्रस्य बुद्धिमान् निर्माणब्यूरो इत्यस्य उपनिदेशकः ली टिङ्गः पूर्णः अस्ति .
प्रौद्योगिकी नवीनता अन्वेषणं च अनन्तम् अस्ति
तारायुक्तं आकाशं विशालं भवति, अन्वेषणं कदापि न समाप्तं भवति। यदा सेरेस् १ इत्यस्य "उड्डयनप्रक्षेपणम्" निरन्तरं त्वरितम् अस्ति तथापि ५० वारं पुनः उपयोक्तुं शक्यते इति पल्लास् १ रॉकेट् अपि अन्तरिक्षं प्रति अन्तिमं स्प्रिन्ट् करोति
पुनर्प्रयोगयोग्याः रॉकेट् विश्वस्य वायु-अन्तरिक्ष-उद्योगस्य विकासे अन्तर्राष्ट्रीय-व्यापारिक-वायु-अन्तरिक्ष-प्रतियोगितायाः च अग्रणीः सन्ति "किन्तु, अद्यापि मम देशस्य वाणिज्यिकप्रक्षेपणवाहनानां पुनःप्रयोग्य-इञ्जिनीयरिङ्ग-अनुप्रयोगेषु तान्त्रिक-अटङ्काः भग्नाः भवितुम् अर्हन्ति । एतस्याः प्रौद्योगिक्याः निपुणतां प्राप्त्वा वाणिज्यिक-वायु-अन्तरिक्षस्य समग्रव्ययः महतीं न्यूनीभवति।
अस्य कृते बीजिंग-देशेन यिझुआङ्ग-नगरे पुनः उपयोगयोग्य-रॉकेट्-कृते तकनीकी-विन्यासः कृतः, उपग्रह-रॉकेट-विकासस्य, प्रमुख-प्रौद्योगिकी-अनुसन्धानस्य, औद्योगिक-अन्तरिक्ष-विन्यासस्य, नीति-पायलट्-परीक्षणस्य, उत्पाद-प्रदर्शन-अनुप्रयोगस्य च दृष्ट्या स्वस्य भविष्यस्य विकास-दिशा स्पष्टीकृता अस्ति
सावधानीपूर्वकं संवर्धनेन पुनः उपयोगीयाः रॉकेट्-आकाराः "समूहसेना"-भङ्गस्य आरम्भं करिष्यन्ति इति अपेक्षा अस्ति । गतवर्षे ब्लू एरो एरोस्पेस् इत्यनेन स्वतन्त्रतया विकसितः झुके-२ याओ-२ रॉकेटः सफलतया प्रक्षेपितः, यत् कक्षायां प्रवेशं कृत्वा विश्वस्य प्रथमः द्रव-आक्सीजन-मीथेन-रॉकेटः अभवत्, यत् एतस्य अपि प्रतीकं भवति यत् रॉकेटः पुनः उपयोगस्य एकं पदं समीपे अस्ति "पुनर्प्रयोगयोग्याः रॉकेट् व्यावसायिक-वायु-अन्तरिक्षस्य कृते एकः महत्त्वपूर्णः बिन्दुः अस्ति। अस्य महत्त्वपूर्णस्य बिन्दुस्य भवितुं पूर्वं अस्माकं शीर्ष-अन्तर्राष्ट्रीय-कम्पनीनां च मध्ये अन्तरं विस्तृतं भवति। महत्त्वपूर्ण-बिन्दुस्य अनन्तरं अस्माकं कृते अन्तरं संकुचितं कर्तुं परिस्थितयः सन्ति revealed, blue arrow 2025 तमे वर्षे वाणिज्यिकवितरणक्षमताभिः सह पुनःप्रयोगं प्राप्स्यति, 2026 तमे वर्षे पुनः उपयोगाय च भविष्यति।
निजीरॉकेटकम्पनीषु प्रत्येकं पैसा अर्धभागे व्यय्यते । विशेषतः अनुसंधानविकासस्य महत्त्वपूर्णकालस्य मध्ये केवलं उद्यमाः एव प्रौद्योगिकी-सफलतायाः प्रगतिम् अनिवार्यतया प्रभावितं करिष्यन्ति | अस्य कृते जनवरी २०२३ तमे वर्षे आर्थिकविकासक्षेत्रप्रबन्धनसमित्या औद्योगिक उन्नयनइक्विटीनिवेशकोषेण प्रथमा परियोजना ब्लू एरो एयरोस्पेस् इति निवेशः कृतः, यत्र १५ कोटि युआन् इत्यस्य इन्जेक्शनः अभवत्
१० वर्षाणाम् अनन्तरं बीजिंग-नगरस्य वाणिज्यिक-वायु-अन्तरिक्ष-उद्योगः अपि उच्चस्तरीय-विन्यासस्य आरम्भं कृतवान् । नगरीय-आर्थिक-सूचना-ब्यूरो-प्रभारी-सम्बद्धस्य व्यक्तिस्य अनुसारं "रॉकेट-स्ट्रीट्" इत्यस्य उन्नत-संस्करणस्य निर्माणं यिझुआङ्ग-नगरे आरब्धम् अस्ति, यत् वाणिज्यिक-वायु-अन्तरिक्ष-कम्पनीभ्यः दशाधिक-परीक्षणं, साझीकृत-निर्माण-सेवाः च प्रदास्यति यथा स्थिरता, पृथक्करणम्, modal, and 3d printing इदम् अपि सक्रियरूपेण "स्टार वैली" औद्योगिक-अन्तरिक्ष-ब्राण्डस्य निर्माणं कुर्वन् अस्ति, यत् चीन-एरोस्पेस्-नगरस्य स्थान-लाभानां उपरि निर्भरं भवति, अनुसंधान-विकास-निर्माणं च एकीकृत्य नूतनं "उपग्रह-नगरं" निर्मातुं, "एकं नगरं," इति निर्मातुं; एकं नगरं, बहु उद्यानानि" विन्यासः । नीतिसमर्थनस्य दृष्ट्या नगरीय-आर्थिक-सूचना-प्रौद्योगिकी-ब्यूरो इत्यादयः विभागाः वाणिज्यिक-अन्तरिक्ष-प्रक्षेपण-बीमा-सहायता-नीतेः अग्रणीः अभवन्, यया दर्जनशः परियोजनानां समर्थनं कृतम् अस्ति, वाणिज्यिक-अन्तरिक्ष-विकासाय च उत्तमं नीति-वातावरणं निर्मितम् अस्ति
"तारकाः" प्रकाशन्ते, अन्तरिक्ष-अर्थव्यवस्थां च जनयन्ति
सिचुआन्-नगरस्य डालियाङ्ग-पर्वतक्षेत्रे विद्युत्शक्तिनिरीक्षणकर्मचारिणां पादैः उत्कीर्णः मार्गः सघनवने अवशिष्टः अस्ति । पारम्परिकविद्युत्निरीक्षणं मुख्यतया हस्तश्रमस्य उपरि निर्भरं भवति निरीक्षणकर्मचारिणां पर्वतानाम्, कूर्चानां च उपरि यात्रां कर्तुं, अनेकानि कष्टानि च दूरीकर्तुं आवश्यकता वर्तते, यत् अतीव श्रमप्रधानं भवति ड्रोननिरीक्षणस्य विकासेन निरीक्षणकर्मचारिणां भारः बहु न्यूनीकृतः परन्तु पर्वतीयक्षेत्रादिषु जटिलभूभागेषु अद्यापि संकेतबाधः, आँकडासंचरणविलम्बः, हानिः च इत्यादीनि समस्यानि सन्ति, ये ड्रोन्निरीक्षणकार्यक्रमं प्रभावितयन्ति
टैब्लेट्-सङ्गणकस्य आकारः केवलं द्वौ किलोग्रामौ च - ड्रोने "उपग्रह-जाल-रूटर" इत्यस्य तुलनीयम् एतादृशं का-बैण्ड्-प्रकाशं लघु-चरणीय-एरे-टर्मिनल् च स्थापयित्वा, ड्रोनेन गृहीतं उच्चपरिभाषा-वीडियो-दृश्यं गमिष्यति स्पष्टतया उपग्रहलिङ्कः पुनः दूरस्थकमाण्डकेन्द्रं प्रति प्रसारितः भवति, येन संकेतान्धबिन्दुभिः उत्पद्यमानानां पूर्वसमस्यानां समाधानं भवति । उपग्रह-अन्तर्जालस्य निर्माणात् एतत् ।
उपग्रह-अन्तर्जालम् किम् ? अद्यत्वे यदा जनाः सामान्यतया स्मार्टजीवनस्य अनुभवाय मोबाईलफोनेषु अवलम्बन्ते तदापि केचन दृश्याः सन्ति ये स्थलीयमोबाइलसञ्चारजालेन आच्छादितुं न शक्यन्ते, यथा दुर्गममरुभूमिः, गहनसमुद्राः, उच्चपर्वताः, जङ्गलानि च, मध्यमोच्चवायुक्षेत्रं च उपग्रहैः निर्मितस्य उपग्रहनक्षत्रस्य उपरि अवलम्ब्य उपग्रह-अन्तर्जालः जालं अन्तरिक्षे स्थानान्तरयितुं शक्नोति ततः रेडियोतरङ्गाः विश्वे प्रसारयितुं शक्नोति, अतः पृष्ठीयभूभागस्य सीमां भङ्ग्य अन्धबिन्दुं विना वैश्विकजालकवरेजं यथार्थतया प्राप्तुं शक्नोति
बीजिंग-नगरस्य वाणिज्यिक-उपग्रह-कम्पनयः अपि विदेशेषु सेवां प्रेषितवन्तः । अस्मिन् वर्षे मेमासे गैलेक्सी एरोस्पेस् इत्यनेन बैंकॉक्-नगरस्य विश्वविद्यालयैः सह सहकार्यं कृत्वा थाईलैण्ड्-देशे न्यून-कक्षीय-उपग्रह-अन्तर्जाल-सञ्चार-जालस्य परीक्षण-सत्यापनस्य साक्षात्कारः कृतः
आकाशे कृत्रिमउपग्रहानां बिन्दुभिः उपग्रहसञ्चालनसेवाप्रदातृणां कृते व्यापारस्य अवसराः अपि सृज्यन्ते । उपग्रहमापनं नियन्त्रणं च कर्तुं प्रवृत्तः बीजिंग-आधारितः उद्यमः स्पेस युक्सिङ्ग् इत्यनेन विशाल-संभावित-अन्तरिक्ष-अर्थव्यवस्थायां नूतनाः विकासस्य अवसराः प्राप्ताः - उपग्रह-सुरक्षा-प्रबन्धनं, उपग्रह-आवृत्ति-समन्वयः, प्रक्षेपण-अनुज्ञापत्र-अनुप्रयोगः, उपग्रह-कक्षा-सञ्चालन-प्रबन्धनम्, अन्य-सेवाः च प्रदातुं वैश्विक उपग्रहकम्पनयः .
"उपग्रहस्य व्ययः प्रायः कोटि-कोटि-कोटि-युआन्-रूप्यकाणि अपि भवति । एकदा अपर्याप्तं इन्धनं, एंटीना-विफलता वा मलिनतायाः टकरावः इत्यादीनि समस्याः भवन्ति चेत् उपग्रहः त्यक्त्वा महतीं हानिः भवितुम् अर्हति of aerospace yuxing इत्यनेन उक्तं यत् तस्य कम्पनीयाः एकः भूमिका उपग्रह-उद्योगे 4s-दुकानस्य इव अस्ति, कक्षायां उपग्रहाणां मरम्मतं करोति।
दूरसंवेदन उपग्रहदत्तांशद्वारा सस्यानां वृद्धेः निगरानीयता बीमाकम्पनीनां कृते जोखिमचेतावनीं प्रदातुं शक्नोति, पर्वतसमुद्रादिषु दूरस्थक्षेत्रेषु परिचालनार्थं "अन्तरिक्षवाई-फाई" प्रदातुं शक्नोति, तथा च अधिकाधिकं भीडयुक्तस्य अन्तरिक्षयातायातस्य कृते टकरावचेतावनीसेवाः प्रदातुं शक्नोति... सह मानवीयनवाचारस्य गतिः, नवीनतायाः गतिः क्रमेण वर्धमाना अस्ति, विशालं आकाशं प्रति गच्छन्, नूतनाः सेवाः उद्योगाः च ये जनानां कल्पनाशक्तिं चुनौतीं ददति, ते निरन्तरं अंकुरिताः वर्धन्ते च।
सम्प्रति बीजिंग-नगरे "दक्षिणे बाणः उत्तरे तारा च" इति वाणिज्यिक-वायु-अन्तरिक्ष-विकास-प्रतिमानं निर्मितम् अस्ति । "दक्षिणबाणं उत्तरतारकं च" इत्यस्मिन् "उत्तरतारकस्य" मुख्यवाहकः हैडियनः सूक्ष्म-नैनो-तारक-इत्यादीनां वाणिज्यिक-उपग्रह-निर्माण-कम्पनीनां सङ्ग्रहं कृतवान्, प्रारम्भे उपग्रह-अनुसन्धान-विकासस्य, भू-स्थानकानाम्, टर्मिनल्-उपकरणानाम् च कवरं कृत्वा एकं जालं निर्मितवान् , उपग्रहमापनं नियन्त्रणं च, उपग्रहसञ्चालनं, तथा च "सञ्चारः, नेविगेशनं दूरनियन्त्रणं च" अनुप्रयोगाः अन्ये च सम्पूर्णाः उद्योगशृङ्खलापारिस्थितिकीतन्त्राणि रॉकेटप्रक्षेपणं विहाय। दक्षिणे आर्थिकविकासक्षेत्रे तथा डैक्सिङ्गमण्डले वाणिज्यिकरॉकेट-अनुसन्धानविकासः, निर्माणकम्पनयः च एकत्रिताः अभवन्, येन "दक्षिणबाणः" औद्योगिकसमूहः निर्मितः
नगरीयविज्ञानं प्रौद्योगिकी च आयोगस्य प्रभारी प्रासंगिकव्यक्तिभिः तथा च झोङ्गगुआनकुन् प्रबन्धन समितिः परिचयं दत्तवान् यत् नगरं स्टार एरो इत्यस्य प्रमुखकोर प्रौद्योगिकीनां विषये शोधं त्वरयिष्यति, रॉकेट् स्ट्रीट् तथा सैटेलाइट् टाउन इत्यादीनां वाणिज्यिक एयरोस्पेस् विशेषता औद्योगिक उद्यानानां निर्माणं प्रवर्धयिष्यति, तथा कृत्रिमबुद्धिः, बृहत् आँकडा, तथा च ब्लॉकचेन् प्रौद्योगिक्याः पूर्णं क्रीडां दातुं ब्लॉकचेन् तथा 6g इत्यादिभिः लाभप्रदैः प्रौद्योगिकीक्षमताभिः सह वयं औद्योगिकनवाचारं विकासं च प्रवर्धयितुं उपग्रहानुप्रयोगपरिदृश्यानां उपयोगं सफलतारूपेण कर्तुं कार्यं करिष्यामः, तथा च वाणिज्यिक-वायु-अन्तरिक्ष-उद्योग-समूहस्य निर्माणम् ।
विशेषज्ञ टिप्पणी
बेइहाङ्ग विश्वविद्यालयस्य अन्तरिक्षयानशास्त्रस्य विद्यालयस्य डीनः वाङ्ग वेइजोङ्गः : १.
व्यापकसंभावनाः नूतनाः आर्थिकवृद्धिबिन्दवः निर्मास्यन्ति
वाणिज्यिक-वायु-अन्तरिक्षं नूतनं उत्पादकशक्तिं मन्यते यतोहि अस्य विस्तृतं तकनीकी विकिरणक्षेत्रं वर्तते, यत्र रॉकेट-निर्माणं, उपग्रह-निर्माणं, भू-उपकरण-निर्माणं च अन्य-प्रौद्योगिकीः च सन्ति, तथा च सूचना-प्रौद्योगिक्याः नूतन-पीढीं, उच्चस्तरीय-उपकरण-निर्माणं, नवीन-ऊर्जा, नवीनसामग्रीः अन्ये च उन्नतप्रौद्योगिकीः परिष्कृतप्रौद्योगिकीउद्योगानाम् विकासः। बेइहाङ्ग विश्वविद्यालयस्य अन्तरिक्षयानशास्त्रस्य विद्यालयस्य डीनः वाङ्ग वेइजोङ्गः अवदत् यत् संचारः, नेविगेशनं, दूरसंवेदनं च इत्यादीनां उपग्रह-अनुप्रयोगानाम् वर्धमानेन वैश्विक-माङ्गल्याः कारणात् वाणिज्यिक-वायु-अन्तरिक्षस्य व्यापकाः सम्भावनाः सन्ति, ते च प्रभावीरूपेण विपण्य-जीवनशक्तिं उत्तेजितुं शक्नुवन्ति
वाङ्ग वेइजोङ्ग इत्यस्य मतं यत् वाणिज्यिक-वायु-अन्तरिक्षं रॉकेट-पुनर्प्राप्ति-प्रौद्योगिक्याः पुनः उपयोगयोग्य-प्रौद्योगिक्याः च माध्यमेन प्रक्षेपण-व्ययस्य महतीं न्यूनीकरणं कर्तुं शक्नोति तथा च एरोस्पेस्-सेवाः अधिक-किफायतीः किफायतीः च कर्तुं शक्नोति तस्मिन् एव काले संचार-प्रौद्योगिकी-नवाचारं प्रवर्धयितुं, सूक्ष्म-उपग्रहस्य, क्यूबसैट्-प्रौद्योगिक्याः च लोकप्रियतां प्रवर्धयितुं च शक्नोति, तथा च make satellite manufacturing and launch व्ययः महतीं न्यूनीकृतः अस्ति, येन न्यूनकक्षायाः उपग्रहजालस्य निर्माणं सक्षमं जातम्, वैश्विकसञ्चारप्रौद्योगिक्यां नवीनतां प्रवर्धितं, अन्तर्जालसेवानां द्रुततरं व्यापकं च कवरेजं च प्रदत्तम्
वाङ्ग वेइजोङ्ग इत्यनेन उक्तं यत् वाणिज्यिक-वायु-अन्तरिक्षस्य उद्योगे स्पष्टः चालन-प्रभावः भवति : अपस्ट्रीम-क्षेत्रे, एतत् अन्तरिक्षयानस्य डिजाइनस्य निर्माणस्य च, सामग्री-प्रौद्योगिकी-नवीनीकरणस्य च विकासं प्रवर्धयितुं शक्नोति तथा च मध्यप्रवाहे, एतत् रॉकेटस्य समन्वितं विकासं प्रवर्धयितुं शक्नोति प्रक्षेपणसेवाः, भू-उपकरणनिर्माणम् अन्ये च लिङ्क्-अन्तर्गतं, एतत् संचार-दूरस्थ-संवेदन-मार्गदर्शन-आदिक्षेत्रेषु उपग्रह-अनुप्रयोग-सेवानां अनुप्रयोगं प्रवर्धयितुं शक्नोति, येन नूतनं आर्थिक-वृद्धि-बिन्दुः निर्मितः
वाङ्ग वेइजोङ्गः अवदत् यत् भयंकर-अन्तर्राष्ट्रीय-वाणिज्यिक-वायु-अन्तरिक्ष-प्रतियोगितायां बीजिंग-देशः अधिकं सम्पूर्णं नवीनता-पारिस्थितिकीतन्त्रं निर्मातुम् अर्हति, उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च गहन-एकीकरणं प्रवर्धयितुं शक्नोति, तथा च केन्द्रीय-स्थानीय-सहकार्यं, विद्यालय- उद्यमसंयोजनं अधिक उच्चस्तरीयं परिचययितुं संवर्धयितुं च एयरोस्पेस् तकनीकीप्रतिभानां कृते वैज्ञानिकसंशोधनं नवीनताक्षमतां च वर्धयितुं सम्पूर्णप्रतिभाप्रशिक्षणव्यवस्थां स्थापयति, वैश्विकवायुविमानपरियोजनासु भागं ग्रहीतुं बीजिंगव्यापारिकवायुविमानउद्यमान् प्रवर्धयितुं, अन्तर्राष्ट्रीयं च वर्धयितुं; प्रभावः।
सुपर चेन
वाणिज्यिक-वायु-अन्तरिक्षं व्यावसायिक-प्रतिरूपस्य उपयोगेन संचालिताः वायु-अन्तरिक्ष-क्रियाकलापाः सन्ति, तथा च वायु-अन्तरिक्ष-प्रौद्योगिकीनां सेवानां च अनुसन्धानं विकासं, निर्माणं, प्रक्षेपणं, अनुप्रयोगं च विपण्य-आधारितरीत्या क्रियते २०१४ तमे वर्षे "मुख्यक्षेत्रेषु निवेशस्य वित्तपोषणस्य च तन्त्राणां नवीनतां कृत्वा सामाजिकनिवेशं प्रोत्साहयितुं राज्यपरिषदः मार्गदर्शकमतानि" इति निजीपुञ्जं एयरोस्पेस् क्षेत्रे प्रवेशाय प्रोत्साहयितुं प्रकाशितम् पारम्परिकसरकार-नेतृत्वेन वायु-अन्तरिक्ष-क्रियाकलापात् भिन्नः, वाणिज्यिक-वायु-अन्तरिक्षं विपण्य-माङ्गं आर्थिक-लाभानां च विषये अधिकं ध्यानं ददाति, यत्र वायु-अन्तरिक्ष-क्रियाकलापानाम् व्ययस्य न्यूनीकरणे, वाणिज्यिक-सञ्चालनस्य माध्यमेन सेवा-दक्षतायां सुधारं कर्तुं च बलं ददाति
स्रोतः - बीजिंग दैनिक
संवाददाता : काओ झेंग, सन किरु
प्रतिवेदन/प्रतिक्रिया