समाचारं

अमेरिकादेशेन अद्यैव चीनदेशेन सह सम्बद्धानां प्रतिबन्धात्मकानां उपायानां श्रृङ्खला आरब्धा अस्ति।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर २९."चीनव्यापारप्रवर्धन" wechat सार्वजनिकलेखानुसारं अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं चीनपरिषद् २९ दिनाङ्के सितम्बरमासस्य नियमितरूपेण पत्रकारसम्मेलनं कृतवती। सभायां एकः संवाददाता पृष्टवान् यत् - अद्यतने अमेरिकादेशेन चीनसम्बद्धानां प्रतिबन्धात्मकानां उपायानां श्रृङ्खला आरब्धा, यत्र केषाञ्चन चीनीयवस्तूनाम् उपरि धारा ३०१ शुल्कं वर्धयितुं तथा च क्वाण्टम् कम्प्यूटिंग्, अर्धचालकनिर्माणम् इत्यादीनां प्रौद्योगिकीनां निर्यातप्रतिबन्धानां सुदृढीकरणं च अस्ति अस्मिन् विषये अन्तर्राष्ट्रीयव्यापारप्रवर्धनपरिषदः टिप्पणी?
अस्मिन् विषये चीन-अन्तर्राष्ट्रीय-व्यापार-प्रवर्धन-परिषदः प्रवक्ता वाङ्ग-लिन्जी इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु अमेरिका-देशः राष्ट्रिय-सुरक्षा-अवधारणायाः सामान्यीकरणं, विपण्य-अर्थव्यवस्थायाः सिद्धान्तानां उल्लङ्घनं, आर्थिक-राजनीतिकरणं, शस्त्रीकरणं च निरन्तरं कुर्वन् अस्ति , व्यापारः विज्ञानं च प्रौद्योगिकी च विषयाः wto इत्यनेन दीर्घकालं यावत् निर्णयः कृतः यत् u.s अर्धचालक इत्यादिषु प्रौद्योगिकीनिर्माणउद्योगेषु, तथा च प्रासंगिकदेशानां कम्पनीनां च वैधअधिकारस्य हितस्य च गम्भीरं क्षतिं कृतवान् ।
वाङ्ग लिन्जी इत्यनेन परिचयः कृतः यत् २०२४ तमे वर्षे एशिया-प्रशांत-आर्थिक-सहकार-व्यापार-परामर्श-परिषदः (abac) सद्यः एव आयोजिते तृतीय-समागमे चीन-अमेरिकन-व्यापार-समुदायस्य प्रतिनिधिभिः संयुक्तरूपेण एशिया-प्रशांत-आपूर्ति-शृङ्खलां स्वीकर्तुं सभायाः प्रचारार्थं प्रस्तावः प्रस्तावितः आपूर्तिश्रृङ्खलायां मुक्तसहकार्यस्य अभेदभावस्य च स्थायित्वं बोधयन्तः सहयोगसिद्धान्ताः एपेकनेतृभ्यः प्रतिवेदने "वियुग्मनस्य, विच्छेदनस्य च" विरुद्धं व्यापारं निवेशं च विकृतं कर्तुं परिहरन्ति .
वाङ्ग लिन्जी इत्यनेन उक्तं यत् अमेरिकी-चीनव्यापारपरिषद् अद्यैव "२०२४ चीनव्यापारपर्यावरणसर्वक्षणं" प्रकाशितवती सर्वेक्षणं कृतानि कम्पनयः गतवर्षे चीनदेशे आसन् राजस्वं एकबिलियन डॉलरात् अधिकं भवति। सर्वेक्षणेन ज्ञायते यत् चीनदेशे अमेरिकीकम्पनीनां राजस्वं विगतवर्षे स्थिरं जातम्, सर्वेक्षणं कृतानां ८०% कम्पनीनां लाभः प्राप्तः अस्ति, अस्मिन् वर्षे चीनदेशे निर्मितस्य लाभस्य पुनः निवेशस्य योजना अस्ति, अमेरिकीकम्पनयः अद्यापि चीनीयदेशे गहनतया गन्तुं इच्छन्ति market, and it is generally believe that the chinese market is their a key part of global layout. एतेन ज्ञायते यत् अमेरिकनकम्पनीभिः सह वैश्विकव्यापारसमुदायस्य कृते कोऽपि वियुग्मनं कर्तुं, कडिः भङ्गयितुं च इच्छुकः नास्ति, अद्यापि सहकार्यं मुख्यधारा अस्ति, विजय-विजयः च लक्ष्यम् अस्ति ।
अतः चीनदेशस्य व्यापारसमुदायः प्रासंगिकानां अमेरिकीप्रथानां दृढविरोधं करोति इति वाङ्ग लिन्जी इत्यनेन बोधितम् । चीन-अन्तर्राष्ट्रीय-व्यापार-प्रवर्धन-परिषदः, चीन-अन्तर्राष्ट्रीय-वाणिज्य-सङ्घः च चीनीय-व्यापार-समुदायस्य पक्षतः अमेरिका-देशं आह्वयन्ति यत् सः अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमानाम् आदरं करोतु, परस्पर-लाभस्य, विजय-विजयस्य च समग्र-स्थित्याः अग्रे गच्छतु | , तथा च सामान्यतकनीकीसहकार्यस्य आर्थिकव्यापारविनिमयस्य च कृत्रिमरूपेण बाधाः स्थापयितुं त्यजन्तु वयं पक्षद्वयेन मिलित्वा संवादपरामर्शद्वारा परस्परविश्वासं सहकार्यं च सुदृढं कर्तुं कार्यं कर्तव्यम्, निर्यातनियन्त्रणपरिपाटनानां दुरुपयोगं परिहरन्तु, वैधस्य प्रभावीरूपेण रक्षणं कुर्वन्तु उद्यमानाम् अधिकारान् हितं च, वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां, स्थिरतां, सुचारु-प्रवाहं च संयुक्तरूपेण निर्वाहयति ।
प्रतिवेदन/प्रतिक्रिया