मङ्गोलियादेशस्य प्रधानमन्त्री : चीनस्य तीव्रविकासः मङ्गोलियादेशे नूतनान् अवसरान् आनयति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, उलानबातार, २८ सितम्बर (रिपोर्टर असगङ्ग सूर्य) मंगोलियादेशस्य प्रधानमन्त्री ओयुन् एर्डेन् इत्यनेन २७ दिनाङ्के उक्तं यत् चीनस्य तीव्रविकासेन आर्थिकसाधनेन च मंगोलियादेशे नूतनाः अवसराः प्राप्ताः, देशद्वयस्य कृते अवसराः च सृज्यन्ते .
मङ्गोलियादेशे चीनदेशस्य दूतावासेन २७ दिनाङ्के चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति स्वागतसत्कारः कृतः। ओयुन् एर्डेन् स्वभाषणे अवदत् यत् चीनदेशः विगत ७५ वर्षेषु तीव्रगत्या विकसितः अस्ति, अधुना विश्वशान्ति, स्थिरता, आर्थिकविकासः च महत्त्वपूर्णां भूमिकां निर्वहति इति देशः अभवत्।
“अस्माकं देशद्वयस्य पारम्परिकः मैत्रीसम्बन्धः अन्तर्राष्ट्रीयक्षेत्रीयपरिजनसम्बन्धानां आदर्शः अभवत्” इति ओयुन् एर्डेन् अवदत् ।
ओयुन् एर्डेन् इत्यनेन उक्तं यत् २०२३ तमे वर्षे मङ्गोलिया-चीनयोः द्विपक्षीयव्यापारस्य परिमाणं १७ अरब अमेरिकी-डॉलर् यावत् भविष्यति, यत् पक्षद्वयस्य सक्रियसहकारेण प्राप्ता उपलब्धिः अस्ति।
ओयुन एर्डेन् इत्यस्य मतं यत् मंगोलियादेशस्य "विजन २०५०" दीर्घकालीनविकासनीतेः परिधिमध्ये, नूतनपुनरुत्थाननीतेः तथा "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणं तथा च मंगोलिया-चीन-रूस-आर्थिकगलियारस्य, मङ्गोलिया-चीन-देशयोः अधिकानि प्रमुखाणि प्राप्तानि भविष्यन्ति | परियोजना सहयोग। मंगोलिया-चीनयोः मैत्रीसम्बन्धः, सहकार्यं च समृद्धं भविष्यति, प्रबलतया च विकसितं भवेत् इति सः कामयते स्म ।
मङ्गोलियादेशे चीनदेशस्य राजदूतः शेन् मिन्जुआन् इत्यनेन उक्तं यत् अस्मिन् वर्षे चीन-मङ्गोलिया-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि, चीन-मङ्गोलिया-मैत्रीसहकारसन्धिस्य हस्ताक्षरस्य ३० वर्षाणि, स्थापनायाः १० वर्षाणि च अभवन् चीन-मङ्गोलिया-व्यापक-रणनीतिक-साझेदारी-इत्यस्य। अतीतं दृष्ट्वा चीन-मङ्गोलिया-मैत्रीयाः सर्वाधिकं बहुमूल्यं सम्पत्तिः परस्परविश्वासः, निकट-उच्चस्तरीय-आदान-प्रदानं, गहन-जन-जन-मैत्री, परस्परस्य प्रमुख-मूल-हितानाम् अवगमनं, सम्मानं च अस्ति
स्रोतः - सिन्हुआनेट्
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।