विदेशीयमाध्यमाः : इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य सुरक्षितस्थानं स्थानान्तरितम्
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिश स्काई न्यूज् इत्यस्य २८ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सूत्रैः रायटर् इत्यस्मै उक्तं यत् इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य सुरक्षितस्थानं स्थानान्तरितम् अस्ति।
स्थानीयसमये सितम्बर्-मासस्य २७ दिनाङ्के इजरायलसेना लेबनान-राजधानी-बेरुट्-नगरे "बृहत्तमम्" वायुप्रहारं कृतवती । लेबनानदेशस्य हिजबुल-सङ्घः २८ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत्र हिजबुल-नेता नस्रुल्लाहः आक्रमणे मृतः इति पुष्टिं कृतवान् ।
तस्य प्रतिक्रियारूपेण इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् लेबनानदेशे इजरायल्-देशेन नागरिकानां वधः इजरायल-शासनस्य क्रूरतायाः पुष्टिं करोति, शासनस्य अदूरदर्शी-मूर्खनीतिः अपि प्रतिबिम्बयति इति।
खामेनी इत्यनेन अपि वक्तव्ये उक्तं यत्, "इजरायल-शासनेन अवगन्तव्यं यत् तेषां शक्तिः अत्यल्पा अस्ति यत् लेबनान-देशे हिजबुल-सङ्घस्य दृढनिर्माणस्य गम्भीरं हानिम् अकुर्वन् । अस्मिन् क्षेत्रे सर्वाणि प्रतिरोध-सैनिकाः हिजबुल-पक्षे स्थित्वा तस्य समर्थनं प्रददति, क्षेत्रस्य भाग्यं प्रतिरोधेन निर्धारितं भविष्यति।" क्षेत्रे जनाः लेबनान-जनेन हिज्बुल-सङ्घस्य च सह "दुष्टस्य, दमनकारी-इजरायल-शासनस्य विरुद्धं युद्धं कर्तुं" सहायतां कर्तुं स्थातव्याः।
इजरायलसैन्येन २७ दिनाङ्के सायं प्रतिज्ञा कृता यत् इरान्-देशः बेरूत-विमानस्थानकेन लेबनान-सशस्त्र-सङ्गठनं हिज्बुल-सङ्घं प्रति शस्त्राणि परिवहनं न करिष्यति इति, तस्य युद्धविमानानि वायुगस्तं कुर्वन्ति इति
लेबनानदेशे ईरानीराज्यदूरदर्शनसञ्चारकस्य मते इजरायल्-देशः चेतावनीम् अयच्छत् यत् "यदि कोऽपि ईरानीयात्रीविमानः लेबनानदेशस्य बेरूत-अन्तर्राष्ट्रीयविमानस्थानके अवतरति तर्हि इजरायल्-देशः विमानस्थानके आक्रमणं करिष्यति" इति चेतावनीकारणात् बेरूत-अन्तर्राष्ट्रीयविमानस्थानकस्य अधिकारिणः लेबनान-देशं गच्छन्त्याः विमानस्य कृते पश्चात् गन्तुं अवदन् ।
सम्पादक : यांग शिजीए
सम्पादकः डेङ्ग ऐहुआ