2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फ्रांसदेशस्य उच्चस्तरीयजूताब्राण्ड् क्रिश्चियन लूबटिन् पेरिस्नगरस्य प्रसिद्धे पिस्सिन् मोलिटर् तरणकुण्डे मादककलाकार्यक्रमं कृतवान् । कलात्मकनिर्देशकेन डेविड् लाचापेल्, गुरुनृत्यनिर्देशिका ब्लैङ्का ली च संयुक्तरूपेण निर्मितं एतत् प्रदर्शनं नृत्यकलायाः असंख्यशैल्याः उत्सवं करोति । फ्रांसदेशस्य राष्ट्रियसमन्वयिततैरणदलं प्रथमवारं जलनृत्यस्य प्रदर्शनार्थं उच्चैः एड़ि-वस्त्रं धारयितुं आमन्त्रितः आसीत् एतत् ब्राण्डस्य अन्यत् साहसिकं नवीनता अस्ति तथा च २०२५ तमे वर्षे वसन्त-ग्रीष्मकालीन-महिलानां जूतानां श्रृङ्खलायाः श्रद्धांजलिः अस्ति प्रदर्शनस्थलरूपेण उपयुज्यमानं पिसिन् मोलिटर् इति पेरिस्-नगरस्य एकं प्रतिष्ठितं आर्ट् डेको-भवनं अस्ति, यस्य डिजाइनं १९२९ तमे वर्षे लुसियन् पोलेट् इत्यनेन निर्मितम्, निर्मितं च । सम्पूर्णे प्रदर्शने भागं ग्रहीतुं बहवः नर्तकाः अपि आमन्त्रिताः आसन्, लाइव संगीतं च गायकेन गीतकारेन च एल.पी.
ss25 वसन्त-ग्रीष्मकालीन-महिला-श्रृङ्खला-जूतानां प्रक्षेपणस्थलं piscine molitor इति
ss25 वसन्त-ग्रीष्मकालीन-महिला-श्रृङ्खला-जूता-प्रक्षेपण-सम्मेलन-प्रदर्शनम्
ब्राण्ड् संस्थापकः डिजाइनरः च श्री क्रिश्चियन लूबटिन् नृत्यस्य जलजगतस्य च सदैव शौकीनः अस्ति, तथा च ss25 वसन्त-ग्रीष्मकालीन-महिलानां श्रृङ्खला-जूता-सम्मेलनेन "paris is louboutning" इत्यनेन एतत् अनुरागं पौराणिकं श्रव्य-दृश्य-भोजरूपेण एकत्र आनयत् डेविड् लाचापेल् वर्णस्य जलस्य च अतिवास्तविकप्रयोगाय प्रसिद्धः अस्ति, ब्लैङ्का ली च नृत्यस्य लालित्यस्य गतिशक्त्या सह संयोजनाय प्रसिद्धः अस्ति । स्वप्नान् साकारं कर्तुं क्रिश्चियन लूबटिन् महोदयेन डेविड् लाचापेल्, ब्लैङ्का ली च अधिकतमं सृजनात्मकं स्वतन्त्रतां दत्तम् । अन्ते एतत् अद्भुतं प्रदर्शनं १९५० तमे दशके हॉलीवुड्-जल-बैले-शैल्याः आधुनिक-लोक-संस्कृतेः अद्वितीय-दृष्टिकोणात् पुनः व्याख्यातवती, एतत् भव्यं स्वप्न-प्रधानं च आसीत्, असंख्यातदर्शकान् मत्तं कृत्वा स्वं निष्कासयितुं असमर्थं कृतवान्
"अस्माकं त्रयाणां सर्वाधिकं समानं वस्तु अस्ति अस्माकं नृत्यप्रेम। ब्लैङ्का नृत्यं स्वस्य सम्पूर्णं जीवनं मन्यते, नृत्यं डेविड् इत्यस्य कलात्मकसृष्टेः प्रेरणा अस्ति, अहं च नर्तकानां कृते नृत्यजूतानां डिजाइनं करोमि
त्रयः सृजनात्मकप्रतिभाः संयुक्तरूपेण सहकार्यस्य गीतं रचयन्ति- १.त्रयः कलाकाराः प्रकाशस्य, छायायाः, फव्वाराणां च अन्तरालस्य माध्यमेन पिसिन् मोलिटोर् तरणकुण्डं, ऐतिहासिकस्थानं, एकस्मिन् जीवन्तं काल्पनिकविस्मयभूमिं परिणमयितवन्तः उच्छ्रितभित्तिषु आलम्बनानि कलाकारानां मञ्चं भवन्ति । तरणकुण्डस्य परितः सममिताः फव्वाराः गर्वेण उत्तिष्ठन्ति, विशालः केन्द्रीयः फव्वारा जलबैले-क्रीडायाः केन्द्रबिन्दुः भवति, येन श्वासप्रश्वासयोः दृश्यानि निर्मीयन्ते अस्मिन् स्वप्नसदृशे वातावरणे विशालस्य क्रिश्चियन लूबटिन् प्लैटिनम-उच्च-एड़ि-युग्मस्य स्लाइड्-रूपेण परिणता, येन ओलम्पिक-तैरकाः कुण्डे कूर्दन्ति स्म डेविड् लाचापेल् अप्रत्याशितदृश्यतत्त्वानां स्थानिकविन्यासस्य च उपयोगं कृत्वा एतत् सुन्दरं प्रदर्शनं प्रेक्षकाणां समीपं आनयति ।
ss25 वसन्त-ग्रीष्मकालीन-महिला-श्रृङ्खला-जूता-प्रक्षेपण-सम्मेलने नृत्य-प्रदर्शनम्
“अहं २० शताब्द्याः हॉलीवुड्-चलच्चित्रेषु भावः पुनः सृजितुं इच्छामि स्म, परन्तु तत्सह, एकं निश्चितं आधुनिकं भावम् प्रस्तुतं करोमि अस्याः प्रक्रियायाः सुन्दरतमः भागः अस्ति यत् वयं वर्तमानस्य कृतिं निर्मातुं अतीतानां भावनानां आकर्षणं कुर्मः | ” - डेविड् लाचापेल्
एतत् प्रदर्शनं ब्लैङ्का ली इत्यस्याः करियर-जीवने प्रथमवारं यत् सा तैरकान् स्वस्य सृष्टिषु भागं ग्रहीतुं आमन्त्रितवती अस्ति । सा मञ्चस्य परिकल्पना एकं जादुई, बहुआयामी प्रदर्शनस्थानम् अकरोत् । १४ नर्तकाः १५ तैरकाः च फिफी चचनिल् स्विमसूटं धारयन्ति स्म, धातुमयं क्रिश्चियन लूबटन miss z उच्चा एड़िम् अपि धारयन्ति स्म, तौ परस्परं पूरकौ भूत्वा मञ्चे अद्वितीयं तेजः योजितवन्तौ। इदं प्रदर्शनं हॉलीवुडस्य स्वर्णयुगस्य स्नेहपूर्णं दृष्टिपातं भवति, सम्पूर्णं मञ्चं जीवनेन, ऊर्जया च परिपूर्णम् अस्ति ।
कलाकारानां गतिः एकरूपाः, प्रेतवत् परस्परं सम्बद्धाः च भवन्ति, येन ज्यामितीयप्रतिमानाः निर्मीयन्ते ये फव्वारस्य परितः प्रफुल्लिताः, विसर्जिताः च भवन्ति । प्रत्येकं ललितं विवर्तनं प्रेक्षकाणां ध्यानं आकर्षयति। यदा अन्तिमः अध्यायः समाप्तः अभवत् तदा तरणकाः जलस्य अधः गोतां कृतवन्तः, जले आलम्बितानां प्रतिष्ठितस्य रक्ततलस्य लेशः एव त्यक्तवन्तः । तदनन्तरं तत्क्षणमेव miss z उच्च-एड़ि-जूताः जलस्य तलात् बहिः कूर्दन्ति स्म, जलस्य स्प्लैशस्य लयेन फव्वारे परितः हल्केन नृत्यन्ति स्म, यत् अस्य दृश्यभोजनस्य सम्यक् अन्तः आसीत्
ss25 वसन्त-ग्रीष्मकालीन-महिला-श्रृङ्खला-जूता-प्रक्षेपण-सम्मेलने नृत्य-प्रदर्शनम्
अमेरिकनगायकः एल.पी. तस्य स्पष्टः चुम्बकीयः च स्वरः दृश्ये कान्तिस्पर्शं योजयति स्म ।
जलस्य सिञ्चनस्य शब्दः, हृदयस्पर्शकरागाः, मादकप्रदर्शनानि च मिलित्वा इन्द्रियाणां कृते अविस्मरणीयं भोजं निर्मान्ति डेविड् लाचापेल् इत्यनेन निर्देशितं चलच्चित्रम् अस्य अद्वितीयस्य अनुभवस्य अमरं करोति । एतत् कार्यं christianlouboutin.com इत्यत्र द्रष्टुं शक्यते ।
विषयेchristian louboutin इतिमार्गंप्लैटिनमतिङ
१९९१ तमे वर्षे क्रिश्चियन लूबटिन् महोदयः पेरिस्-नगरे प्रथमं जूता-बुटीकं उद्घाटितवान् । तदनन्तरं वर्षे सः एपोनिमस् ब्राण्ड् क्रिश्चियन लूबटिन् इति संस्थापितवान्, अपि च स्वस्य प्रतिष्ठितेन "लाल-तल-जूताभिः" तत्क्षणमेव ज्ञातुं शक्यं कालातीतं च क्लासिकं निर्मितवान् । २००९ तमे वर्षे ब्राण्ड् इत्यनेन पुरुषाणां जूताश्रृङ्खला आरब्धा, यत्र "लालतलजूताः" शैल्याः शब्दावली निरन्तरं कृता । २०१४ तमे वर्षे क्रिश्चियन लूबटिन् सौन्दर्यश्रृङ्खलायाः आरम्भः अभवत् । २०२२ तमे वर्षे ब्राण्ड् बालकानां पालतूपजीविनां च कृते विशेषरूपेण निर्मितं लूबी-परिवार-श्रृङ्खलां प्रारभ्यते । अद्यत्वे क्रिश्चियन लूबटिन्-नगरे विश्वे १६० तः अधिकाः बुटीकाः सन्ति, यत्र महिलानां पुरुषाणां च जूताः, चर्मसामग्रीः, उपसाधनं च, सौन्दर्य-उत्पादाः च सन्ति