समाचारं

२६५,९०० तः आरभ्य नियतमूल्येन नूतनं कैडिलैक् एक्सटी५ विलासिनीकारविपण्यं कम्पयति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अशांतवाहनजगति कैडिलैक् इत्यस्य हाले एव प्रदर्शनेन व्यापकं ध्यानं आकृष्टम् अस्ति । वर्षद्वयात् पूर्वं एकदा समृद्धः अयं विलासिनीकारब्राण्ड् चीनीयविपण्ये केचन कष्टानि सम्मुखीकृतवान् इव दृश्यते । २०२२ तः २०२३ पर्यन्तं कैडिलैक् इत्यस्य विक्रयदत्तांशः यथार्थतां प्रतिबिम्बयति दर्पणः इव अस्ति, येन जनाः चीनीयविपण्ये तस्य दुर्दशां द्रष्टुं शक्नुवन्ति ।

विक्रयणं वर्षद्वयं यावत् क्रमशः न्यूनीभवति यत् इदं षड्वर्षाणां पश्चात् गमनम् इव अस्ति परन्तु कैडिलैक् स्वस्य पूर्ववैभवस्य विषये न निवसति स्म तस्य स्थाने सः आव्हानानां प्रति सक्रियरूपेण प्रतिक्रियां दत्तवान्, विपण्यपरिवर्तनस्य उपभोक्तृणां आवश्यकतानां च विषये गहनं शोधं कृतवान्, तत्सहकालं च अत्यन्तं प्रतिस्पर्धात्मके विलासितायां नूतनानि सफलतानि अन्वेष्टुं आशां कुर्वन् नूतनानि रणनीत्यानि अन्विषत् कार मार्केट।

२८ सितम्बर् दिनाङ्के कैडिलैक् इत्यनेन शङ्घाई-नगरस्य बिन्जियाङ्ग-नगरे ड्रीम-वैली-शरद-कला-पुरस्कारः आयोजितः, तस्मिन् एव काले नूतनं xt5-माडलं च प्रदर्शितम् । एतत् नूतनं कारं आधिकारिकतया अस्मिन् कार्यक्रमे अनावरणं कृतम् कुलम् त्रयः खण्डितमाडलाः प्रक्षेपिताः, यस्य मूल्यं २६५,९०० तः ३३५,९०० युआन् पर्यन्तं भवति, षट् प्रमुखाणि कारक्रयणस्य छूटाः च आसन् नूतनस्य xt5 इत्यस्य प्रक्षेपणद्वारा कैडिलैक् इत्यनेन भविष्ये विपण्यप्रतिस्पर्धायां स्वस्य वैभवं पुनः प्राप्तुं उत्पादपङ्क्तिसमायोजनात्, मूल्यरणनीत्याः विपणनविधिपर्यन्तं ब्राण्डस्य पुनः आकारं दातुं स्वस्य तीक्ष्णविपण्यदृष्टिः, दृढनिश्चयः च प्रदर्शितः अस्ति

सीमितसमयमूल्यम् : २६५,९००-३३५,९००

ड्रीम वैली ऑटम आर्ट अवार्ड्स तथा नूतन xt5 प्रक्षेपणसम्मेलनस्य भव्यरूपेण अनावरणं शङ्घाई-नगरस्य बिन्जियाङ्ग-नगरे अभवत्, कैडिलैकस्य नूतन-xt5 इति मध्यम-आकारस्य विलासिता-एसयूवी-इत्यस्य आधिकारिकरूपेण प्रारम्भः अभवत् । अस्मिन् समये कुलत्रयः खण्डितमाडलाः प्रक्षेपिताः सन्ति, यत्र सीमितसमये विशेषमूल्यानि २६५,९०० तः ३३५,९०० युआन् पर्यन्तं भवन्ति, येन कारप्रशंसकानां कृते अत्यन्तं आश्चर्यं भवति

नूतनं xt5 नूतनपरिवारशैल्या डिजाइनभाषायाः सह निर्मितम् अस्ति तथा च शीतलं नेत्रयोः आकर्षकं च रूपम् अस्ति । कारस्य अन्तःभागः प्रौद्योगिक्या परिपूर्णः अस्ति, यत्र ३३-इञ्च् वक्र-एकीकृत-पर्दे सुसज्जितम् अस्ति, यत् चालन-अनुभवं अधिकं उन्नयनं करोति । शक्तिस्य दृष्ट्या अस्मिन् २.०t इञ्जिन्, ९-गति-मैनुअल् ट्रांसमिशन् च, तदतिरिक्तं चतुश्चक्र-चालन-प्रणाली च अस्ति, येन वाहनचालनं अधिकं रोमाञ्चकं भवति

शरीरस्य वर्णस्य दृष्ट्या नूतनं xt5 चत्वारि फैशनयुक्तानि विकल्पानि प्रदाति: मैनहट्टन् ग्रे, अलास्का व्हाइट्, ओब्सिडियन ब्लैक, तथा आइस ब्लू; शरीरस्य आकारस्य अपि व्यापकरूपेण उन्नयनं कृतम् अस्ति, यत्र लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८८८/१९५७/१६९४ (१६९८) मि.मी., चक्रस्य आधारः २८६३मि.मी.पर्यन्तं भवति, येन यात्रिकाणां कृते अधिकं विशालं आसनस्थानं प्राप्यते

चेसिस् इत्यस्य दृष्ट्या सर्वाणि नवीनाः xt5 श्रृङ्खलाः हम्मिङ्गबर्ड् चेसिस् इत्यनेन सह मानकरूपेण आगच्छन्ति, यत् न केवलं व्हीलबेस् 42mm विस्तारयति तथा च चेसिस् 22mm इत्येव उन्नतं करोति, अपितु निलम्बन ज्यामितिम् अपि अनुकूलितं करोति, येन नियन्त्रणं चालनस्थिरता च बहुधा सुधरति हमिंगबर्ड-चैसिस् मैक्स उच्च-प्रदर्शन-युक्तेन ट्विन-क्लच्-सदिश-चतुर्-चक्र-ड्राइव-प्रणाली, आरटीडी-इलेक्ट्रॉनिक-वास्तविक-समय-निरोध-समायोज्य-निलम्बन-सहितं, ब्रेम्बो-षड्-पिस्टन-कस्टम्-कैलिपर्-इत्यनेन च सुसज्जितम् अस्ति, यदा तु हम्मिङ्गबर्ड्-चैसिस्-एयर-इत्येतत् नव-समायोजित-कठोर-स्प्रिंग-, fsd-स्वयं च उपयुज्यते -sensing damping परिवर्तनीयनिलम्बनं तथा द्वय सदमे अवशोषकतन्त्रं वाहनचालनं अधिकं आरामदायकं करोति।

सुरक्षायाः दृष्ट्या नूतनेन xt5 इत्यनेन अपि महत् प्रयत्नः कृतः अस्ति । ठोसपञ्जरशरीरं दश क्षैतिज-षट् दीर्घकालीन-इस्पातपुञ्जैः निर्मितं भवति, अति-उच्च-बल-इस्पातस्य, उष्ण-निर्मित-इस्पातस्य, उच्च-बल-इस्पातस्य च अनुप्रयोग-अनुपातः ८६.९% अधिकः भवति

सक्रियसुरक्षायाः दृष्ट्या, एतत् मानकरूपेण १८ सक्रियसुरक्षासंवेदकैः सह उन्नयनं कृतम् अस्ति, यत्र ३६०° उच्चपरिभाषाविहङ्गमप्रतिमाः, holca बुद्धिमान् लेनकेन्द्रीकरणसहायता, aeb स्वचालित आपत्कालीनब्रेकिंग्, पेटन्टकृताः 3dhaptic सुरक्षास्मरणं कंपनसीट् च समाविष्टाः २२ सक्रियसुरक्षाविन्यासाः प्रदत्ताः सन्ति असर चालकानां यात्रिकाणां च सुरक्षां रक्षति ।

आन्तरिकविन्यासस्य दृष्ट्या नूतनं xt5 अपि अपेक्षानुसारं जीवति । ३३-इञ्च्-परिसर-स्क्रीन्-सुपर-रेटिना-स्क्रीनेन सुसज्जितं, स्क्रीन-शरीर-अनुपातः ८६.८% इत्येव उच्चः अस्ति, तथा च ९k अति-उच्च-रिजोल्यूशनं परम-दृश्य-आनन्दं आनयति एकेजी ऑडियो तथा सर्वेषु श्रृङ्खलासु १२६-रङ्गस्य एम्बियन्ट् लाइट्स् मानकं परमं वाहनचालनस्य वातावरणं निर्माति । अग्रे आसनानि त्रिस्तरीयं तापनं, वायुप्रवाहं, मालिशं च प्रदास्यन्ति, पृष्ठस्य आसनानि अपि तापन-एक-बटन-विद्युत्-आश्रय-कार्यैः सुसज्जितानि सन्ति, येन यात्रिकाः आरामदायक-सवारीयाः आनन्दं लभन्ते, तथैव ट्रंक-आयतनं च कदापि ६५३l यावत् विस्तारयन्ति, यत् यात्रिकाणां आवश्यकतां पूरयति।

उपभोक्तृणां मनसि विलासस्य प्रतिबिम्बं पुनः आकारयन्तु

अस्मिन् वर्षे जुलैमासे जिक्रिप्टन्, शाओमी च कारविक्रयविपण्ये धूमधामं कृतवन्तौ, यत्र क्रमशः १५,६५५, १३,१२० यूनिट् च विक्रयः अभवत्, यत् कैडिलैक् इत्यस्य ८,२०३ यूनिट् इत्यस्मात् दूरम् अतिक्रान्तम् एषः आँकडा न केवलं जिक्रिप्टन-शाओमी-योः प्रबलविक्रयगतिम् प्रकाशयति, अपितु शुद्धविद्युत्वाहनविपण्ये तीव्रप्रतिस्पर्धां अपि प्रतिबिम्बयति

अतः एतस्य आव्हानस्य सम्मुखीभूय कैडिलैक् इत्यनेन उत्पादरणनीत्यां सफलतां प्राप्तुं निर्णयः कृतः । कैडिलैक् इत्यनेन प्रकाशितस्य आँकडानुसारं २०१६ तमे वर्षे प्रारम्भात् आरभ्य xt5 इत्यनेन ४२०,००० तः अधिकानां चीनीयग्राहकानाम् अनुग्रहः प्राप्तः । विलासिताकारविपण्ये मूल्याराजकतायाः प्रतिक्रियारूपेण कैडिलैक् इत्यनेन अस्मिन् समये "सीमितसमये, एकमूल्ये" रणनीतिः आरब्धा, यस्य उद्देश्यं उपभोक्तृणां क्रयणनिर्णयानां कठिनतां न्यूनीकर्तुं भवति

मूलतः rmb 399,900 तः rmb 459,900 यावत् मूल्यं प्राप्तस्य नूतनस्य xt5 इत्यस्य मूल्यं अधुना केवलं rmb 265,900 तः rmb 335,900 यावत् अस्ति एषा छूटः निःसंदेहं तस्य विपण्यप्रतिस्पर्धां वर्धयिष्यति।

तस्मिन् एव काले कैडिलैक् "रूढिवादी" उत्पादस्य अवधारणां प्रदर्शयितुं जनरल् मोटर्स् इत्यस्य अल्टियम मञ्चे अपि अवलम्बते । विद्युत्करणक्षेत्रे जनरल् मोटर्स् इत्यस्य मूललाभरूपेण ऑटोनेङ्ग् मञ्चः कैडिलैक् इत्यस्मै कुशलं सुरक्षितं च बैटरीसमाधानं प्रदाति, येन वाहनस्य उत्तमं प्रदर्शनं, रेन्जं, चार्जिंगदक्षतां च सुनिश्चितं भवति

ज्ञातव्यं यत् कैडिलैक् "पैन् एशिया ऑटोमोटिव टेक्नोलॉजी सेण्टर" इत्यस्मात् अपि तकनीकीसमर्थनं प्राप्तवान् अस्ति । चीनस्य प्रथमं संयुक्तोद्यमस्य वाहननिर्माणविकासकेन्द्रत्वेन पान एशिया १९९७ तमे वर्षे चीनस्य वाहनउद्योगस्य प्रौद्योगिकीप्रगतेः सहायतां कुर्वन् अस्ति saic-gm इत्यनेन सह निकटसहकार्यस्य माध्यमेन pan asia न केवलं चीनीयबाजारस्य कृते सशक्तं डिजिटल उत्पादविकाससमर्थनं प्रदाति, अपितु saic-gm इत्यस्य उत्पादविकासप्रक्रियायाः स्थानीयकरणं अपि प्रवर्धयति।

अपेक्षा अस्ति यत् अस्मिन् वर्षे अक्टोबर्-मासपर्यन्तं कैडिलैक्-श्रृङ्खला-माडलस्य डिजिटल-कार्यस्य अनुसन्धानं विकासं च पूर्णतया स्थानीयकृतं भविष्यति, येन निःसंदेहं तस्य उत्पादानाम् विपण्य-प्रतिस्पर्धां अधिकं वर्धयिष्यति |.

भविष्यं दृष्ट्वा, कैडिलैक् उन्नतप्रौद्योगिकीसंसाधनानाम् स्थानीयविकासरणनीतयः च एकीकृत्य भयंकरबाजारप्रतिस्पर्धायां स्वस्य विलासिताब्राण्डस्य स्थितिं सुदृढं करिष्यति, तथा च उपभोक्तृणां बुद्धिमान् व्यक्तिगतकारानुभवस्य अनुसरणं च उत्तमरीत्या पूरयिष्यति इति अपेक्षा अस्ति। उद्योगविशेषज्ञाः सूचितवन्तः यत् "भविष्यविकासे कैडिलैक् इत्यस्य विपण्यप्रवृत्तीनां विषये अधिकसटीकदृष्टिः आवश्यकी अस्ति, तत्सहकालं च स्वस्य ब्राण्ड्मूल्यं उत्पादस्य गुणवत्तां च सुदृढां कर्तुं आवश्यकम्, यत् प्रतियोगितायां स्वस्य लाभं पुनः प्राप्तुं, विलासिताब्राण्डस्य पुनः आकारं दातुं च शक्नोति छवि।"