2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २९ सितम्बर् दिनाङ्के ज्ञापितं यत् टेस्ला इत्यस्य उत्तर-अमेरिकन-चार्जिंग-मानकं (nacs) न केवलं अमेरिकी-विपण्ये स्वस्य प्रभावं विस्तारयति, अपितु जापानी-विपण्ये अपि समर्थनं प्राप्नोति २७ सितम्बर् दिनाङ्के सोनी होण्डा मोबिलिटी इत्यनेन घोषितं यत् तस्य आगामिनि विद्युत्वाहनं "afeela" nacs चार्जिंग् मानकस्य समर्थनं करिष्यति ।
एवं सोनी होण्डा मोबिलिटी जापानदेशे प्रथमा कम्पनी अभवत् या nacs चार्जिंग मानकस्य समर्थनं कृतवती, यस्य अर्थः अस्ति यत् तस्य afeela विद्युत्वाहनानि टेस्ला इत्यस्य supercharger v3 तथा v4 नेटवर्क् इत्यस्य उपयोगं कर्तुं समर्थाः भविष्यन्ति टेस्ला-संस्थायाः चार्जिंग्-व्यापारस्य निदेशकः मैक्स डी-जेघेर् इत्यनेन बोधितं यत्,अस्य सुपर चार्जिंग् नेटवर्क् जापानस्य १५० किलोवाट् + चार्जिंग् ढेरस्य ९०% भागं धारयति, तथा च जापानदेशस्य प्रथमा कम्पनी भवितुं सोनी होण्डा मोबाईल् इत्यस्य स्वागतं प्रकटितवान् यत् nacs मानकं स्वीकरोति।
de zegher इत्यनेन दर्शितं यत् "टेस्ला सुपरचार्जर् विश्वस्य बृहत्तमं चार्जिंग-जालम् अस्ति, यत्र ६०,००० सुपरचार्जर्-इत्येतत् वर्धमानम् अस्ति । जापानदेशे १५० किलोवाट् + चार्जिंग-ढेरस्य ९०% भागः टेस्ला-सुपरचार्जर्-इत्येतत् अस्ति । अधिककम्पनीनां विद्युत्करणं प्रति संक्रमणं कर्तुं सहायतां कर्तुं इदं टेस्ला-मिशनस्य पालनम् तथा सर्वेषां विद्युत्वाहनचालकानाम् चार्जिंग-अनुभवं सुधारयितुम्, अतः उत्तर-अमेरिकन-चार्जिंग-मानकस्य (nacs) जापानदेशे मान्यतां प्राप्य वयं उत्साहिताः स्मः तथा च सोनी-होण्डा-मोबिलिटी-इत्यस्य अस्मिन् प्रवृत्तौ सम्मिलितस्य प्रथमः जापानी-कार-निर्मातृत्वेन स्वागतं कुर्मः |.
it house इत्यस्य अनुसारं afeela इत्यस्य प्रथमं विद्युत्कारं २०२५ तमस्य वर्षस्य प्रथमार्धे अमेरिकादेशे बुकं भविष्यति, तस्य वितरणं २०२६ तमस्य वर्षस्य वसन्तऋतौ अमेरिकादेशे भविष्यति, तदनन्तरं २०२६ तमस्य वर्षस्य उत्तरार्धे जापानदेशे वितरणं भविष्यति .