2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउसस्य समाचारानुसारं २९ सितम्बर् दिनाङ्के अविटा टेक्नोलॉजी इत्यस्य अध्यक्षः चेन् झूओ इत्यनेन अद्य प्रातःकाले एकः लेखः प्रकाशितः यत् उपयोक्तृभ्यः इलेक्ट्रॉनिक रियरव्यू मिरर् इत्यस्य चतुःचक्रचालकस्य विकल्पानां च सर्वाधिकमागधा वर्तते अविटा 07 इत्यस्य द्वौ अपि मॉडलौ उद्घाटयितुं निर्णयः कृतः अस्ति।
इतः परं "अतिस्पष्टाः इलेक्ट्रॉनिकबाह्यदर्पणाः" ।सर्वाणि शैल्यानिविकल्पान् उद्घाटयन्तु
इतः परं "चतुश्चक्रचालनम्" । max fitविकल्पान् उद्घाटयन्तु
आईटी हाउस् इत्यनेन पूर्वं ज्ञातं यत् अस्मिन् वर्षे सेप्टेम्बरमासे अविटा ०७ कारस्य आधिकारिकरूपेण प्रक्षेपणं कृतम्, तथा च नूतनकारस्य कुलम् ६ मॉडल् प्रक्षेपणं कृतम् । विस्तारित-परिधि-संस्करणस्य मूल्य-परिधिः २१९,९००-२७९,९०० युआन्, शुद्ध-विद्युत्-संस्करणस्य मूल्य-परिधिः २२९,९००-२८९,९०० युआन् च अस्ति । इयं कारः अविटा इत्यस्य प्रथमः मॉडलः अस्ति यः शुद्धविद्युत्-परिधि-विस्तारित-द्वय-शक्ति-प्रणालीं स्वीकरोति यत् एतत् मध्यम-आकारस्य एसयूवी-रूपेण स्थितम् अस्ति तथा च हुवावे-कियान्कुन् स्मार्ट-ड्राइविंग् एडीएस ३.० तथा होङ्गमेङ्ग् ४.० वाहन-मशीन-प्रणालीभिः सुसज्जितम् अस्ति
विज्ञापनकथनम्: लेखे निहिताः बाह्यजम्पलिङ्काः (हाइपरलिङ्क्, qr कोड्, गुप्तशब्दाः इत्यादयः सन्ति) अधिकाधिकसूचनाः प्रसारयितुं चयनसमयं रक्षितुं च उपयुज्यन्ते एतत् कथनम् ।