समाचारं

टेस्ला मॉडल् वाई इतिहासे नॉर्वेदेशस्य सर्वाधिकविक्रयितविद्युत्कारः अभवत्, निसान लीफ् इत्यस्मै अतिक्रम्य

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २९ सितम्बर् दिनाङ्के ज्ञापितं यत् २०११ तः अनुसृत्य अभिलेखानुसारं टेस्ला मॉडल वाई इत्यनेन निसान लीफ् इत्येतत् अतिक्रम्य नॉर्वेदेशस्य इतिहासे सर्वाधिकविक्रयितविद्युत्कारं जातम् .

मॉडल वाई गतवर्षे विश्वे सर्वाधिकविक्रयितकारः आसीत्, अस्मिन् वर्षे अमेरिके सर्वाधिकविक्रयितकारः भवितुं मार्गे अस्ति। परन्तु निसान लीफ् इत्यादीनि मॉडल्-इत्येतत् बहुकालात् अस्ति, नूतनानां मॉडल्-इत्यस्य कुल-ऐतिहासिक-विक्रयस्य दृष्ट्या तत् ग्रहणं कर्तुं वर्षाणि यावत् समयः स्यात् ।

अधुना सेप्टेम्बरमासपर्यन्तं विक्रयस्य पञ्जीकरणस्य च आँकडानि दर्शयन्ति यत् मॉडल् वाई नॉर्वेदेशे निसान लीफ् इत्येतत् अतिक्रान्तवान् इति इलेक्ट्रिक ड्राइव्स् इति वृत्तान्तः। नॉर्वेदेशे प्रथमप्रक्षेपणात् आरभ्य,मॉडल वाई इत्यस्य ५९,७७५ यूनिट् विक्रीतम्, यत् निसान लीफ् (५८,८६० यूनिट्) इत्येतत् अतिक्रान्तम् अस्ति ।

आईटी हाउस् इत्यनेन अवलोकितं यत् अस्मिन् वर्षे प्रथमनवमासेषु नॉर्वेदेशे मॉडल् इत्येतत् सर्वाधिकविक्रयितविद्युत्कारम् अपि आसीत् । eu-ev विक्रयदत्तांशस्य अनुसारं model y विक्रयः १२,५७८ यूनिट् आसीत्, यत् volvo ex30 तथा volkswagen id.4 इत्येतयोः अपेक्षया महत्त्वपूर्णतया अग्रे आसीत् । ex30 इत्यनेन अस्मिन् वर्षे अद्यावधि ५,३१८ यूनिट् विक्रीताः, id.4 इत्यनेन ४,९४४ यूनिट् विक्रीताः, टेस्ला मॉडल् ३ च ४,६५२ यूनिट् विक्रीताः चतुर्थस्थाने अस्ति, एतत् शुद्धं इलेक्ट्रिक् सेडान् सम्प्रति नॉर्वे-देशस्य इतिहासे तृतीयं सर्वोत्तमविक्रयणं भवति विक्रयस्य मात्रा ४३,९१० यूनिट् आसीत् ।

मॉडल वाई इत्यनेन यथार्थतया अनेकाः भिन्नाः विपणयः तूफानेन गृहीताः, येषु न्यूनतमं न तु वर्षस्य सर्वाधिकविक्रयितकारः अभवत् । यद्यपि अस्मिन् वर्षे पुनः तस्य अभिलेखस्य समीपं गन्तुं तस्य सम्भावना अस्ति इति वयं अनुमानं कर्तुं शक्नुमः।