2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 29 सितम्बर (सम्पादक xiaoxiang)यथा लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-वायु-आक्रमणेन स्वस्य "शीर्ष-नेता" नस्रुल्लाहः मृतः इति पुष्टिं कृतवान्, तथैव मध्यपूर्वे भू-राजनैतिक-तनावः अस्मिन् सप्ताहान्ते पुनः महतीं वृद्धिं अनिवार्यतया आरब्धवान्
परन्तु अन्तर्राष्ट्रीयतैलमूल्यानां कृते, ये मध्यपूर्वस्य स्थितिं प्रति सर्वदा अत्यन्तं संवेदनशीलाः आसन्, किं वयम् अधुना एतदर्थं वास्तवमेव सज्जाः स्मः? गोल्डमैन् सैच्स् इति प्रसिद्धः वालस्ट्रीट्-बैङ्कः अस्य विषये निःसंदेहं चिन्तितः अस्ति ।
गोल्डमैन् सैच्स् इत्यनेन शुक्रवासरे स्थानीयसमये विलम्बेन प्रकाशितेन प्रतिवेदनेन सूचितं यत् तेलविपण्ये सम्प्रति युद्धजोखिमप्रीमियमस्य अभावः अस्ति। गोल्डमैन् सैच्स् इत्यस्य विश्लेषकः लिण्ड्से मचम् इत्यनेन उक्तं यत्, "हिजबुल-इजरायल-योः मध्ये वर्धमान-तनावयोः मध्ये वयं मध्यपूर्वे द्वन्द्वानां निकटतया निरीक्षणं निरन्तरं करिष्यामः" इति ।
मचम् इत्यनेन अपि उक्तं यत्, “अस्माकं विश्वासः अस्ति यत् द्वन्द्वस्य अग्रे वर्धनेन विपण्यां महत्त्वपूर्णः प्रभावः भवितुम् अर्हति, विशेषतः यदि संघर्षे होर्मुज् जलसन्धिस्य सम्भाव्यं बन्दीकरणं भवति, यस्य कारणेन स्थानीयतैलस्य मूल्येषु उदयः भवितुं शक्नोति” इति
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २७ दिनाङ्के सायं इजरायल-रक्षा-सेनाभिः बेरूत-नगरस्य दक्षिणदिशि स्थिते दहिया-नगरे हिजबुल-मुख्यालये विमान-प्रहारः कृतः, यत्र हिजबुल-सङ्घस्य दीर्घकालीन-नेता नस्रुल्लाह-इत्यस्य लक्ष्यं कृतम् इजरायल-वायुसेना आवासीयभवनेषु भूमिगतरूपेण स्थितस्य हिजबुल-सङ्घस्य कमाण्ड-केन्द्रस्य विनाशस्य उद्देश्यं कृत्वा उन्नत-भू-प्रवेशक-बम्ब-प्रयोगं कृतवती ततः परं इजरायलसैन्येन शनिवासरे दावितं यत् तया संस्थायाः नेता नस्रुल्लाहः "सटीकप्रहारेन" मारितः इति। तस्मिन् दिने पश्चात् हिज्बुल-सङ्घः अपि "शीर्षनेता" नस्रुल्लाहस्य मृत्योः पुष्टिं कृतवान् ।
नस्रल्लाहस्य उपरि आक्रमणं इजरायलस्य कार्यस्य अन्तः न भवति इति न संशयः। एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते इजरायलसैन्येन २८ दिनाङ्के विज्ञप्तौ उक्तं यत् तस्मिन् दिने हिजबुल-सङ्घस्य दर्जनशः लक्ष्येषु "बृहत्-प्रमाणेन आक्रमणानि" कृतवन्तः उत्तरे इजरायल्-देशे हिज्बुल-सङ्घः रॉकेट्-आक्रमणानि कृतवान् इति दावान् अकरोत् ।
विगतसप्ताहे घटितानां घटनानां आधारेण इजरायलस्य आक्रमणेषु लेबनानदेशे ७०० तः अधिकाः जनाः मृताः। लेबनानदेशे ये जनाः अस्य संघर्षस्य कारणेन स्वगृहं पलायितवन्तः तेषां संख्या अधुना २५०,००० तः अधिका अस्ति ।
अस्य वर्धनेन चिन्ता अधिका अभवत् यत् एषः संघर्षः नियन्त्रणात् बहिः सर्पिलरूपेण गन्तुं शक्नोति, येन हिजबुल-सङ्घस्य मुख्य-समर्थकः इरान्-देशः, अमेरिका-देशः च आकर्षयन्ति ।
अमेरिकी-चिन्तन-समूहस्य "मध्यपूर्व-संस्थानस्य" वरिष्ठः शोधकर्त्ता फिरास-मक्सादः शनिवासरे अवदत् यत् नस्रल्लाहस्य वधस्य वार्ता "महत्त्वपूर्णानि" क्षेत्रीयपरिणामानि जनयिष्यन्ति इति। "नस्रल्लाहः 'ईरानी-प्रतिरोधस्य अक्षस्य' सर्वाधिकं प्रमुखः प्रतिष्ठितः च अरब-नेता आसीत् । तस्य वधः लेबनान-लेवन्ट्-देशयोः भविष्यस्य विषये इजरायल्-इरान्-योः मध्ये शिरः-मुख-सङ्घर्षस्य प्रतीकः अस्ति । इदं सम्यक् भवितुम् अर्हति the beginning, not the अन्तः, आगच्छन्तस्य विग्रहस्य" इति ।
मध्यपूर्वस्य भूराजनीतिकस्थितेः निरन्तरवृद्धेः तुलने तैलमूल्यानां हाले प्रवृत्तेः आधारेण न्याय्यं चेत्, अस्मिन् विषये तैलविपण्यस्य ध्यानं वा प्रतिक्रिया वा स्पष्टतया अपर्याप्तः अस्तिअस्मिन् सप्ताहे ब्रेण्ट् कच्चे तैलस्य वायदायां प्रायः ३% न्यूनता अभवत्, अमेरिकी डब्ल्यूटीआई कच्चे तैलस्य वायदायां प्रायः ५% न्यूनता अभवत्, यतः मीडिया इत्यनेन वार्ता भग्नवती यत् सऊदी अरबदेशेन स्वस्य तैलमूल्यं १०० अमेरिकीडॉलर् इति लक्ष्यं परित्यज्य तस्य स्थाने अधिकं जप्तुं उत्पादनं वर्धयितुं निर्णयः कृतः विपण्यभागः।
तथापि,अन्यस्मिन् नवप्रकाशिते प्रतिवेदने गोल्डमैन् सैक्सस्य विश्लेषिका लीना थॉमसः कच्चे तेलविपण्यस्य चतुर्णां अल्पकालिकसकारात्मकचालकानाम् रूपरेखां स्थापयितुं केन्द्रितवती - यत्र मध्यपूर्वस्य प्रवृत्तिः अपि अस्ति
वैश्विकमौद्रिकनीतेः शिथिलीकरणं;
कच्चे तैलस्य सूची अद्यापि सेव्यते;
तैलविपण्यस्य स्थितिः मूल्याङ्कनं च न्यूनं वर्तते;
भूराजनैतिक-अस्थिरतायाः महत्त्वपूर्ण-जोखिमानां कारकं तैल-विपण्यैः अद्यापि न कृतम् ।
वस्तुतः अनेके उद्योगस्य अन्तःस्थजनाः अवदन् यत् यथा यथा सट्टाकाराः कच्चे तैलविपण्ये अभिलेखमन्दी दावं निवेशितवन्तः तथा युद्धस्य जोखिमात् तैलविपण्ये अल्पनिपीडनस्य खतरा खलु वर्धमानः अस्ति।
अमेरिकी रक्षासचिवः ऑस्टिन् अपि शुक्रवासरे स्थानीयसमये दर्शितवान् यत् हिजबुल-सङ्घस्य केन्द्रीय-मुख्यालये इजरायल-देशस्य आक्रमणस्य विषये पूर्वमेव सूचना न दत्ता इति। सः चेतवति स्म यत् इजरायल्-हिजबुल-योः मध्ये सर्वाङ्गयुद्धस्य "विनाशकारी" परिणामः भविष्यति, यत्र गाजा-देशस्य क्षतिः "सङ्गतः वा अतिक्रमितः वा" भविष्यति सः पुनः अवदत् यत् अमेरिका कूटनीतिकमाध्यमेन संकटस्य समाधानं कर्तुं आशास्ति तथा च इजरायलसेना लेबनानदेशे भूमौ आक्रमणं कर्तुं शक्नोति, येन स्थितिः क्षेत्रीयसङ्घर्षरूपेण परिणतुं शक्नोति इति च अवदत्।